Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 22

  1 [बर]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      सुभगे सप्त हॊतॄणां विधानम इह यादृशम
  2 घराणं चक्षुश च जिह्वा च तवक शरॊत्रं चैव पञ्चमम
      मनॊ बुद्धिश च सप्तैते हॊतारः पृथग आश्रिताः
  3 सूक्ष्मे ऽवकाशे सन्तस ते न पश्यन्तीतरेतरम
      एतान वै सप्त हॊतॄंस तवं सवभावाद विद्धि शॊभने
  4 [बराह्मणी]
      सूक्ष्मे ऽवकाशे सन्तस ते कथं नान्यॊन्य दर्शिनः
      कथं सवभावा भगवन्न एतद आचक्ष्व मे विभॊ
  5 [बर]
      गुणाज्ञानम अविज्ञानं गुणि जञानम अभिज्ञता
      परस्परगुणान एते न विजानन्ति कर्हि चित
  6 जिह्वा चक्षुस तथा शरॊत्रं तवन्मनॊ बुद्धिर एव च
      न गन्धान अधिगच्छन्ति घराणस तान अधिगच्छति
  7 घराणं चक्षुस तथा शरॊत्रं तवन्मनॊ बुद्धिर एव च
      न रसान अधिगच्छन्ति जिह्वा तान अदिघच्छति
  8 घराणं जिह्वा तथा शरॊत्रं तवन्मनॊ बुद्धिर एव च
      न रूपाण्य अधिगच्छन्ति चक्षुस तान्य अधिगच्छति
  9 घराणं जिह्वा च चक्षुश च शरॊत्रं बुद्धिर मनस तथा
      न सपर्शान अधिगच्छन्ति तवक च तान अधिगच्छति
  10 घराणं जिह्वा च चक्षुश च तवन्मनॊ बुद्धिर एव च
     न शब्दान अधिगच्छन्ति शरॊत्रं तान अधिगच्छति
 11 घराणं जिह्वा च चक्षुश च तवक शरॊत्रं बुद्धिर एव च
     संशयान नाधिगच्छन्ति मनस तान अधिगच्छति
 12 घराणं जिह्वा च चक्षुश च तवक शरॊत्रं मन एव च
     न निष्ठाम अधिगच्छन्ति बुद्धिस ताम अधिगच्छति
 13 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
     इन्द्रियाणां च संवादं मनसश चैव भामिनि
 14 [मनस]
     न घराति माम ऋते घराणं रसं जिह्वा न बुध्यते
     रूपं चक्षुर न गृह्णाति तवक सपर्शं नावबुध्यते
 15 न शरॊत्रं बुध्यते शब्दं मया हीनं कथं चन
     परवरं सर्वभूतानाम अहम अस्मि सनातनम
 16 अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः
     इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः
 17 काष्ठानीवार्द्र शुष्काणि यतमानैर अपीन्द्रियैः
     गुणार्थान नाधिगच्छन्ति माम ऋते सर्वजन्तवः
 18 [इन्द्रियाणि]
     एवम एतद भवेत सत्यं यथैतन मन्यते भवान
     ऋते ऽसमान अस्मदर्थांस तु भॊगान भुङ्क्ते भवान यदि
 19 यद्य अस्मासु परलीनेषु तर्पणं पराणधारणम
     भॊगान भुङ्क्ते रसान भुङ्क्ते यथैतन मन्यते तथा
 20 अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च
     यदि संकल्पमात्रेण भुङ्क्ते भॊगान यथार्थवत
 21 अथ चेन मन्यसे सिद्धिम अस्मदर्थेषु नित्यदा
     घराणेन रूपम आदत्स्व रसम आदत्स्व चक्षुषा
 22 शरॊत्रेण गन्धम आदत्स्व निष्ठाम आदत्स्व जिह्वया
     तवचा च शब्दम आदत्स्व बुद्ध्या सपर्शम अथापि च
 23 बलवन्तॊ हय अनियमा नियमा दुर्बलीयसाम
     भॊगान अपूर्वान आदत्स्व नॊच्छिष्टं भॊक्तुम अर्हसि
 24 यथा हि शिष्यः शास्तारं शरुत्यर्थम अभिधावति
     ततः शरुतम उपादाय शरुतार्थम उपतिष्ठति
 25 विषयान एवम अस्माभिर दर्शितान अभिमन्यसे
     अनागतान अतीतांश च सवप्ने जागरणे तथा
 26 वैमनस्यं गतानां च जन्तूनाम अल्पचेतसाम
     अस्मदर्थे कृते कार्ये दृश्यते पराणधारणम
 27 बहून अपि हि संकल्पान मत्वा सवप्नान उपास्य च
     बुभुक्षया पीड्यमानॊ विषयान एव धावसि
 28 अगारम अद्वारम इव परविश्य; संकल्पभॊगॊ विषयान अविन्दन
     पराणक्षये शान्तिम उपैति नित्यं; दारु कषये ऽगनिर जवलितॊ यथैव
 29 कामं तु नः सवेषु गुणेषु संगः; कामच नान्यॊन्य गुणॊपलब्धिः
     अस्मान ऋते नास्ति तवॊपलब्धिस; तवाम अप्य ऋते ऽसमान न भजेत हर्षः
  1 [br]
      atrāpy udāharantīmam itihāsaṃ purātanam
      subhage sapta hotṝṇāṃ vidhānam iha yādṛśam
  2 ghrāṇaṃ cakṣuś ca jihvā ca tvak śrotraṃ caiva pañcamam
      mano buddhiś ca saptaite hotāraḥ pṛthag āśritāḥ
