Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 40

  1 [भ]
      एवम एतन महाबाहॊ नात्र मिथ्यास्ति किं चन
      यथा बरवीषि कौरव्य नारीम्प्रति जनाधिप
  2 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम
      यथा रक्षा कृता पूर्वं विपुलेन महात्मना
  3 परमदाश च यथा सृष्टा बरह्मणा भरतर्षभ
      यदर्थं तच च ते तात परवक्ष्ये वसुधाधिप
  4 न हि सत्रीभ्य परं पुत्र पापीयः किं चिद अस्ति वै
      अग्निर हि परमदा दीप्तॊ मायाश च मयजा विभॊ
      कषुर धारा विषं सर्पॊ मृत्युर इत्य एकतः सत्रियः
  5 इमाः परजा महाबाहॊ धार्मिका इति नः शरुतम
      सवयं गच्छन्ति देवत्वं ततॊ देवान इयाद भयम
  6 अथाभ्यगच्छन देवास ते पितामहम अरिंदम
      निवेद्य मानसं चापि तूष्णीम आसन्न वान मुखाः
  7 तेषाम अन्तर्गतं जञात्वा देवानां स पितामहः
      मानवानां परमॊहार्थं कृत्या नार्यॊ ऽसृजत परभुः
  8 पूर्वसर्गे तु कौन्तेय साध्व्यॊ नार्य इहाभवन
      असाध्व्यस तु समुत्पन्न कृत्या सर्गात परजापतेः
  9 ताभ्यः कामान यथाकामं परादाद धि स पितामहः
      ताः कामलुब्धाः परमदाः परामथ्नन्ति नरांस तदा
  10 करॊधं कामस्य देवेशः सहायं चासृजत परभुः
     असज्जन्त परजाः सर्वाः कामक्रॊधवशं गताः
 11 न च सत्रीणां करिया का चिद इति धर्मॊ वयवस्थितः
     निरिन्द्रिया अमन्त्राश च सत्रियॊ ऽनृतम इति शरुतिः
 12 शय्यासनम अलंकारम अन्नपानम अनार्यताम
     दुर्वाग भावं रतिं चैव ददौ सत्रीभ्यः परजापतिः
 13 न तासां रक्षणं कर्तुं शक्यं पुंसा कथं चन
     अपि विश्वकृता तात कुतस तु पुरुषैर इह
 14 वाचा वा वधबन्धैर वा कलेशैर वा विविधैस तथा
     न शक्या रक्षितुं नार्यस ता हि नित्यम असंयताः
 15 इदं तु पुरुषव्याघ्र पुरस्ताच छरुतवान अहम
     यथा रक्षा कृता पूर्वं विपुलेन गुरु सत्रियः
 16 ऋषिर आसीन महाभागॊ देव शर्मेति विश्रुतः
     तस्य भार्या रुचिर नाम रूपेणासदृशी भुवि
 17 तस्य रूपेण संमत्ता देवगन्धर्वदानवाः
     विशेषतस तु राजेन्द्र वृत्रहा पाकशासनः
 18 नारीणां चरितज्ञश च देव शर्मा महामुनिः
     यथाशक्ति यथॊत्साहं भार्यां ताम अभ्यरक्षत
 19 पुरंदरं च जानीते परस्त्री कामचारिणम
     तस्माद यत्नेन भार्याया रक्षणं स चकार ह
 20 स कदा चिद ऋषिस तात यज्ञं कर्तुमनास तदा
     भार्य संरक्षणं कार्यं कथं सयाद इत्य अचिन्तयत
 21 रक्षा विधानं मनसा स विचिन्त्य महातपाः
     आहूय दयितं शिष्यं विपुलं पराह भार्गवम
 22 यज्ञकारॊ गमिष्यामि रुचिं चेमां सुरेश्वरः
     पुत्र परार्थयते नित्यं तां रक्षस्व यथाबलम
 23 आप्रमत्तेन ते भाव्यं सदा परति पुरंदरम
     स हि रूपाणि कुरुते विविधानि भृगूद्वह
 24 इत्य उक्तॊ विपुलस तेन तपस्वी नियतेन्द्रियः
     सदैवॊग्र तपा राजन्न अग्न्यर्कसदृशद्युतिः
 25 धर्मज्ञः सत्यवादी च तथेति परत्यभाषत
     पुनश चेदं महाराज पप्रच्छ परथितं गुरुम
 26 कानि रूपाणि शक्रस्य भवन्त्य आगछतॊ मुने
     वपुस तेजश च कीदृग वै तन मे वयाख्यातुम अर्हसि
 27 ततः स भगवांस तस्मै विपुलाय महात्मने
     आचचक्षे यथातत्त्वं मायां शक्रस्य भारत
 28 बहु मायः स विप्रर्षे बलहा पाकशासनः
     तांस तान विकुरुते भावान बहून अथ मुहुर मुहुः
 29 किरीटी वज्रभृद धन्वी मुकुटी बद्धकुण्डलः
     भवत्य अथ मुहूर्तेन चण्डाल समदर्शनः
 30 शिखी जटी चीरवासाः पुनर भवति पुत्रक
     बृहच छरीरश च पुनः पीवरॊ ऽथ पुनः कृशः
 31 गौरं शयामं च कृष्णं च वर्णं विकुरुते पुनः
     विरूपॊ रूपवांश चैव युवा वृद्धस तथैव च
 32 पराज्ञॊ जडश च मूकश च हरस्वॊ दीर्घस तथैव च
