Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 72

  1 [व]
      दीक्षा काले तु संप्राप्ते ततस ते सुमहर्त्विजः
      विधिवद दीक्षयाम आसुर अश्वमेधाय पार्थिवम
  2 कृत्वा स पशुबन्धांश च दीक्षितः पाण्डुनन्दनः
      धर्मराजॊ महातेजाः सहर्त्विग्भिर वयरॊचत
  3 हयश च हयमेधार्थं सवयं स बरह्मवादिना
      उत्सृष्टः शास्त्रविधिना वयासेनामित तेजसा
  4 स राजा धर्मजॊ राजन दीक्षितॊ विबभौ तदा
      हेममाली रुक्मकण्ठः परदीप्त इव पावकः
  5 कृष्णाजिनी दण्डपाणिः कषौमवासाः स धर्मजः
      विबभौ दयुतिमान भूयः परजापतिर इवाध्वरे
  6 तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते
      बभूवुर अर्जुनश चैव परदीप्त इव पावकः
  7 शवेताश्वः कृष्णसारं तं स साराश्वं धनंजयः
      विधिवत पृथिवीपाल धर्मराजस्य शासनात
  8 विक्षिपन गाण्डिवं राजन बद्धगॊधाङ्गुलि तरवान
      तम अश्वं पृथिवीपाल मुदा युक्तः ससार ह
  9 आ कुमारं तदा राजन्न आगमत तत पुरं विभॊ
      दरष्टुकामं कुरुश्रेष्ठं परयास्यन्तं धनंजयम
  10 तेषाम अन्यॊन्यसंमर्दाद ऊष्मेव समजायत
     दिदृक्षूणां हयं तं च तं चैव हयसारिणम
 11 ततः शब्दॊ महाराज दशाशाः परतिपूरयन
     बभूव परेक्षतां नॄणां कुन्तीपुत्रं धनंजयम
 12 एष गच्छति कौन्तेयस तुरगश चैव दीप्तिमान
     यम अन्वेति महाबाहुः संस्पृशन धनुर उत्तमम
 13 एवं शुश्राव वदतां गिरॊ जिष्णुर उदारधीः
     सवस्ति ते ऽसतु वरजारिष्टं पुनश चैहीति भारत
 14 अथापरे मनुष्येन्द्र पुरुषा वाक्यम अब्रुवन
     नैनं पश्याम संमर्दे धनुर एतत परदृश्यते
 15 एतद धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः
     सवस्ति गच्छत्व अरिष्टं वै पन्थानम अकुतॊभयम
     निवृत्तम एनं दरक्ष्यामः पुनर एवं च ते ऽबरुवन
 16 एवमाद्या मनुष्याणां सत्रीणां च भरतर्षभ
     शुश्राव मधुरा वाचः पुनः पुनर उदीरिताः
 17 याज्ञवल्क्यस्य शिष्यश च कुशलॊ यज्ञकर्मणि
     परायात पार्थेन सहितः शान्त्य अर्थं वेदपारगः
 18 बराह्मणाश च महीपाल बहवॊ वेदपारगाः
     अनुजग्मुर महात्मानं कषत्रियाश च विशॊ ऽपि च
 19 पाण्डवैः पृथिवीम अश्वॊ निर्जिताम अस्त्रतेजसा
     चचार स महाराज यथादेशं स सत्तम
 20 तत्र युद्धानि वृत्तानि यान्य आसन पाण्डवस्य ह
     तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च
 21 सहयः पृथिवीं राजन परदक्षिणम अरिंदम
     ससारॊत्तरतः पूर्वं तन निबॊध महीपते
 22 अवमृद्नन सराष्ट्राणि पार्थिवानां हयॊत्तमः
     शनैस तदा परिययौ शवेताश्वश च महारथः
 23 तत्र संकलना नास्ति राज्ञाम अयुतशस तदा
     ये ऽयुध्यन्त महाराज कषत्रिया हतबान्धवाः
 24 किराता विकृता राजन बहवॊ ऽसि धनुर्धराः
     मलेच्छाश चान्ये बहुविधाः पूर्वं निविकृता रणे
 25 आर्याश च पृथिवीपालाः परहृष्टनरवाहनाः
     समीयुः पाण्डुपुत्रेण बहवॊ युद्धदुर्मदाः
 26 एवं युद्धानि वृत्तानि तत्र तत्र महीपते
     अर्जुनस्य महीपालैर नानादेशनिवासिभिः
 27 यानि तूभयतॊ राजन परतप्तानि महान्ति च
     तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ
  1 [v]
      dīkṣā kāle tu saṃprāpte tatas te sumahartvijaḥ
      vidhivad dīkṣayām āsur aśvamedhāya pārthivam
  2 kṛtvā sa paśubandhāṃś ca dīkṣitaḥ pāṇḍunandanaḥ
      dharmarājo mahātejāḥ sahartvigbhir vyarocata
