Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 54

  1 [भ]
      ततः स राजा रात्र्यन्ते परतिबुद्धॊ महामनाः
      कृतपूर्वाह्णिकः परायात सभार्यस तद वनं परति
  2 ततॊ ददर्श नृपतिः परासादं सर्वकाञ्चनम
      मणिस्तम्भसहस्राढ्यं गन्धर्वनगरॊपमम
      तत्र दिव्यान अभिप्रायान ददर्श कुशिकस तदा
  3 पर्वतान रम्यसानूंश च नलिनीश च स पङ्कजाः
      चित्रशालाश च विविधास तॊरणानि च भारत
      शाद्वलॊपचितां भूमिं तथा काञ्चनकुट्टिमाम
  4 सह कारान परफुल्लांश च केतकॊद्दालकान धवान
      अशॊकान मुचुकुन्दांश च फुल्लांश चैवाति मुक्तकान
  5 चम्पकांस तिलकान भाव्यान पनसान वञ्जुलान अपि
      पुष्पितान कर्णिकारांश च तत्र तत्र ददर्श ह
  6 शयामां वारणपुष्पीं च तथाष्टा पदिकां लताम
      तत्र तत्र परिकॢप्ता ददर्श स महीपतिः
  7 वृक्षान पद्मॊत्पलधरान सर्वर्तुकुसुमांस तथा
      विमानच छन्दकांश चापि परासादान पद्मसंनिभान
  8 शीतलानि च तॊयानि कव चिद उष्णानि भारत
      आसनानि विचित्राणि शयनप्रवराणि च
  9 पर्यङ्कान सर्वसौवर्णान परार्ध्यास्तरणास्तृतान
      भक्ष्यभॊज्यम अनन्तं च तत्र तत्रॊपकल्पितम
  10 वाणी वादाञ शुकांश चापि शारिका भृङ्गराजकान
     कॊकिलाञ शतपत्रांश च कॊयष्टिमक कुक्कुटान
 11 मयूरान कुक्कुटांश चापि पुत्रकाञ जीव जीवकान
     चकॊरान वानरान हंसान सारसांश चक्रसाह्वयान
 12 समन्ततः परणदितान ददर्श सुमनॊहरान
     कव चिद अप्सरसां संघान गन्धर्वाणां च पार्थिव
 13 कान्ताभिर अपरांस तत्र परिष्वक्तान ददर्श ह
     न ददर्श च तान भूयॊ ददर्श च पुनर नृपः
 14 गीतध्वनिं सुमधुरं तथैवाध्ययन धवनिम
     हंसान सुमधुरांश चापि तत्र शुश्राव पार्थिवः
 15 तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत तदा
     सवप्नॊ ऽयं चित्तविभ्रंश उताहॊ सत्यम एव तु
 16 अहॊ सह शरीरेण पराप्तॊ ऽसमि परमां गतिम
     उत्तरान वा कुरून पुण्यान अथ वाप्य अमरावतीम
 17 किं तव इदं महद आश्चर्यं संपश्यामीत्य अचिन्तयत
     एवं संचिन्तयन्न एव ददर्श मुनिपुंगवम
 18 तस्मिन विमाने सौवर्णे मणिस्तम्भसमाकुले
     महार्हे शयने दिव्ये शयानं भृगुनन्दनम
 19 तम अभ्ययात परहर्षेण नरेन्द्रः सह भार्यया
     अन्तर्हितस ततॊ भूयश चयवनः शयनं च तत
 20 ततॊ ऽनयस्मिन वनॊद्देशे पुनर एव ददर्श तम
     कौश्यां बृस्यां समासीनं जपमानं महाव्रतम
     एवं यॊगबलाद विप्रॊ मॊहयाम आस पार्थिवम
 21 कषणेन तद वनं चैव ते चैवाप्सरसां गणाः
     गन्धर्वाः पादपाश चैव सर्वम अन्तरधीयत
 22 निःशब्दम अभवच चापि गङ्गाकूलं पुनर नृप
     कुश वल्मीक भूयिष्ठं बभूव च यथा पुरा
 23 ततः स राजा कुशिकः सभार्यस तेन कर्मणा
     विस्मयं परमं पराप्तस तद दृष्ट्वा महद अद्भुतम
 24 ततः परॊवाच कुशिकॊ भार्यां हर्षसमन्वितः
     पश्य भद्रे यथा भावाश चित्रा दृष्टाः सुदुर्लभाः
 25 परसादाद भृगुमुख्यस्य किम अन्यत्र तपॊबलात
     तपसा तद अवाप्यं हि यन न शक्यं मनॊरथैः
 26 तरैलॊक्यराज्याद अपि हि तप एव विशिष्यते
     तपसा हि सुतप्तेन करीडत्य एष तपॊधनः
 27 अहॊ परभावॊ बरह्मर्षेश चयवनस्य महात्मनः
     इच्छन्न एष तपॊ वीर्याद अन्याँल लॊकान सृजेद अपि
 28 बराह्मणा एव जायेरन पुण्यवाग बुद्धिकर्मणः
     उत्सहेद इह कर्तुं हि कॊ ऽनयॊ वै चयवनाद ऋते
 29 बराह्मण्यं दुर्लभं लॊके राज्यं हि सुलभं नरैः
