Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 53

  1 [य]
      तस्मिन्न अन्तर्हिते विप्रे राजा किम अकरॊत तदा
      भार्या चास्य महाभागा तन मे बरूहि पितामह
  2 [भ]
      अदृष्ट्वा स महीपालस तम ऋषिं सह भार्यया
      परिश्रान्तॊ निववृते वरीडितॊ नष्टचेतनः
  3 स परविश्य पुरीं दीनॊ नाभ्यभाषत किं चन
      तद एव चिन्तयाम आस चयवनस्य विचेष्टितम
  4 अथ शून्येन मनसा परविवेश गृहं नृपः
      ददर्श शयने तस्मिञ शयानं भृतुनन्दनम
  5 विस्मितौ तौ तु दृष्ट्वा तं तद आश्चर्यं विचिन्त्य च
      दर्शनात तस्य च मुनेर विश्रान्तौ संबभूवतुः
  6 यथास्थानं तु तौ सथित्वा भूयस तं संववाहतुः
      अथापरेण पार्श्वेन सुष्वाप स महामुनिः
  7 तेनैव च स कालेन परत्यबुध्यत वीर्यवान
      न च तौ चक्रतुः किं चिद विकारं भयशङ्कितौ
  8 परतिबुद्धस तु स मुनिस तौ परॊवाच विशां पते
      तैलाभ्यङ्गॊ दीयतां मे सनास्ये ऽहम इति भारत
  9 तथेति तौ परतिश्रुत्य कषुधितौ शरमकर्शितौ
      शतपाकेन तैलेन महार्हेणॊपतस्थतुः
  10 ततः सुखासीनम ऋषिं वाग्यतौ संववाहतुः
     न च पर्याप्तम इत्य आह भार्गवः सुमहातपाः
 11 यदा तौ निर्विकारौ तु लक्षयाम आस भार्गवः
     तत उत्थाय सहसा सनानशालां विवेश ह
     कॢप्तम एव तु तत्रासीत सनानीयं पार्थिवॊचितम
 12 असत्कृत्य तु तत सर्वं तत्रैवान्तरधीयत
     स मुनिः पुनर एवाथ नृपतेः पश्यतस तदा
     नासूयां चक्रतुस तौ च दम्पती भरतर्षभ
 13 अथ सनातः स भगवान सिंहासनगतः परभुः
     दर्शयाम आस कुशिकं सभार्यं भृगुनन्दनः
 14 संहृष्टवदनॊ राजा सभार्यः कुशिकॊ मुनिः
     सिद्धम अन्नम इति परह्वॊ निर्विकारॊ नयवेदयत
 15 आनीयताम इति मुनिस तं चॊवाच नराधिपम
     राजा च समुपाजह्रे तदन्नं सह भार्यया
 16 मांसप्रकारान विविधाञ शाकानि विविधानि च
     वेसवार विकारांश च पानकानि लघूनि च
 17 रसालापूपकांश चित्रान मॊदकान अथ षाडवान
     रसान नानाप्रकारांश च वन्यं च मुनिभॊजनम
 18 फलानि च विचित्राणि तथा भॊज्यानि भूरिशः
     बदरेङ्गुद काश्मर्य भल्लातक वटानि च
 19 गृहस्थानां च यद भॊज्यं यच चापि वनवासिनाम
     सर्वम आहारयाम आस राजा शापभयान मुनेः
 20 अथ सर्वम उपन्यस्तम अग्रतश चयवनस्य तत
     ततः सर्वं समानीय तच च शय्यासनं मुनिः
 21 वस्त्रैः शुभैर अवच्छाद्य भॊजनॊपस्करैः सह
     सर्वम आदीपयाम आस चयवनॊ भृगुनन्दनः
 22 न च तौ चक्रतुः कॊपं दम्पती सुमहाव्रतौ
     तयॊः संप्रेक्षतॊर एव पुनर अन्तर्हितॊ ऽभवत
 23 तत्रैव च स राजर्षिर तस्थौ तां रजनीं तदा
     सभार्यॊ वाग्यतः शरीमान न च तं कॊप आविशत
 24 नित्यं संस्कृतम अन्नं तु विविधं राजवेश्मनि
     शयनानि च मुख्यानि परिषेकाश च पुष्कलाः
 25 वस्त्रं च विविधाकारम अभवत समुपार्जितम
     न शशाक ततॊ दरष्टुम अन्तरं चयवनस तदा
 26 पुनर एव च विप्रर्षिः परॊवाच कुशिकं नृपम
     सभार्यॊ मां रथेनाशु वह यत्र बरवीम्य अहम
 27 तथेति च पराह नृपॊ निर्विशङ्कस तपॊधनम
     करीडा रथॊ ऽसतु भगवन्न उत सांग्रामिकॊ रथः
 28 इत्य उक्तः स मुनिस तेन राज्ञा हृष्टेन तद वचः
     चयवनः परत्युवाचेदं हृष्टः परपुरंजयम
 29 सज्जीकुरु रथं कषिप्रं यस ते सांग्रामिकॊ मतः
     सायुधः स पताकश च स शक्तिः कण यष्टिमान
 30 किङ्किणीशतनिर्घॊषॊ युक्तस तॊमरकल्पनैः
     गदाखड्गनिबद्धश च परमेषु शतान्वितः
 31 ततः स तं तथेत्य उक्त्वा कल्पयित्वा महारथम
     भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा
 32 तरिदंष्ट्रं वर्ज सूच्य अग्रं परतॊदं तत्र चादधत
     सर्वम एतत ततॊ दत्त्वा नृपॊ वाक्यम अथाब्रवीत
 33 भगवन कव रथॊ यातु बरवीतु भृगुनन्दनः
     यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः
 34 एवं कुतस तु भगवान परत्युवाचाथ तं नृपम
     इतः परभृति यातव्यं पदकं पदकं शनैः
 35 शरॊमॊ मम यथा न सयात तथा मे छन्द चारिणौ
     सुखं चैवास्मि वॊढव्यॊ जनः सर्वश च पश्यतु
 36 नॊत्सार्यः पथिकः कश चित तेभ्यॊ दास्याम्य अहं वसु
     बराह्मणेभ्यश च ये कामान अर्थयिष्यन्ति मां पथि
 37 सर्वं दास्याम्य अशेषेण धनं रत्नानि चैव हि
     करियतां निखिलेनैतन मा विचारय पार्थिव
 38 तस्य तद वचनं शरुत्वा राजा भृत्यान अथाब्रवीत
     यद यद बरूयान मुनिस तत तत सर्वं देयम अशङ्कितैः
 39 ततॊ रत्नान्य अनेकानि सत्रियॊ युग्यम अजाविकम
     कृताकृतं च कनकं जगेन्द्राश चाचलॊपमाः
 40 अन्वगच्छन्त तम ऋषिं राजामात्याश च सर्वशः
     हाहाभूतं च तत सर्वम आसीन नगरम आर्तिमत
 41 तौ तीक्ष्णाग्रेण सहसा परतॊदेन परचॊदितौ
     पृष्ठे विद्धौ कटे चैव निर्विकारौ तम ऊहतुः
 42 वेपमानौ विराहारौ पञ्चाशद रात्रकर्शितौ
     कथं चिद ऊहतुर वीरौ दम्पती तं रथॊत्तमम
 43 बहुशॊ भृशविद्धौ तौ कषरमाणौ कषतॊद्भवम
     ददृशाते महाराज पुष्पिताव इव किंशुकौ
 44 औ दृष्ट्वा पौरवर्गस तु भृशं शॊकपरायणः
     अभिशापभयात तरस्तॊ न च किं चिद उवाच ह
 45 दवन्द्वशश चाब्रुवन सर्वे पश्यध्वं तपसॊ बलम
     करुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः
 46 अहॊ भगवतॊ वीर्यं महर्षेर भावितात्मनः
     राज्ञश चापि सभार्यस्य धैर्यं पश्यत यादृशम
 47 शरान्ताव अपि हि कृच्छ्रेण रथम एतं समूहतुः
     न चैतयॊर विकारं वै ददर्श भृगुनन्दनः
 48 [भ]
     ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलॊद्वहः
     वसु विश्राणयाम आस यथा वैश्रवणस तथा
 49 तत्रापि राजा परीतात्मा यथाज्ञप्तम अथाकरॊत
     ततॊ ऽसय भगवान परीतॊ बभूव मुनिसत्तमः
 50 अवतीर्य रथश्रेष्ठाद दम्पती तौ मुमॊच ह
     विमॊच्य चैतौ विधिवत ततॊ वाक्यम उवाच ह
 51 सनिग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया
     ददानि वां वरं शरेष्ठं तद बरूताम इति भारत
 52 सुकुमारौ च तौ विद्वान कराभ्यां मुनिसत्तमः
     पस्पर्शामृतकल्पाभ्यां सनेहाद भरतसत्तम
 53 अथाब्रवीन नृपॊ वाक्यं शरमॊ नास्त्य आवयॊर इह
     विश्रान्तौ सवः परभावात ते धयानेनैवेति भार्गव
 54 अथ तौ भगवान पराह परहृष्टश चयवनस तदा
     न वृथा वयाहृतं पूर्वं यन मया तद भविष्यति
 55 रमणीयः समुद्देशॊ गङ्गातीरम इदं शुभम
     कं चित कालं वरतपरॊ निवत्स्यामीह पार्थिव
 56 गम्यतां सवपुरं पुत्र विश्रान्तः पुनर एष्यसि
     इहस्थं मां सभार्यस तवं दरष्टासि शवॊ नराधिप
 57 न च मन्युस तवया कार्यः शरेयस ते समुपस्थितम
     यत काङ्क्षितं हृदिस्थं ते तत सर्वं संभविष्यति
 58 इत्य एवम उक्तः कुशिकः परहृष्टेनान्तरात्मना
     परॊवाच मुनिशार्दूलम इदं वचनम अर्थवत
 59 न मे मन्युर महाभाग पूतॊ ऽसमि भगवंस तवया
     संवृत्तौ यौवनस्थौ सवॊ वपुष्मन्तौ बलान्वितौ
 60 परतॊदेन वरणा ये मे सभार्यस्य कृतास तवया
     तान न पश्यामि गात्रेषु सवस्थॊ ऽसमि सह भार्यया
 61 इमां च देवीं पश्यामि मुने दिव्याप्सरॊपमाम
     शरिया परमया युक्तां यथादृष्टां मया पुरा