  3 hayaś ca hayamedhārthaṃ svayaṃ sa brahmavādinā
      utsṛṣṭaḥ śāstravidhinā vyāsenāmita tejasā
  4 sa rājā dharmajo rājan dīkṣito vibabhau tadā
      hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ
  5 kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ
      vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare
  6 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate
      babhūvur arjunaś caiva pradīpta iva pāvakaḥ
  7 śvetāśvaḥ kṛṣṇasāraṃ taṃ sa sārāśvaṃ dhanaṃjayaḥ
      vidhivat pṛthivīpāla dharmarājasya śāsanāt
  8 vikṣipan gāṇḍivaṃ rājan baddhagodhāṅguli travān
      tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha
  9 ā kumāraṃ tadā rājann āgamat tat puraṃ vibho
      draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam
  10 teṣām anyonyasaṃmardād ūṣmeva samajāyata
     didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam
 11 tataḥ śabdo mahārāja daśāśāḥ pratipūrayan
     babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam
 12 eṣa gacchati kaunteyas turagaś caiva dīptimān
     yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam
 13 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ
     svasti te 'stu vrajāriṣṭaṃ punaś caihīti bhārata
 14 athāpare manuṣyendra puruṣā vākyam abruvan
     nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate
 15 etad dhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ
     svasti gacchatv ariṣṭaṃ vai panthānam akutobhayam
     nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan
 16 evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha
     śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ
 17 yājñavalkyasya śiṣyaś ca kuśalo yajñakarmaṇi
     prāyāt pārthena sahitaḥ śānty arthaṃ vedapāragaḥ
 18 brāhmaṇāś ca mahīpāla bahavo vedapāragāḥ
     anujagmur mahātmānaṃ kṣatriyāś ca viśo 'pi ca
 19 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā
     cacāra sa mahārāja yathādeśaṃ sa sattama
 20 tatra yuddhāni vṛttāni yāny āsan pāṇḍavasya ha
     tāni vakṣyāmi te vīra vicitrāṇi mahānti ca
 21 sahayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama
     sasārottarataḥ pūrvaṃ tan nibodha mahīpate
 22 avamṛdnan sarāṣṭrāṇi pārthivānāṃ hayottamaḥ
     śanais tadā pariyayau śvetāśvaś ca mahārathaḥ
 23 tatra saṃkalanā nāsti rājñām ayutaśas tadā
     ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ
 24 kirātā vikṛtā rājan bahavo 'si dhanurdharāḥ
     mlecchāś cānye bahuvidhāḥ pūrvaṃ nivikṛtā raṇe
 25 āryāś ca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ
     samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ
 26 evaṃ yuddhāni vṛttāni tatra tatra mahīpate
     arjunasya mahīpālair nānādeśanivāsibhiḥ
 27 yāni tūbhayato rājan prataptāni mahānti ca
     tāni yuddhāni vakṣyāmi kaunteyasya tavānagha


Next: Chapter 73