Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 23

  1 [बर]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      सुभगे पञ्च हॊतॄणां विधानम इह यादृशम
  2 पराणापानाव उदानश च समानॊ वयान एव च
      पञ्च हॊतॄन अथैतान वै परं भावं विदुर बुधाः
  3 [बराह्मणी]
      सवभावात सप्त हॊतार इति ते पूर्विका मतिः
      यथा वै पञ्च हॊतारः परॊ भावस तथॊच्यताम
  4 [बर]
      पराणेन संभृतॊ वायुर अपानॊ जायते ततः
      अपाने संभृतॊ वायुस ततॊ वयानः परवर्तते
  5 वयानेन संभृतॊ वायुस तदॊदानः परवर्तते
      उदाने संभृतॊ वायुः समानः संप्रवर्तते
  6 ते ऽपृच्छन्त पुरा गत्वा पूर्वजातं परजापतिम
      यॊ नॊ जयेष्ठस तम आचक्ष्व स नः शरेष्ठॊ भविष्यति
  7 [बरह्मा]
      यस्मिन परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
      यस्मिन परचीर्णे च पुनश चरन्ति; स वै शरेष्ठॊ गच्छत यत्र कामः
  8 [पराण]
      मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
      मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम
  9 [बराह्मण]
      पराणः परलीयत ततः पुनश च परचचार ह
      समानश चाप्य उदानश च वचॊ ऽबरूतां ततः शुभे
  10 न तवं सर्वम इदं वयाप्य तिष्ठसीह यथा वयम
     न तवं शरेष्ठॊ ऽसि नः पराण अपानॊ हि वशे तव
     परचचार पुनः पराणस तम अपानॊ ऽभयभाषत
 11 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
     मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम
 12 वयानश च तम उदानश च भाषमाणम अथॊचतुः
     अपान न तवं शरेष्ठॊ ऽसि पराणॊ हि वशगस तव
 13 अपानः परचचाराथ वयानस तं पुनर अब्रवीत
     शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना
 14 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
     मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम
 15 परालीयत ततॊ वयानः पुनश च परचचार ह
     पराणापानाव उदानश च समानश च तम अब्रुवन
     न तवं शरेष्ठॊ ऽसि नॊ वयान समानॊ हि वशे तव
 16 परचचार पुनर वयानः समानः पुनर अब्रवीत
     शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना
 17 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
     मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम
 18 ततः समानः परालिल्ये पुनश च परचचार ह
     पराणापानाव उदानश च वयानश चैव तम अब्रुवन
     समानन तवं शरेष्ठॊ ऽसि वयान एव वशे तव
 19 समानः परचचाराथ उदानस तम उवाच ह
     शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना
 20 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
     मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम
 21 ततः परालीयतॊदानः पुनश च परचचार ह
     पराणापानौ समानश च वयानश चैव तम अब्रुवन
     उदान न तवं शरेष्ठॊ ऽसि वयान एव वशे तव
 22 ततस तान अब्रवीद बरह्मा समवेतान परजापतिः
     सर्वे शरेष्ठा न वा शरेष्ठाः सर्वे चान्यॊन्य धर्मिणः
     सर्वे सवविषये शरेष्ठाः सर्वे चान्यॊन्य रक्षिणः
 23 एकः सथिरश चास्थिरश च विशेषात पञ्च वायवः
     एक एव ममैवात्मा बहुधाप्य उपचीयते
 24 परस्परस्य सुहृदॊ भावयन्तः परस्परम
     सवस्ति वरजत भद्रं वॊ धारयध्वं परस्परम
  1 [br]
      atrāpy udāharantīmam itihāsaṃ purātanam
      subhage pañca hotṝṇāṃ vidhānam iha yādṛśam
  2 prāṇāpānāv udānaś ca samāno vyāna eva ca
      pañca hotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ
  3 [brāhmaṇī]
      svabhāvāt sapta hotāra iti te pūrvikā matiḥ
      yathā vai pañca hotāraḥ paro bhāvas tathocyatām
  4 [br]
      prāṇena saṃbhṛto vāyur apāno jāyate tataḥ
      apāne saṃbhṛto vāyus tato vyānaḥ pravartate
  5 vyānena saṃbhṛto vāyus tadodānaḥ pravartate
      udāne saṃbhṛto vāyuḥ samānaḥ saṃpravartate
  6 te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim
      yo no jyeṣṭhas tam ācakṣva sa naḥ śreṣṭho bhaviṣyati
  7 [brahmā]
      yasmin pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
      yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭho gacchata yatra kāmaḥ
  8 [prāṇa]
      mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
      mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
  9 [brāhmaṇa]
      prāṇaḥ pralīyata tataḥ punaś ca pracacāra ha
      samānaś cāpy udānaś ca vaco 'brūtāṃ tataḥ śubhe
  10 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam
     na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava
     pracacāra punaḥ prāṇas tam apāno 'bhyabhāṣata
 11 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
     mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
 12 vyānaś ca tam udānaś ca bhāṣamāṇam athocatuḥ
     apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagas tava
 13 apānaḥ pracacārātha vyānas taṃ punar abravīt
     śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
 14 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
     mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
 15 prālīyata tato vyānaḥ punaś ca pracacāra ha
     prāṇāpānāv udānaś ca samānaś ca tam abruvan
     na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava
 16 pracacāra punar vyānaḥ samānaḥ punar abravīt
     śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
 17 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
     mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
 18 tataḥ samānaḥ prālilye punaś ca pracacāra ha
     prāṇāpānāv udānaś ca vyānaś caiva tam abruvan
     samānana tvaṃ śreṣṭho 'si vyāna eva vaśe tava
 19 samānaḥ pracacārātha udānas tam uvāca ha
     śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
 20 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
     mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
 21 tataḥ prālīyatodānaḥ punaś ca pracacāra ha
     prāṇāpānau samānaś ca vyānaś caiva tam abruvan
     udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava
 22 tatas tān abravīd brahmā samavetān prajāpatiḥ
     sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonya dharmiṇaḥ
     sarve svaviṣaye śreṣṭhāḥ sarve cānyonya rakṣiṇaḥ
 23 ekaḥ sthiraś cāsthiraś ca viśeṣāt pañca vāyavaḥ
     eka eva mamaivātmā bahudhāpy upacīyate
 24 parasparasya suhṛdo bhāvayantaḥ parasparam
     svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam


Next: Chapter 24