Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 103

  1 [य]
      कथं स वै विपन्नश च कथं वै पातितॊ भुवि
      कथं चानिन्द्रतां पराप्तस तद भवान वक्तुम अर्हति
  2 [भ]
      एवं तयॊः संवदतॊः करियास तस्य महात्मनः
      सर्वा एवाभ्यवर्तन्त या दिव्या याश च मानुषाः
  3 तथैव दीपदानानि सर्वॊपकरणानि च
      बलिकर्म च यच चान्यद उत्सेकाश च पृथग्विधाः
      सर्वास तस्य समुत्पन्ना देवराज्ञॊ महात्मनः
  4 देवलॊके नृलॊके च सद आचारा बुधैः समृताः
      ते चेद भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः
      धूपप्रदानैर दीपैश च नमः कारैस तथैव च
  5 यथा सिद्धस्य चान्नस्य दविजायाग्रं परदीयते
      बलयश च गृहॊद्देशे अतः परीयन्ति देवताः
  6 यथा च गृहिणस तॊषॊ भवेद वै बलिकर्मणा
      तथा शतगुणा परीतिर देवतानां सम जायते
  7 एवं धूपप्रदानं च दीपदानं च साधवः
      परशंसन्ति नमः कारैर युक्तम आत्मगुणावहम
  8 सनानेनाद्भिश च यत कर्म करियते वै विपश्चिता
      नमः कारप्रयुक्तेन तेन परीयन्ति देवताः
      गृह्याश च देवताः सर्वाः परीयन्ते विधिनार्चिताः
  9 इत्य एतां बुद्धिम आस्थाय नहुषः स नरेश्वरः
      सुरेन्द्रत्वं महत पराप्य कृतवान एतद अद्भुतम
  10 कस्य चित तव अथ कालस्य भाग्यक्षय उपस्थिते
     सर्वम एतद अवज्ञाय न चकारैतद ईदृशम
 11 ततः स परिहीणॊ ऽभूत सुरेन्द्रॊ बलिकर्मतः
     धूपदीपॊदक विधिं न यथावच चकार ह
     ततॊ ऽसय यज्ञविषयॊ रक्षॊभिः पर्यबाध्यत
 12 अथागस्त्यम ऋषिश्रेष्ठं वाहनायाजुहाव ह
     दरुतं सरस्वती कूलात समयन्न इव महाबलः
 13 ततॊ भृगुर महातेजा मैत्रावरुणिम अब्रवीत
     निमीलयस्व नयने जटा यावद विशामि ते
 14 सथाणुभूतस्य तस्याथ जटाः पराविशद अच्युतः
     भृगुः स सुमहातेजाः पातनाय नृपस्य ह
 15 ततः स देवराट पराप्तस तम ऋषिं वाहनाय वै
     ततॊ ऽगस्त्यः सुरपतिं वाक्यम आह विशां पते
 16 यॊजयस्वेन्द्र मां कषिप्रं कं च देशं वहामि ते
     यत्र वक्ष्यसि तत्र तवां नयिष्यामि सुराधिप
 17 इत्य उक्तॊ नहुषस तेन यॊजयाम आस तं मुनिम
     भृगुस तस्य जटा संस्थॊ बभूव हृषितॊ भृशम
 18 न चापि दर्शनं तस्य चकार स भृगुस तदा
     वरदानप्रभावज्ञॊ नहुषस्य महात्मनः
 19 न चुकॊप स चागस्त्यॊ युक्तॊ ऽपि नहुषेण वै
     तं तु राजा परतॊदेन चॊदयाम आस भारत
 20 न चुकॊप स धर्मात्मा ततः पादेन देवराट
     अगस्त्यस्य तदा करुद्धॊ वामेनाभ्यहनच छिरः
 21 तस्मिञ शिरस्य अभिहते स जटान्तर गतॊ भृगुः
     शशाप बलवत करुद्धॊ नहुषं पापचेतसम
 22 [भृगु]
     यस्मात पदाहनः करॊधाच छिरसीमं महामुनिम
     तस्माद आशु महीं गच्छ सर्पॊ भूत्वा सुदुर्मते
 23 इत्य उक्तः स तदा तेन सर्पॊ भूत्वा पपात ह
     अदृष्टेनाथ भृगुणा भूतले भरतर्षभ
 24 भृगुं हि यदि सॊ ऽदराक्षीन नहुषः पृथिवीपते
     न स शक्तॊ ऽभविष्यद वै पातने तस्य तेजसा
 25 स तु तैस तैः परदानैश च तपॊभिर नियमैस तथा
     पतितॊ ऽपि महाराज भूतले समृतिमान अभूत
     परसादयाम आस भृगुं शापान्तॊ मे भवेद इति
 26 ततॊ ऽगस्त्यः कृपाविष्टः परासादयत तं भृगुम
     शापान्तार्थं महाराज स च परादात कृपान्वितः
 27 [भृगु]
     राजा युधिष्ठिरॊ नाम भविष्यति कुरूद्वहः
     स तवां मॊक्षयिता शापाद इत्य उक्त्वान्तरधीयत