 62 तव परसादात संवृत्तम इदं सर्वं महामुने
     नैतच चित्रं तु भगवंस तवयि सत्यपराक्रम
 63 इत्य उक्तः परत्युवाचेदं वयचनः कुशिकं तदा
     आगच्छेथाः सभार्यश च तवम इहेति नराधिप
 64 इत्य उक्तः समनुज्ञातॊ राजर्षिर अभिवाद्य तम
     परययौ वपुषा युक्तॊ नगरं देवराजवत
 65 तत एनम उपाजग्मुर अमात्याः स पुरॊहिताः
     बलस्था गणिका युक्ताः सर्वाः परकृतयस तथा
 66 तैर वृतः कुशिकॊ राजा शरिया परमया जवलन
     परविवेश पुरं हृष्टः पूज्यमानॊ ऽथ बन्दिभिः
 67 ततः परविश्य नगरं कृत्वा सर्वाह्णिक करियाः
     भुक्त्वा सभार्यॊ रजनीम उवास स महीपतिः
 68 ततस तु तौ नवम अभिवीक्ष्य यौवनं; परस्परं विगतजराव इवामरौ
     ननन्दतुः शयनगतौ वपुर धरौ; शरिया युतौ दविज वरदत्तया तया
 69 स चाप्य ऋषिर भृगुकुलकीर्तिवर्धनस; तपॊधनॊ वनम अभिरामम ऋद्धिमत
     मनीषया बहुविध रत्नभूषितं; ससर्ज यन नास्ति शतक्रतॊर अपि
  1 [y]
      tasminn antarhite vipre rājā kim akarot tadā
      bhāryā cāsya mahābhāgā tan me brūhi pitāmaha
  2 [bh]
      adṛṣṭvā sa mahīpālas tam ṛṣiṃ saha bhāryayā
      pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ
  3 sa praviśya purīṃ dīno nābhyabhāṣata kiṃ cana
      tad eva cintayām āsa cyavanasya viceṣṭitam
  4 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ
      dadarśa śayane tasmiñ śayānaṃ bhṛtunandanam
  5 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca
      darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ
  6 yathāsthānaṃ tu tau sthitvā bhūyas taṃ saṃvavāhatuḥ
      athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ
  7 tenaiva ca sa kālena pratyabudhyata vīryavān
      na ca tau cakratuḥ kiṃ cid vikāraṃ bhayaśaṅkitau
  8 pratibuddhas tu sa munis tau provāca viśāṃ pate
      tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata
  9 tatheti tau pratiśrutya kṣudhitau śramakarśitau
      śatapākena tailena mahārheṇopatasthatuḥ
  10 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ
     na ca paryāptam ity āha bhārgavaḥ sumahātapāḥ
 11 yadā tau nirvikārau tu lakṣayām āsa bhārgavaḥ
     tata utthāya sahasā snānaśālāṃ viveśa ha
     kḷptam eva tu tatrāsīt snānīyaṃ pārthivocitam
 12 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata
     sa muniḥ punar evātha nṛpateḥ paśyatas tadā
     nāsūyāṃ cakratus tau ca dampatī bharatarṣabha
 13 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ
     darśayām āsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ
 14 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko muniḥ
     siddham annam iti prahvo nirvikāro nyavedayat
 15 ānīyatām iti munis taṃ covāca narādhipam
     rājā ca samupājahre tadannaṃ saha bhāryayā
 16 māṃsaprakārān vividhāñ śākāni vividhāni ca
     vesavāra vikārāṃś ca pānakāni laghūni ca
 17 rasālāpūpakāṃś citrān modakān atha ṣāḍavān
     rasān nānāprakārāṃś ca vanyaṃ ca munibhojanam
 18 phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ
     badareṅguda kāśmarya bhallātaka vaṭāni ca
