Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 88

  1 [य]
      किं सविद दत्तं पितृभ्यॊ वै भवत्य अक्षयम ईश्वर
      किं हविश चिररात्राय किम आनन्त्याय कल्पते
  2 [भ]
      हवींषि शराद्धकल्पे तु यानि शराद्धविदॊ विदुः
      तानि मे शृणु काम्यानि फलं चैव युधिष्ठिर
  3 तिलैर वरीहि यवैर माषैर अद्भिर मूलफलैस तथा
      दत्तेन मासं परीयन्ते शराद्धेन पितरॊ नृप
  4 वर्धमानतिलं शराद्धम अक्षयं मनुर अब्रवीत
      सर्वेष्व एव तु भॊज्येषु तिलाः पराधान्यतः समृताः
  5 दवौ मासौ तु भवेत तृप्तिर मत्स्यैः पितृगणस्य ह
      तरीन मासान आविकेनाहुश चातुर्मास्यं शशेन तु
  6 आजेन मासान परीयन्ते पञ्चैव पितरॊ नृप
      वाराहेण तु षण मासान सप्त वै शाकुनेन तु
  7 मासान अष्टौ पार्षतेन रौरवेण नवैव तु
      गवयस्य तु मांसेन तृप्तिः सयाद दश मासिकी
  8 मासान एकादश परीतिः पितॄणां माहिषेण तु
      गव्येन दत्ते शराद्धे तु संवत्सरम इहॊच्यते
  9 यथा गव्यं तथायुक्तं पायसं सर्पिषा सह
      वाध्रीणसस्य मांसेन तृप्तिर दवादश वार्षिकी
  10 आनन्त्याय भवेद दत्तं खड्गमांसं पितृक्षये
     कालशाकं च लौहं चाप्य आनन्त्यं छाग उच्यते
 11 गाथाश चाप्य अत्र गायन्ति पितृगीता युधिष्ठिर
     सनत्सुमारॊ भगवान पुरा मय्य अभ्यभाषत
 12 अपि नः स कुले जायाद यॊ नॊ दद्यात तरयॊदशीम
     मघासु सर्पिषा युक्तं पायसं दक्षिणायने
 13 आजेन वापि लौहेन मघास्व एव यतव्रतः
     हस्तिच छायासु विधिवत कर्ण वयजनवीजितम
 14 एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत
     यत्रासौ परथितॊ लॊकेष्व अक्षय्य करणॊ वटः
 15 आपॊ मूलं फलं मांसम अन्नं वापि पितृक्षये
     यत किं चिन मधु संमिश्रं तद आनन्त्याय कल्पते
  1 [y]
      kiṃ svid dattaṃ pitṛbhyo vai bhavaty akṣayam īśvara
      kiṃ haviś cirarātrāya kim ānantyāya kalpate
  2 [bh]
      havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ
      tāni me śṛṇu kāmyāni phalaṃ caiva yudhiṣṭhira
  3 tilair vrīhi yavair māṣair adbhir mūlaphalais tathā
      dattena māsaṃ prīyante śrāddhena pitaro nṛpa
  4 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt
      sarveṣv eva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ
  5 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha
      trīn māsān āvikenāhuś cāturmāsyaṃ śaśena tu
  6 ājena māsān prīyante pañcaiva pitaro nṛpa
      vārāheṇa tu ṣaṇ māsān sapta vai śākunena tu
  7 māsān aṣṭau pārṣatena rauraveṇa navaiva tu
      gavayasya tu māṃsena tṛptiḥ syād daśa māsikī
  8 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu
      gavyena datte śrāddhe tu saṃvatsaram ihocyate
  9 yathā gavyaṃ tathāyuktaṃ pāyasaṃ sarpiṣā saha
      vādhrīṇasasya māṃsena tṛptir dvādaśa vārṣikī
  10 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye
     kālaśākaṃ ca lauhaṃ cāpy ānantyaṃ chāga ucyate
 11 gāthāś cāpy atra gāyanti pitṛgītā yudhiṣṭhira
     sanatsumāro bhagavān purā mayy abhyabhāṣata
 12 api naḥ sa kule jāyād yo no dadyāt trayodaśīm
     maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane
 13 ājena vāpi lauhena maghāsv eva yatavrataḥ
     hastic chāyāsu vidhivat karṇa vyajanavījitam
 14 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
     yatrāsau prathito lokeṣv akṣayya karaṇo vaṭaḥ
 15 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye
     yat kiṃ cin madhu saṃmiśraṃ tad ānantyāya kalpate


Next: Chapter 89