  3 sūkṣme 'vakāśe santas te na paśyantītaretaram
      etān vai sapta hotṝṃs tvaṃ svabhāvād viddhi śobhane
  4 [brāhmaṇī]
      sūkṣme 'vakāśe santas te kathaṃ nānyonya darśinaḥ
      kathaṃ svabhāvā bhagavann etad ācakṣva me vibho
  5 [br]
      guṇājñānam avijñānaṃ guṇi jñānam abhijñatā
      parasparaguṇān ete na vijānanti karhi cit
  6 jihvā cakṣus tathā śrotraṃ tvanmano buddhir eva ca
      na gandhān adhigacchanti ghrāṇas tān adhigacchati
  7 ghrāṇaṃ cakṣus tathā śrotraṃ tvanmano buddhir eva ca
      na rasān adhigacchanti jihvā tān adighacchati
  8 ghrāṇaṃ jihvā tathā śrotraṃ tvanmano buddhir eva ca
      na rūpāṇy adhigacchanti cakṣus tāny adhigacchati
  9 ghrāṇaṃ jihvā ca cakṣuś ca śrotraṃ buddhir manas tathā
      na sparśān adhigacchanti tvak ca tān adhigacchati
  10 ghrāṇaṃ jihvā ca cakṣuś ca tvanmano buddhir eva ca
     na śabdān adhigacchanti śrotraṃ tān adhigacchati
 11 ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ buddhir eva ca
     saṃśayān nādhigacchanti manas tān adhigacchati
 12 ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ mana eva ca
     na niṣṭhām adhigacchanti buddhis tām adhigacchati
 13 atrāpy udāharantīmam itihāsaṃ purātanam
     indriyāṇāṃ ca saṃvādaṃ manasaś caiva bhāmini
 14 [manas]
     na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate
     rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate
 15 na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃ cana
     pravaraṃ sarvabhūtānām aham asmi sanātanam
 16 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ
     indriyāṇi na bhāsante mayā hīnāni nityaśaḥ
 17 kāṣṭhānīvārdra śuṣkāṇi yatamānair apīndriyaiḥ
     guṇārthān nādhigacchanti mām ṛte sarvajantavaḥ
 18 [indriyāṇi]
     evam etad bhavet satyaṃ yathaitan manyate bhavān
     ṛte 'smān asmadarthāṃs tu bhogān bhuṅkte bhavān yadi
 19 yady asmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam
     bhogān bhuṅkte rasān bhuṅkte yathaitan manyate tathā
 20 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca
     yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat
 21 atha cen manyase siddhim asmadartheṣu nityadā
     ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā
 22 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā
     tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca
 23 balavanto hy aniyamā niyamā durbalīyasām
     bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi
 24 yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati
     tataḥ śrutam upādāya śrutārtham upatiṣṭhati
 25 viṣayān evam asmābhir darśitān abhimanyase
     anāgatān atītāṃś ca svapne jāgaraṇe tathā
 26 vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām
     asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam
 27 bahūn api hi saṃkalpān matvā svapnān upāsya ca
     bubhukṣayā pīḍyamāno viṣayān eva dhāvasi
 28 agāram advāram iva praviśya; saṃkalpabhogo viṣayān avindan
     prāṇakṣaye śāntim upaiti nityaṃ; dāru kṣaye 'gnir jvalito yathaiva
 29 kāmaṃ tu naḥ sveṣu guṇeṣu saṃgaḥ; kāmaca nānyonya guṇopalabdhiḥ
     asmān ṛte nāsti tavopalabdhis; tvām apy ṛte 'smān na bhajeta harṣaḥ


Next: Chapter 23