     बराह्मणः कषत्रियश चैव वैश्यः शूद्रस तथैव च
     परतिलॊमानुलॊमश च भवत्य अथ शतक्रतुः
 33 शुकवायस रूपी च हंसकॊकिल रूपवान
     सिंहव्याघ्र गजानां च रूपं धारयते पुनः
 34 दैवं दैत्यम अथॊ राज्ञां वपुर धारयते ऽपि च
     सुकृशॊ वायुभग्नाङ्गः शकुनिर विकृतस तथा
 35 चतुष पाद बहुरूपश च पुनर भवति बालिशः
     मक्षिका मशकादीनां वपुर धारयते ऽपि च
 36 न शक्यम अस्य गरहणं कर्तुं विपुलकेन चित
     अपि विश्वकृता तात येन सृष्टम इदं जगत
 37 पुनर अन्तर्हितः शक्रॊ दृश्यते जञानचक्षुषा
     वायुभूतश च स पुनर देवराजॊ भवत्य उत
 38 एवंरूपाणि सततं कुरुते पाकशासनः
     तस्माद विपुलयत्नेन रक्षेमां तनुमध्यमाम
 39 यथा रुचिं नावलिहेद देवेन्द्रॊ भृगुसत्तम
     ऋताव उपहितं नयस्तं हविः शवेव दुरात्मवान
 40 एवम आख्याय स मुनिर यज्ञकारॊ ऽगमत तदा
     देव शर्मा महाभागस ततॊ भरतसत्तम
 41 विपुलस तु वचः शरुत्वा गुरॊश चिन्तापरॊ ऽभवत
     रक्षां च परमां चक्रे देवराजान महाबलात
 42 किं नु शक्यं मया कर्तुं गुरु दाराभिरक्षणे
     मायावी हि सुरेन्द्रॊ ऽसौ दुर्धर्षश चापि वीर्यवान
 43 नापिधायाश्रमं शक्यॊ रक्षितुं पाकशासनः
     उटजं वा तथा हय अस्य नानाविध सरूपता
 44 वायुरूपेण वा शक्रॊ गुरु पत्नीं परधर्षयेत
     तस्माद इमां संप्रविश्य रुचिं सथास्ये ऽहम अद्य वै
 45 अथ वा पौरुषेणेयम अशक्या रक्षितुं मया
     बहुरूपॊ हि भगवाञ शरूयते हरिवाहनः
 46 सॊ ऽहं यॊगबलाद एनां रक्षिष्ये पाकशासनात
     गात्राणि गात्रैर अस्याहं संप्रवेक्ष्ये ऽभिरक्षितुम
 47 यद्य उच्छिष्टाम इमां पत्नीं रुचिं पश्येत मे गुरुः
     शप्स्यत्य असंशयं कॊपाद दिव्यज्ञानॊ महातपाः
 48 न चेयं रक्षितुं शक्या यथान्या परमदा नृभिः
     मायावी हि सुरेन्द्रॊ ऽसाव अहॊ पराप्तॊ ऽसमि संशयम
 49 अवश्य करणीयं हि गुरॊर इह हि शासनम
     यदि तव एतद अहं कुर्याम आश्चर्यं सयात कृतं मया
 50 यॊगेनानुप्रविश्येह गुरु पत्न्याः कलेवरम
     निर्मुक्तस्य रजॊरूपान नापराधॊ भवेन मम
 51 यथा हि शून्यां पथिकः सभाम अध्यावसेत पथि
     तथाद्यावासयिष्यामि गुरु पत्न्याः कलेवरम
 52 असक्तः पद्मपत्रस्थॊ जलबिन्दुर यथा चलः
     एवम एव शरीरे ऽसया निवत्स्यामि समाहितः
 53 इत्य एवं धर्मम आलॊक्य वेद वेदांश च सर्वशः
     तपश च विपुलं दृष्ट्वा गुरॊर आत्मन एव च
 54 इति निश्चित्य मनसा रक्षां परति स भार्गवः
     आतिष्ठत परमं यत्नं यथा तच छृणु पार्थिव
 55 गुरु पत्नीम उपासीनॊ विपुलः स महातपाः
     उपासीनाम अनिन्द्याङ्गीं कथाभिः समलॊभयत
 56 नेत्राभ्यां नेत्रयॊर अस्या रश्मीन संयॊज्य रश्मिभिः
     विवेश विपुलः कायम आकाशं पवनॊ यथा
 57 लक्षणं लक्षणेनैव वदनं वदनेन च
     अविचेष्टन्न अतिष्ठद वै छायेवान्तर्गतॊ मुनिः
 58 ततॊ विष्टभ्य विपुलॊ गुरु पत्न्याः कलेवरम
     उवास रक्षणे युक्तॊ न च सा तम अबुध्यत
 59 यं कालं नागतॊ राजन गुरुस तस्य महात्मनः
     करतुं समाप्य सवगृहं तं कालं सॊ ऽभयरक्षत
  1 [bh]
      evam etan mahābāho nātra mithyāsti kiṃ cana
      yathā bravīṣi kauravya nārīmprati janādhipa
  2 atra te vartayiṣyāmi itihāsaṃ purātanam
      yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā
  3 pramadāś ca yathā sṛṣṭā brahmaṇā bharatarṣabha
      yadarthaṃ tac ca te tāta pravakṣye vasudhādhipa
  4 na hi strībhya paraṃ putra pāpīyaḥ kiṃ cid asti vai
      agnir hi pramadā dīpto māyāś ca mayajā vibho
      kṣura dhārā viṣaṃ sarpo mṛtyur ity ekataḥ striyaḥ
