Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 39

  1 [य]
      इमे वै मानवा लॊके सत्रीषु सज्जन्त्य अभीक्ष्णशः
      मॊहेन परम आविष्टा दैवादिष्टेन पार्थिव
      सत्रियश च पुरुषेष्व एव परत्यक्षं लॊकसाक्षिकम
  2 अत्र मे संशयस तीव्रॊ हृदि संपरिवर्तते
      कथम आसां नरा सङ्गं कुर्वते कुरुनन्दन
      सत्रियॊ वा तेषु रज्यन्ते विरज्यन्ते ऽथ वा पुनः
  3 इति ताः पुरुषव्याघ्र कथं शक्याः सम रक्षितुम
      परमदाः पुरुषेणेह तन मे वयाख्यातुम अर्हसि
  4 एता हि मय मायाभिर वञ्चयन्तीह मानवान
      न चासां मुच्यते कश चित पुरुषॊ हस्तम आगतः
      गावॊ नव तृणानीव गृह्णन्त्य एव नवान नवान
  5 शम्बरस्य च या माया या माया नमुचेर अपि
      बलेः कुम्भीनसेश चैव सर्वास ता यॊषितॊ विदुः
  6 हसन्तं परहसन्त्य एता रुदन्तं पररुदन्ति च
      अप्रियं परियवाक्यैश च गृह्णते कालयॊगतः
  7 उशना वेद यच छास्त्रं यच च वेद बृहस्पतिः
      सत्री बुद्ध्या न विशिष्य्येते ताः सम रक्ष्याः कथं नरैः
  8 अनृतं सत्यम इत्य आहुः सत्यं चापि तथानृतम
      इति यास ताः कथं वीर संरक्ष्याः पुरुषैर इह
  9 सत्रीणां बुद्ध्युपनिष्कर्षाद अर्थशास्त्राणि शत्रुहन
      बृहस्पतिप्रभृतिभिर मन्ये सद्भिः कृतानि वै
  10 संपूज्यमानः पुरुषैर विकुर्वन्ति मनॊ नृषु
     अपास्ताश च तथा राजन विकुर्वन्ति मनः सत्रियः
 11 कस ताः शक्तॊ रक्षितुं सयाद इति मे संशयॊ महान
     तन मे बरूहि महाबाहॊ कुरूणां वंशवर्धन
 12 यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथं चन
     कर्तुं वा कृतपूर्वा वा तन मे वयाख्यातुम अर्हसि
  1 [y]
      ime vai mānavā loke strīṣu sajjanty abhīkṣṇaśaḥ
      mohena param āviṣṭā daivādiṣṭena pārthiva
      striyaś ca puruṣeṣv eva pratyakṣaṃ lokasākṣikam
  2 atra me saṃśayas tīvro hṛdi saṃparivartate
      katham āsāṃ narā saṅgaṃ kurvate kurunandana
      striyo vā teṣu rajyante virajyante 'tha vā punaḥ
  3 iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum
      pramadāḥ puruṣeṇeha tan me vyākhyātum arhasi
  4 etā hi maya māyābhir vañcayantīha mānavān
      na cāsāṃ mucyate kaś cit puruṣo hastam āgataḥ
      gāvo nava tṛṇānīva gṛhṇanty eva navān navān
  5 śambarasya ca yā māyā yā māyā namucer api
      baleḥ kumbhīnaseś caiva sarvās tā yoṣito viduḥ
  6 hasantaṃ prahasanty etā rudantaṃ prarudanti ca
      apriyaṃ priyavākyaiś ca gṛhṇate kālayogataḥ
  7 uśanā veda yac chāstraṃ yac ca veda bṛhaspatiḥ
      strī buddhyā na viśiṣyyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ
  8 anṛtaṃ satyam ity āhuḥ satyaṃ cāpi tathānṛtam
      iti yās tāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha
  9 strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan
      bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai
  10 saṃpūjyamānaḥ puruṣair vikurvanti mano nṛṣu
     apāstāś ca tathā rājan vikurvanti manaḥ striyaḥ
 11 kas tāḥ śakto rakṣituṃ syād iti me saṃśayo mahān
     tan me brūhi mahābāho kurūṇāṃ vaṃśavardhana
 12 yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃ cana
     kartuṃ vā kṛtapūrvā vā tan me vyākhyātum arhasi


Next: Chapter 40