Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 71

  1 [व]
      एवम उक्तस तु कृष्णेन धर्मपुत्रॊ युधिष्ठिरः
      वयासम आमन्त्र्य मेधावी ततॊ वचनम अब्रवीत
  2 यथाकालं भवान वेत्ति हयमेधस्य तत्त्वतः
      दीक्षयस्व तदा मा तवं तवय्य आयत्तॊ हि मे करतुः
  3 [व]
      अहं पैलॊ ऽथ कौन्तेय याज्ञवल्क्यस तथैव च
      विधानं यद्य अथाकालं तत कर्तारॊ न संशयः
  4 चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति
      संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ
  5 अश्वविद्या विदश चैव सूता विप्राश च तद्विदः
      मेध्यम अश्वं परीक्षन्तां तव यज्ञार्थ सिद्धये
  6 तम उत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम
      स पर्येतु यशॊ नाम्ना तव पार्थिव वर्धयन
  7 [व]
      इत्य उक्तः स तथेत्य उक्त्वा पाण्डवः पृथिवीपतिः
      चकार सर्वं राजेन्द्र यथॊक्तं बरह्मवादिना
      संभाराश चैव राजेन्द्र सर्वे संकल्पिताभवन
  8 स संभारान समाहृत्य नृपॊ धर्मात्मजस तदा
      नयवेदयद अमेयात्मा कृष्णद्वैपायनाय वै
  9 ततॊ ऽबरवीन महातेजा वयासॊ धर्मात्मजं नृपम
      यथाकालं यथायॊगं सज्जाः सम तव दीक्षणे
  10 सफ्यश च कूर्चश च सौवर्णॊ यच चान्यद अपि कौरव
     तत्र यॊग्यं भवेत किं चित तद रौक्मं करियताम इति
 11 अश्वश चॊत्सृज्यताम अद्य पृथ्व्याम अथ यथाक्रमम
     सुगुप्तश च चरत्व एष यथाशास्त्रं युधिष्ठिर
 12 [य]
     अयम अश्वॊ मया बरह्मन्न उत्सृष्टः पृथिवीम इमाम
     चरिष्यति यथाकामं तत्र वै संविधीयताम
 13 पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम
     कः पालयेद इति मुने तद भवान वक्तुम अर्हति
 14 [व]
     इत्य उक्तः स तु राजेन्द्र कृष्णद्वैपायनॊ ऽबरवीत
     भीमसेनाद अवरजः शरेष्ठः सर्वधनुष्मताम
 15 जिष्णुः सहिष्णुर धृष्णुश च स एनं पालयिष्यति
     शक्तः स हि महीं जेतुं निवातकवचान्तकः
 16 तस्मिन हय अस्त्राणि दिव्यानि दिव्यं संहननं तथा
     दिव्यं धनुश चेषुधी च स एनम अनुयास्यति
 17 स हि धर्मार्थकुशलः सर्वविद्या विशारदः
     यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम
 18 राजपुत्रॊ महाबाहुः शयामॊ राजीवलॊचनः
     अभिमन्यॊः पिता वीरः स एनम अनुयास्यति
 19 भीमसेनॊ ऽपि तेजस्वी कौन्तेयॊ ऽमितविक्रमः
     समर्थॊ रक्षितुं राष्ट्रं नकुलश च विशां पते
 20 सहदेवस तु कौरव्य समाधास्यति बुद्धिमान
     कुटुम्ब तन्त्रं विधिवत सर्वम एव महायशाः
 21 तत तु सर्वं यथान्यायम उक्तं कुरुकुलॊद्वहः
     चकार फल्गुनं चापि संदिदेश हयं परति
 22 [य]
     एह्य अर्जुन तवया वीर हयॊ ऽयं परिपाल्यताम
     तवम अर्हॊ रक्षितुं हय एनं नान्यः कश चन मानवः
 23 ये चापि तवां महाबाहॊ परत्युदीयुर नराधिपाः
     तैर विग्रहॊ यथा न सयात तथा कार्यं तवयानघ
 24 आख्यातव्यश च भवता यज्ञॊ ऽयं मम सर्वशः
     पार्थिवेभ्यॊ महाबाहॊ समये गम्यताम इति
 25 एवम उक्त्वा स धर्मात्मा भरातरं सव्यसाचिनम
     भीमं च नकुलं चैव पुरगुप्तौ समादधत
 26 कुटुम्ब तन्त्रे च तथा सहदेवं युधां पतिम
     अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः
  1 [v]
      evam uktas tu kṛṣṇena dharmaputro yudhiṣṭhiraḥ
      vyāsam āmantrya medhāvī tato vacanam abravīt
  2 yathākālaṃ bhavān vetti hayamedhasya tattvataḥ
      dīkṣayasva tadā mā tvaṃ tvayy āyatto hi me kratuḥ
  3 [v]
      ahaṃ pailo 'tha kaunteya yājñavalkyas tathaiva ca
      vidhānaṃ yady athākālaṃ tat kartāro na saṃśayaḥ
  4 caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati
      saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha
  5 aśvavidyā vidaś caiva sūtā viprāś ca tadvidaḥ
      medhyam aśvaṃ parīkṣantāṃ tava yajñārtha siddhaye
  6 tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām
      sa paryetu yaśo nāmnā tava pārthiva vardhayan
  7 [v]
      ity uktaḥ sa tathety uktvā pāṇḍavaḥ pṛthivīpatiḥ
      cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā
      saṃbhārāś caiva rājendra sarve saṃkalpitābhavan
  8 sa saṃbhārān samāhṛtya nṛpo dharmātmajas tadā
      nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai
  9 tato 'bravīn mahātejā vyāso dharmātmajaṃ nṛpam
      yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe
  10 sphyaś ca kūrcaś ca sauvarṇo yac cānyad api kaurava
     tatra yogyaṃ bhavet kiṃ cit tad raukmaṃ kriyatām iti
 11 aśvaś cotsṛjyatām adya pṛthvyām atha yathākramam
     suguptaś ca caratv eṣa yathāśāstraṃ yudhiṣṭhira
 12 [y]
     ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām
     cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām
 13 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam
     kaḥ pālayed iti mune tad bhavān vaktum arhati
 14 [v]
     ity uktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt
     bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām
 15 jiṣṇuḥ sahiṣṇur dhṛṣṇuś ca sa enaṃ pālayiṣyati
     śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ
 16 tasmin hy astrāṇi divyāni divyaṃ saṃhananaṃ tathā
     divyaṃ dhanuś ceṣudhī ca sa enam anuyāsyati
 17 sa hi dharmārthakuśalaḥ sarvavidyā viśāradaḥ
     yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam
 18 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ
     abhimanyoḥ pitā vīraḥ sa enam anuyāsyati
 19 bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ
     samartho rakṣituṃ rāṣṭraṃ nakulaś ca viśāṃ pate
 20 sahadevas tu kauravya samādhāsyati buddhimān
     kuṭumba tantraṃ vidhivat sarvam eva mahāyaśāḥ
 21 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ
     cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati
 22 [y]
     ehy arjuna tvayā vīra hayo 'yaṃ paripālyatām
     tvam arho rakṣituṃ hy enaṃ nānyaḥ kaś cana mānavaḥ
 23 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ
     tair vigraho yathā na syāt tathā kāryaṃ tvayānagha
 24 ākhyātavyaś ca bhavatā yajño 'yaṃ mama sarvaśaḥ
     pārthivebhyo mahābāho samaye gamyatām iti
 25 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam
     bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat
 26 kuṭumba tantre ca tathā sahadevaṃ yudhāṃ patim
     anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ


Next: Chapter 72