  5 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam
      svayaṃ gacchanti devatvaṃ tato devān iyād bhayam
  6 athābhyagacchan devās te pitāmaham ariṃdama
      nivedya mānasaṃ cāpi tūṣṇīm āsanna vān mukhāḥ
  7 teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ
      mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ
  8 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan
      asādhvyas tu samutpanna kṛtyā sargāt prajāpateḥ
  9 tābhyaḥ kāmān yathākāmaṃ prādād dhi sa pitāmahaḥ
      tāḥ kāmalubdhāḥ pramadāḥ prāmathnanti narāṃs tadā
  10 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ
     asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ
 11 na ca strīṇāṃ kriyā kā cid iti dharmo vyavasthitaḥ
     nirindriyā amantrāś ca striyo 'nṛtam iti śrutiḥ
 12 śayyāsanam alaṃkāram annapānam anāryatām
     durvāg bhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ
 13 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃ cana
     api viśvakṛtā tāta kutas tu puruṣair iha
 14 vācā vā vadhabandhair vā kleśair vā vividhais tathā
     na śakyā rakṣituṃ nāryas tā hi nityam asaṃyatāḥ
 15 idaṃ tu puruṣavyāghra purastāc chrutavān aham
     yathā rakṣā kṛtā pūrvaṃ vipulena guru striyaḥ
 16 ṛṣir āsīn mahābhāgo deva śarmeti viśrutaḥ
     tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi
 17 tasya rūpeṇa saṃmattā devagandharvadānavāḥ
     viśeṣatas tu rājendra vṛtrahā pākaśāsanaḥ
 18 nārīṇāṃ caritajñaś ca deva śarmā mahāmuniḥ
     yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata
 19 puraṃdaraṃ ca jānīte parastrī kāmacāriṇam
     tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha
 20 sa kadā cid ṛṣis tāta yajñaṃ kartumanās tadā
     bhārya saṃrakṣaṇaṃ kāryaṃ kathaṃ syād ity acintayat
 21 rakṣā vidhānaṃ manasā sa vicintya mahātapāḥ
     āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam
 22 yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ
     putra prārthayate nityaṃ tāṃ rakṣasva yathābalam
 23 āpramattena te bhāvyaṃ sadā prati puraṃdaram
     sa hi rūpāṇi kurute vividhāni bhṛgūdvaha
 24 ity ukto vipulas tena tapasvī niyatendriyaḥ
     sadaivogra tapā rājann agnyarkasadṛśadyutiḥ
 25 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata
     punaś cedaṃ mahārāja papraccha prathitaṃ gurum
 26 kāni rūpāṇi śakrasya bhavanty āgachato mune
     vapus tejaś ca kīdṛg vai tan me vyākhyātum arhasi
 27 tataḥ sa bhagavāṃs tasmai vipulāya mahātmane
     ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata
 28 bahu māyaḥ sa viprarṣe balahā pākaśāsanaḥ
     tāṃs tān vikurute bhāvān bahūn atha muhur muhuḥ
 29 kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ
     bhavaty atha muhūrtena caṇḍāla samadarśanaḥ
 30 śikhī jaṭī cīravāsāḥ punar bhavati putraka
     bṛhac charīraś ca punaḥ pīvaro 'tha punaḥ kṛśaḥ
 31 gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ
     virūpo rūpavāṃś caiva yuvā vṛddhas tathaiva ca
 32 prājño jaḍaś ca mūkaś ca hrasvo dīrghas tathaiva ca
