Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 87

  1 [य]
      चातुर्वर्ण्यस्य धर्मात्मन धर्मः परॊक्तस तवयानघ
      तथैव मे शराद्धविधिं कृत्स्नं परब्रूहि पार्थिव
  2 [व]
      युधिष्ठिरेणैवम उक्तॊ भीष्मः शांतनवस तदा
      इमं शराद्धविधिं कृत्स्नं परवक्तुम उपचक्रमे
  3 [भ]
      शृणुष्वावहितॊ राजञ शराद्धकल्पम इमं शुभम
      धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप
  4 देवासुरमनुष्याणां गन्धर्वॊरगरक्षसाम
      पिशाचकिंनराणां च पूज्या वै पितरः सदा
  5 पितॄन पूज्यादितः पश्चाद देवान संतर्पयन्ति वै
      तस्मात सर्वप्रयत्नेन पुरुषः पूजयेत सदा
  6 अन्वाहार्यं महाराज पितॄणां शराद्धम उच्यते
      तच चामिषेण विधिना विधिः परथमकल्पितः
  7 सर्वेष्व अहःसु परीयन्ते कृतैः शराद्धैः पितामहाः
      परवक्ष्यामि तु ते सर्वांस तिथ्यां तिथ्यां गुणागुणान
  8 येष्व अहःसु कृतैः शराद्धैर यत फलं पराप्यते ऽनघ
      तत सर्वं कीर्तयिष्यामि यथावत तन निबॊध मे
  9 पितॄन अर्च्य परतिपदि पराप्नुयात सवगृहे सत्रियः
      अभिरूप परजायिन्यॊ दर्शनीया बहु परजाः
  10 सत्रियॊ दवितीयां जायन्ते तृतीयायां तु वन्दिनः
     चतुर्थ्यां कषुद्रपशवॊ भवन्ति बहवॊ गृहे
 11 पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप
     कुर्वाणास तु नराः षष्ठ्यां भवन्ति दयुतिभागिनः
 12 कृषिभागी भवेच छराद्धं कुर्वाणः सप्तमीं नृप
     अष्टम्यां तु परकुर्वाणॊ वाणिज्ये लाभम आप्नुयात
 13 नवम्यां कुर्वतः शराद्धं भवत्य एकशफं बहु
     विवर्धन्ते तु दशमीं गावः शराद्धानि कुर्वतः
 14 कुप्य भागी भवेन मर्त्यः कुर्वन्न एकादशीं नृप
     बरह्म वर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि
 15 दवादश्याम ईहमानस्य नित्यम एव परदृश्यते
     रजतं बहु चित्रं च सुवर्णं च मनॊरमम
 16 जञातीनां तु भवेच छरेष्ठः कुर्वञ शराद्धं तरयॊदशीम
     अवश्यं तु युवानॊ ऽसय परमीयन्ते नरा गृहे
 17 युद्धभागी भवेन मर्त्यः शराद्धं कुर्वंश चतुर्दशीम
     अमावास्यां तु निवपन सर्वान कामान अवाप्नुयात
 18 कृष्णपक्षे दशम्य आदौ वर्जयित्वा चतुर्दशीम
     शराद्धकर्मणि तिथ्यः सयुः परशस्ता न तथेतराः
 19 यथा चैवापरः पक्षः पूर्वपक्षाद विशिष्यते
     तथा शराद्धस्य पूर्वाह्णाद अपराह्णॊ विशिष्यते
  1 [y]
      cāturvarṇyasya dharmātman dharmaḥ proktas tvayānagha
      tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva
  2 [v]
      yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavas tadā
      imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame
  3 [bh]
      śṛṇuṣvāvahito rājañ śrāddhakalpam imaṃ śubham
      dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa
  4 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
      piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā
  5 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai
      tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā
  6 anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate
      tac cāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ
  7 sarveṣv ahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ
      pravakṣyāmi tu te sarvāṃs tithyāṃ tithyāṃ guṇāguṇān
  8 yeṣv ahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha
      tat sarvaṃ kīrtayiṣyāmi yathāvat tan nibodha me
  9 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ
      abhirūpa prajāyinyo darśanīyā bahu prajāḥ
  10 striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ
     caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe
 11 pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa
     kurvāṇās tu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ
 12 kṛṣibhāgī bhavec chrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa
     aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt
 13 navamyāṃ kurvataḥ śrāddhaṃ bhavaty ekaśaphaṃ bahu
     vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ
 14 kupya bhāgī bhaven martyaḥ kurvann ekādaśīṃ nṛpa
     brahma varcasvinaḥ putrā jāyante tasya veśmani
 15 dvādaśyām īhamānasya nityam eva pradṛśyate
     rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam
 16 jñātīnāṃ tu bhavec chreṣṭhaḥ kurvañ śrāddhaṃ trayodaśīm
     avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe
 17 yuddhabhāgī bhaven martyaḥ śrāddhaṃ kurvaṃś caturdaśīm
     amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt
 18 kṛṣṇapakṣe daśamy ādau varjayitvā caturdaśīm
     śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ
 19 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate
     tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate


Next: Chapter 88