 19 gṛhasthānāṃ ca yad bhojyaṃ yac cāpi vanavāsinām
     sarvam āhārayām āsa rājā śāpabhayān muneḥ
 20 atha sarvam upanyastam agrataś cyavanasya tat
     tataḥ sarvaṃ samānīya tac ca śayyāsanaṃ muniḥ
 21 vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha
     sarvam ādīpayām āsa cyavano bhṛgunandanaḥ
 22 na ca tau cakratuḥ kopaṃ dampatī sumahāvratau
     tayoḥ saṃprekṣator eva punar antarhito 'bhavat
 23 tatraiva ca sa rājarṣir tasthau tāṃ rajanīṃ tadā
     sabhāryo vāgyataḥ śrīmān na ca taṃ kopa āviśat
 24 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani
     śayanāni ca mukhyāni pariṣekāś ca puṣkalāḥ
 25 vastraṃ ca vividhākāram abhavat samupārjitam
     na śaśāka tato draṣṭum antaraṃ cyavanas tadā
 26 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam
     sabhāryo māṃ rathenāśu vaha yatra bravīmy aham
 27 tatheti ca prāha nṛpo nirviśaṅkas tapodhanam
     krīḍā ratho 'stu bhagavann uta sāṃgrāmiko rathaḥ
 28 ity uktaḥ sa munis tena rājñā hṛṣṭena tad vacaḥ
     cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam
 29 sajjīkuru rathaṃ kṣipraṃ yas te sāṃgrāmiko mataḥ
     sāyudhaḥ sa patākaś ca sa śaktiḥ kaṇa yaṣṭimān
 30 kiṅkiṇīśatanirghoṣo yuktas tomarakalpanaiḥ
     gadākhaḍganibaddhaś ca parameṣu śatānvitaḥ
 31 tataḥ sa taṃ tathety uktvā kalpayitvā mahāratham
     bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā
 32 tridaṃṣṭraṃ varja sūcy agraṃ pratodaṃ tatra cādadhat
     sarvam etat tato dattvā nṛpo vākyam athābravīt
 33 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ
     yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ
 34 evaṃ kutas tu bhagavān pratyuvācātha taṃ nṛpam
     itaḥ prabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ
 35 śromo mama yathā na syāt tathā me chanda cāriṇau
     sukhaṃ caivāsmi voḍhavyo janaḥ sarvaś ca paśyatu
 36 notsāryaḥ pathikaḥ kaś cit tebhyo dāsyāmy ahaṃ vasu
     brāhmaṇebhyaś ca ye kāmān arthayiṣyanti māṃ pathi
 37 sarvaṃ dāsyāmy aśeṣeṇa dhanaṃ ratnāni caiva hi
     kriyatāṃ nikhilenaitan mā vicāraya pārthiva
 38 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt
     yad yad brūyān munis tat tat sarvaṃ deyam aśaṅkitaiḥ
 39 tato ratnāny anekāni striyo yugyam ajāvikam
     kṛtākṛtaṃ ca kanakaṃ jagendrāś cācalopamāḥ
 40 anvagacchanta tam ṛṣiṃ rājāmātyāś ca sarvaśaḥ
     hāhābhūtaṃ ca tat sarvam āsīn nagaram ārtimat
 41 tau tīkṣṇāgreṇa sahasā pratodena pracoditau
     pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ
 42 vepamānau virāhārau pañcāśad rātrakarśitau
     kathaṃ cid ūhatur vīrau dampatī taṃ rathottamam
 43 bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam
     dadṛśāte mahārāja puṣpitāv iva kiṃśukau
 44 au dṛṣṭvā pauravargas tu bhṛśaṃ śokaparāyaṇaḥ
     abhiśāpabhayāt trasto na ca kiṃ cid uvāca ha
 45 dvandvaśaś cābruvan sarve paśyadhvaṃ tapaso balam
     kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ
 46 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ
     rājñaś cāpi sabhāryasya dhairyaṃ paśyata yādṛśam
 47 śrāntāv api hi kṛcchreṇa ratham etaṃ samūhatuḥ
     na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ
 48 [bh]
     tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ
     vasu viśrāṇayām āsa yathā vaiśravaṇas tathā
 49 tatrāpi rājā prītātmā yathājñaptam athākarot
     tato 'sya bhagavān prīto babhūva munisattamaḥ
 50 avatīrya rathaśreṣṭhād dampatī tau mumoca ha
     vimocya caitau vidhivat tato vākyam uvāca ha
 51 snigdhagambhīrayā vācā bhārgavaḥ suprasannayā
     dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata
 52 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ
     pasparśāmṛtakalpābhyāṃ snehād bharatasattama
 53 athābravīn nṛpo vākyaṃ śramo nāsty āvayor iha
     viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava
 54 atha tau bhagavān prāha prahṛṣṭaś cyavanas tadā
     na vṛthā vyāhṛtaṃ pūrvaṃ yan mayā tad bhaviṣyati
 55 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham
     kaṃ cit kālaṃ vrataparo nivatsyāmīha pārthiva
 56 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi
     ihasthaṃ māṃ sabhāryas tvaṃ draṣṭāsi śvo narādhipa
 57 na ca manyus tvayā kāryaḥ śreyas te samupasthitam
     yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ saṃbhaviṣyati
 58 ity evam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā
     provāca muniśārdūlam idaṃ vacanam arthavat
 59 na me manyur mahābhāga pūto 'smi bhagavaṃs tvayā
     saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau
 60 pratodena vraṇā ye me sabhāryasya kṛtās tvayā
     tān na paśyāmi gātreṣu svastho 'smi saha bhāryayā
 61 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām
     śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā
 62 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune
     naitac citraṃ tu bhagavaṃs tvayi satyaparākrama
 63 ity uktaḥ pratyuvācedaṃ vyacanaḥ kuśikaṃ tadā
     āgacchethāḥ sabhāryaś ca tvam iheti narādhipa
 64 ity uktaḥ samanujñāto rājarṣir abhivādya tam
     prayayau vapuṣā yukto nagaraṃ devarājavat
 65 tata enam upājagmur amātyāḥ sa purohitāḥ
     balasthā gaṇikā yuktāḥ sarvāḥ prakṛtayas tathā
 66 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan
     praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ
 67 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇika kriyāḥ
     bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ
 68 tatas tu tau navam abhivīkṣya yauvanaṃ; parasparaṃ vigatajarāv ivāmarau
     nanandatuḥ śayanagatau vapur dharau; śriyā yutau dvija varadattayā tayā
 69 sa cāpy ṛṣir bhṛgukulakīrtivardhanas; tapodhano vanam abhirāmam ṛddhimat
     manīṣayā bahuvidha ratnabhūṣitaṃ; sasarja yan nāsti śatakrator api


Next: Chapter 54