     brāhmaṇaḥ kṣatriyaś caiva vaiśyaḥ śūdras tathaiva ca
     pratilomānulomaś ca bhavaty atha śatakratuḥ
 33 śukavāyasa rūpī ca haṃsakokila rūpavān
     siṃhavyāghra gajānāṃ ca rūpaṃ dhārayate punaḥ
 34 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca
     sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtas tathā
 35 catuṣ pād bahurūpaś ca punar bhavati bāliśaḥ
     makṣikā maśakādīnāṃ vapur dhārayate 'pi ca
 36 na śakyam asya grahaṇaṃ kartuṃ vipulakena cit
     api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat
 37 punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā
     vāyubhūtaś ca sa punar devarājo bhavaty uta
 38 evaṃrūpāṇi satataṃ kurute pākaśāsanaḥ
     tasmād vipulayatnena rakṣemāṃ tanumadhyamām
 39 yathā ruciṃ nāvalihed devendro bhṛgusattama
     ṛtāv upahitaṃ nyastaṃ haviḥ śveva durātmavān
 40 evam ākhyāya sa munir yajñakāro 'gamat tadā
     deva śarmā mahābhāgas tato bharatasattama
 41 vipulas tu vacaḥ śrutvā guroś cintāparo 'bhavat
     rakṣāṃ ca paramāṃ cakre devarājān mahābalāt
 42 kiṃ nu śakyaṃ mayā kartuṃ guru dārābhirakṣaṇe
     māyāvī hi surendro 'sau durdharṣaś cāpi vīryavān
 43 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ
     uṭajaṃ vā tathā hy asya nānāvidha sarūpatā
 44 vāyurūpeṇa vā śakro guru patnīṃ pradharṣayet
     tasmād imāṃ saṃpraviśya ruciṃ sthāsye 'ham adya vai
 45 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā
     bahurūpo hi bhagavāñ śrūyate harivāhanaḥ
 46 so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt
     gātrāṇi gātrair asyāhaṃ saṃpravekṣye 'bhirakṣitum
 47 yady ucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ
     śapsyaty asaṃśayaṃ kopād divyajñāno mahātapāḥ
 48 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ
     māyāvī hi surendro 'sāv aho prāpto 'smi saṃśayam
 49 avaśya karaṇīyaṃ hi guror iha hi śāsanam
     yadi tv etad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā
 50 yogenānupraviśyeha guru patnyāḥ kalevaram
     nirmuktasya rajorūpān nāparādho bhaven mama
 51 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi
     tathādyāvāsayiṣyāmi guru patnyāḥ kalevaram
 52 asaktaḥ padmapatrastho jalabindur yathā calaḥ
     evam eva śarīre 'syā nivatsyāmi samāhitaḥ
 53 ity evaṃ dharmam ālokya veda vedāṃś ca sarvaśaḥ
     tapaś ca vipulaṃ dṛṣṭvā guror ātmana eva ca
 54 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ
     ātiṣṭhat paramaṃ yatnaṃ yathā tac chṛṇu pārthiva
 55 guru patnīm upāsīno vipulaḥ sa mahātapāḥ
     upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat
 56 netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ
     viveśa vipulaḥ kāyam ākāśaṃ pavano yathā
 57 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca
     aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ
 58 tato viṣṭabhya vipulo guru patnyāḥ kalevaram
     uvāsa rakṣaṇe yukto na ca sā tam abudhyata
 59 yaṃ kālaṃ nāgato rājan gurus tasya mahātmanaḥ
     kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata


Next: Chapter 41