 28 अगस्त्यॊ ऽपि महातेजाः कृत्वा कार्यं शतक्रतॊः
     सवम आश्रमपदं परायात पूज्यमानॊ दविजातिभिः
 29 नहुषॊ ऽपि तवया राजंस तस्माच छापात समुद्धृतः
     जगाम बरह्म सदनं पश्यतस ते जनाधिप
 30 तदा तु पातयित्वा तं नहुषं भूतले भृगुः
     जगाम बरह्म सदनं बरह्मणे च नयवेदयत
 31 ततः शक्रं समानाय्य देवान आह पितामहः
     वरदानान मम सुरा नहुषॊ राज्यम आप्तवान
     स चागस्त्येन करुद्धेन भरंशितॊ भूतलं गतः
 32 न च शक्यं विना राज्ञा सुरा वर्तयितुं कव चित
     तस्माद अयं पुनः शक्रॊ देवराज्ये ऽभिषिच्यताम
 33 एवं संभाषमाणं तु देवाः पार्थ पितामहम
     एवम अस्त्व इति संहृष्टाः परत्यूचुस ते पितामहम
 34 सॊ ऽभिषिक्तॊ भगवता देवराज्येन वासवः
     बरह्मणा राजशार्दूल यथापूर्वं वयरॊचत
 35 एवम एतत पुरावृत्तं नहुषस्य वयतिक्रमात
     स च तैर एव संसिद्धॊ नहुषः कर्मभिः पुनः
 36 तस्माद दीपाः परदातव्याः सायं वै गृहमेधिभिः
     दिव्यं चक्षुर अवाप्नॊति परेत्य दीपप्रदायकः
     पूर्णचन्द्र परतीकाशा दीपदाश च भवन्त्य उत
 37 यावद अक्षिनिमेषाणि जवलते तावतीः समाः
     रूपवान धनवांश चापि नरॊ भवति दीपदः
  1 [y]
      kathaṃ sa vai vipannaś ca kathaṃ vai pātito bhuvi
      kathaṃ cānindratāṃ prāptas tad bhavān vaktum arhati
  2 [bh]
      evaṃ tayoḥ saṃvadatoḥ kriyās tasya mahātmanaḥ
      sarvā evābhyavartanta yā divyā yāś ca mānuṣāḥ
  3 tathaiva dīpadānāni sarvopakaraṇāni ca
      balikarma ca yac cānyad utsekāś ca pṛthagvidhāḥ
      sarvās tasya samutpannā devarājño mahātmanaḥ
  4 devaloke nṛloke ca sad ācārā budhaiḥ smṛtāḥ
      te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ
      dhūpapradānair dīpaiś ca namaḥ kārais tathaiva ca
  5 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate
      balayaś ca gṛhoddeśe ataḥ prīyanti devatāḥ
  6 yathā ca gṛhiṇas toṣo bhaved vai balikarmaṇā
      tathā śataguṇā prītir devatānāṃ sma jāyate
  7 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ
      praśaṃsanti namaḥ kārair yuktam ātmaguṇāvaham
  8 snānenādbhiś ca yat karma kriyate vai vipaścitā
      namaḥ kāraprayuktena tena prīyanti devatāḥ
      gṛhyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ
  9 ity etāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ
      surendratvaṃ mahat prāpya kṛtavān etad adbhutam
  10 kasya cit tv atha kālasya bhāgyakṣaya upasthite
     sarvam etad avajñāya na cakāraitad īdṛśam
 11 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ
     dhūpadīpodaka vidhiṃ na yathāvac cakāra ha
     tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata
 12 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha
     drutaṃ sarasvatī kūlāt smayann iva mahābalaḥ
 13 tato bhṛgur mahātejā maitrāvaruṇim abravīt
     nimīlayasva nayane jaṭā yāvad viśāmi te
 14 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ
     bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha
 15 tataḥ sa devarāṭ prāptas tam ṛṣiṃ vāhanāya vai
     tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate
 16 yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te
     yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa
 17 ity ukto nahuṣas tena yojayām āsa taṃ munim
     bhṛgus tasya jaṭā saṃstho babhūva hṛṣito bhṛśam
 18 na cāpi darśanaṃ tasya cakāra sa bhṛgus tadā
     varadānaprabhāvajño nahuṣasya mahātmanaḥ
 19 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai
     taṃ tu rājā pratodena codayām āsa bhārata
 20 na cukopa sa dharmātmā tataḥ pādena devarāṭ
     agastyasya tadā kruddho vāmenābhyahanac chiraḥ
 21 tasmiñ śirasy abhihate sa jaṭāntar gato bhṛguḥ
     śaśāpa balavat kruddho nahuṣaṃ pāpacetasam
 22 [bhṛgu]
     yasmāt padāhanaḥ krodhāc chirasīmaṃ mahāmunim
     tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate
 23 ity uktaḥ sa tadā tena sarpo bhūtvā papāta ha
     adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha
 24 bhṛguṃ hi yadi so 'drākṣīn nahuṣaḥ pṛthivīpate
     na sa śakto 'bhaviṣyad vai pātane tasya tejasā
 25 sa tu tais taiḥ pradānaiś ca tapobhir niyamais tathā
     patito 'pi mahārāja bhūtale smṛtimān abhūt
     prasādayām āsa bhṛguṃ śāpānto me bhaved iti
 26 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum
     śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ
 27 [bhṛgu]
     rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ
     sa tvāṃ mokṣayitā śāpād ity uktvāntaradhīyata
 28 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ
     svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ
 29 nahuṣo 'pi tvayā rājaṃs tasmāc chāpāt samuddhṛtaḥ
     jagāma brahma sadanaṃ paśyatas te janādhipa
 30 tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ
     jagāma brahma sadanaṃ brahmaṇe ca nyavedayat
 31 tataḥ śakraṃ samānāyya devān āha pitāmahaḥ
     varadānān mama surā nahuṣo rājyam āptavān
     sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ
 32 na ca śakyaṃ vinā rājñā surā vartayituṃ kva cit
     tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām
 33 evaṃ saṃbhāṣamāṇaṃ tu devāḥ pārtha pitāmaham
     evam astv iti saṃhṛṣṭāḥ pratyūcus te pitāmaham
 34 so 'bhiṣikto bhagavatā devarājyena vāsavaḥ
     brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata
 35 evam etat purāvṛttaṃ nahuṣasya vyatikramāt
     sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ
 36 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ
     divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ
     pūrṇacandra pratīkāśā dīpadāś ca bhavanty uta
 37 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ
     rūpavān dhanavāṃś cāpi naro bhavati dīpadaḥ


Next: Chapter 104