     बराह्मण्यस्य परभावाद धि रथे युक्तौ सवधुर्यवत
 30 इत्य एवं चिन्तयानः स विदितश चयवनस्य वै
     संप्रेक्ष्यॊवाच स नृपं कषिप्रम आगम्यताम इति
 31 इत्य उक्तः सह भार्यस तम अभ्यगच्छन महामुनिम
     शिरसा वन्दनीयं तम अवन्दत स पार्थिवः
 32 तस्याशिषः परयुज्याथ स मुनिस तं नराधिपम
     निषीदेत्य अब्रवीद धीमान सान्त्वयन पुरुषर्षभ
 33 ततः परकृतिम आपन्नॊ भार्गवॊ नृपते नृपम
     उवाच शलक्ष्णया वाचा तर्पयन्न इव भारत
 34 राजन सम्यग जितानीह पञ्च पञ्चसु यत तवया
     मनःषष्ठानीन्द्रियाणि कृच्छ्रान मुक्तॊ ऽसि तेन वै
 35 सम्यग आराधितः पुत्र तवयाहं वदतां वर
     न हि ते वृजिनं किं चित सुसूक्ष्मम अपि विद्यते
 36 अनुजानीहि मां राजन गमिष्यामि यथागतम
     परीतॊ ऽसमि तव राजेन्द्र वरश च परतिगृह्यताम
 37 [कुषिक]
     अग्निमध्य गतेनेदं भगवन संनिधौ मया
     वर्तितं भृगुशार्दूल यन न दग्धॊ ऽसमि तद बहु
 38 एष एव वरॊ मुख्यः पराप्तॊ मे भृगुनन्दन
     यत परीतॊ ऽसि समाचारात कुलं पूतं ममानघ
 39 एष मे ऽनुग्रहॊ विप्र जीविते च परयॊजनम
     एतद राज्यफलं चैव तपश चैतत परं मम
 40 यदि तु परीतिमान विप्र मयि तवं भृगुनन्दन
     अस्ति मे संशयः कश चित तन मे वयाख्यातुम अर्हसि
  1 [bh]
      tataḥ sa rājā rātryante pratibuddho mahāmanāḥ
      kṛtapūrvāhṇikaḥ prāyāt sabhāryas tad vanaṃ prati
  2 tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam
      maṇistambhasahasrāḍhyaṃ gandharvanagaropamam
      tatra divyān abhiprāyān dadarśa kuśikas tadā
  3 parvatān ramyasānūṃś ca nalinīś ca sa paṅkajāḥ
      citraśālāś ca vividhās toraṇāni ca bhārata
      śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām
  4 saha kārān praphullāṃś ca ketakoddālakān dhavān
      aśokān mucukundāṃś ca phullāṃś caivāti muktakān
  5 campakāṃs tilakān bhāvyān panasān vañjulān api
      puṣpitān karṇikārāṃś ca tatra tatra dadarśa ha
  6 śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭā padikāṃ latām
      tatra tatra parikḷptā dadarśa sa mahīpatiḥ
  7 vṛkṣān padmotpaladharān sarvartukusumāṃs tathā
      vimānac chandakāṃś cāpi prāsādān padmasaṃnibhān
  8 śītalāni ca toyāni kva cid uṣṇāni bhārata
      āsanāni vicitrāṇi śayanapravarāṇi ca
  9 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān
      bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam
  10 vāṇī vādāñ śukāṃś cāpi śārikā bhṛṅgarājakān
     kokilāñ śatapatrāṃś ca koyaṣṭimaka kukkuṭān
 11 mayūrān kukkuṭāṃś cāpi putrakāñ jīva jīvakān
     cakorān vānarān haṃsān sārasāṃś cakrasāhvayān
 12 samantataḥ praṇaditān dadarśa sumanoharān
     kva cid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva
 13 kāntābhir aparāṃs tatra pariṣvaktān dadarśa ha
     na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ
 14 gītadhvaniṃ sumadhuraṃ tathaivādhyayana dhvanim
     haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ
 15 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā
     svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu
 16 aho saha śarīreṇa prāpto 'smi paramāṃ gatim
     uttarān vā kurūn puṇyān atha vāpy amarāvatīm
 17 kiṃ tv idaṃ mahad āścaryaṃ saṃpaśyāmīty acintayat
     evaṃ saṃcintayann eva dadarśa munipuṃgavam
 18 tasmin vimāne sauvarṇe maṇistambhasamākule
     mahārhe śayane divye śayānaṃ bhṛgunandanam
 19 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā
     antarhitas tato bhūyaś cyavanaḥ śayanaṃ ca tat
 20 tato 'nyasmin vanoddeśe punar eva dadarśa tam
     kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam
     evaṃ yogabalād vipro mohayām āsa pārthivam
 21 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ
     gandharvāḥ pādapāś caiva sarvam antaradhīyata
 22 niḥśabdam abhavac cāpi gaṅgākūlaṃ punar nṛpa
     kuśa valmīka bhūyiṣṭhaṃ babhūva ca yathā purā
 23 tataḥ sa rājā kuśikaḥ sabhāryas tena karmaṇā
     vismayaṃ paramaṃ prāptas tad dṛṣṭvā mahad adbhutam
 24 tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ
     paśya bhadre yathā bhāvāś citrā dṛṣṭāḥ sudurlabhāḥ
 25 prasādād bhṛgumukhyasya kim anyatra tapobalāt
     tapasā tad avāpyaṃ hi yan na śakyaṃ manorathaiḥ
 26 trailokyarājyād api hi tapa eva viśiṣyate
     tapasā hi sutaptena krīḍaty eṣa tapodhanaḥ
 27 aho prabhāvo brahmarṣeś cyavanasya mahātmanaḥ
     icchann eṣa tapo vīryād anyāṁl lokān sṛjed api
 28 brāhmaṇā eva jāyeran puṇyavāg buddhikarmaṇaḥ
     utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte
 29 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ
     brāhmaṇyasya prabhāvād dhi rathe yuktau svadhuryavat
 30 ity evaṃ cintayānaḥ sa viditaś cyavanasya vai
     saṃprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti
 31 ity uktaḥ saha bhāryas tam abhyagacchan mahāmunim
     śirasā vandanīyaṃ tam avandata sa pārthivaḥ
 32 tasyāśiṣaḥ prayujyātha sa munis taṃ narādhipam
     niṣīdety abravīd dhīmān sāntvayan puruṣarṣabha
 33 tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam
     uvāca ślakṣṇayā vācā tarpayann iva bhārata
 34 rājan samyag jitānīha pañca pañcasu yat tvayā
     manaḥṣaṣṭhānīndriyāṇi kṛcchrān mukto 'si tena vai
 35 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara
     na hi te vṛjinaṃ kiṃ cit susūkṣmam api vidyate
 36 anujānīhi māṃ rājan gamiṣyāmi yathāgatam
     prīto 'smi tava rājendra varaś ca pratigṛhyatām
 37 [kuṣika]
     agnimadhya gatenedaṃ bhagavan saṃnidhau mayā
     vartitaṃ bhṛguśārdūla yan na dagdho 'smi tad bahu
 38 eṣa eva varo mukhyaḥ prāpto me bhṛgunandana
     yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha
 39 eṣa me 'nugraho vipra jīvite ca prayojanam
     etad rājyaphalaṃ caiva tapaś caitat paraṃ mama
 40 yadi tu prītimān vipra mayi tvaṃ bhṛgunandana
     asti me saṃśayaḥ kaś cit tan me vyākhyātum arhasi


Next: Chapter 55