Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 313

  1 [भी]
      ततः स राजा जनकॊ मन्त्रिभिः सह भारत
      पुरः पुरॊहितं कृत्वा सर्वाण्य अन्तःपुराणि च
  2 आसनं च पुरस्कृत्य रत्नानि विविधानि च
      शिरसा चार्घ्यम आदाय पुरु पुत्रं समभ्यगात
  3 स तदासनम आदाय बहुरत्नविभूषितम
      सपर्ध्यास्तरण संस्तीर्णं सर्वतॊभद्रम ऋच्छिमत
  4 पुरॊधसा संगृहीतं हस्तेनालभ्य पार्थिवः
      परददौ गुरुपुत्राय शुकाय परमार्चितम
  5 तत्रॊपविष्टं तं कार्ष्णिं शास्त्रतः परत्यपूजयत
      पाद्यं निवेद्य परथमम अर्घ्यं गां च नयवेदयत
      स च तां मन्त्रवत पूजां परत्यगृह्णाद यथाविधि
  6 परतिगृह्य च तां पूजां जनकाद दविजसत्तमः
      गां चैव समनुज्ञाय राजानम अनुमान्य च
  7 पर्यपृच्छन महातेजा राज्ञः कुशलम अव्ययम
      अनामयं च राजेन्द्र शुकः सानुचरस्य ह
  8 अनुज्ञातः स तेनाथ निषसाद सहानुगः
      उदारसत्त्वाभिजनॊ भूमौ राजा कृताञ्जलिः
  9 कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः
      किम आगमनम इत्य एव पर्यपृच्छत पार्थिवः
  10 [षुक]
     पित्राहम उक्तॊ भद्रं ते मॊक्षधर्मार्थकॊविदः
     विदेहराजॊ याज्यॊ मे जनकॊ नाम विश्रुतः
 11 तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः
     परवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम
 12 सॊ ऽहं पितुर नियॊगात तवाम उपप्रस्तुम इहागतः
     तन मे धर्मभृतां शरेष्ठ यथावद वक्तुम अर्हसि
 13 किं कार्यं बराह्मणेनेह मॊक्षार्थश च किम आत्मकः
     कथं च मॊक्षः कर्तव्यॊ जञानेन तपसापि वा
 14 [जनक]
     यत कार्यं बराह्मणेनेह जन्मप्रभृति तच छृणु
     कृतॊपनयनस तात भवेद वेद परायनः
 15 तपसा गुरुवृत्त्या च बरह्मचर्येण चाभिभॊ
     देवतानां पितॄणां चाप्य अनृणश चानसूयकः
 16 वेदान अधीत्य नियतॊ दक्षिणाम अपवर्ज्य च
     अभ्यनुज्ञाम अथ पराप्य समावर्तेत वै दविजः
 17 समावृत्तस तु गार्हस्थ्ये सदारॊ नियतॊ वसेत
     अनसूयुर यथान्यायम आहिताग्निस तथैव च
 18 उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत
     तान्य एवाग्नीन यथाशास्त्रम अर्चयन्न अतिथिप्रियः
 19 स वने ऽगनीन यथान्यायम आत्मन्य आरॊप्य धर्मवित
     निर्द्वन्द्वॊ वीतरागात्मा बरह्माश्रमपदे वसेत
 20 [षुक]
     उत्पन्ने जञानविज्ञाने परत्यक्षे हृदि शाश्वते
     किम अवश्यं निवस्तव्यम आश्रमेषु वनेषु च
 21 एतद भवन्तं पृच्छामि तद भवान वक्तुम अर्हति
     यथा वेदार्थ तत्त्वेन बरूहि मे तवं जनाधिप
 22 [जनक]
     न विना जञानविज्ञानं मॊक्षस्याधिगमॊ भवेत
     न विना गुरु संबन्धं जञानस्याधिगमः समृतः
 23 आचार्यः पलाविता तस्य जञानं पलव इहॊच्यते
     विज्ञाय कृतकृत्यस तु तीर्णस तद उभयं तयजेत
 24 अनुच्छेदाय लॊकानाम अनुच्छेदाय कर्मणाम
     पूर्वैर आचरितॊ धर्मश चातुराश्रम्य संकथः
 25 अनेन करमयॊगेन बहु जातिषु कर्मणा
     कृत्वा शुभाशुभं कर्म मॊक्षॊ नामेह लभ्यते
 26 भवितैः कारणैश चायं बहु संसारयॊनिषु
     आसादयति शुद्धात्मा मॊक्षं वै परथमाश्रमे
 27 तम आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः
     तरिष्व आश्रमेषु कॊ नव अर्थॊ भवेत परमम ईप्सतः
 28 राजसांस तामसांश चैव नित्यं दॊषान विवर्जयेत
     सात्त्विकं मार्गम आस्थाय पश्येद आत्मानम आत्मना
 29 सर्वभूतेषु चात्मानं सर्वहूतानि चात्मनि
     संपश्यन नॊपलिप्येत जले वारि चरॊ यथा
 30 पक्षीव पलवनाद ऊर्ध्वम अमुत्रानन्त्यम अश्नुते
     विहाय देहं निर्मुक्तॊ निर्द्वन्द्वः परशमं गतः
 31 अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना
     धार्यन्ते या दविजैस तात मॊक्षशास्त्रविशारदैः
 32 जयॊतिर आत्मनि नान्यत्र रतं तत्रैव चैव तत
     सवयं च शक्यं तद दरष्टुं सुसमाहित चेतसा
 33 न बिभेति परॊ यस्मान न बिभेति पराच च यः
     यश च नेच्छति न दवेष्टि बरह्म संपद्यते तदा
 34 यदा भावं न कुरुते सर्वभूतेषु पापकम
     कर्मणा मनसा वाचा बरह्म संपद्यते तदा
 35 संयॊज्य तपसात्मानम ईर्ष्याम उत्सृज्य मॊहिनीम
     तयक्त्वा कामं च लॊभं च ततॊ बरह्मत्वम अश्नुते
 36 यदा शरव्ये च दृश्ये च सर्वभूतेषु चाप्ययम
     समॊ भवति निर्द्वन्द्वॊ बरह्म संपद्यते तदा
 37 यदा सतुतिं च निन्दां च समत्वेनैव पश्यति
     काञ्चनं चायसं चैव सुखदुःखे तथैव च
 38 शीतम उष्णं तथैवार्थम अनर्थं परियम अप्रियम
     जीवितं मरणं चैव बरह्म संपद्यते तदा
 39 परसार्येह यथाङ्गानि कूर्मः संहरते पुनः
     तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा
 40 तमः परिगतं वेश्म यथा दीपेन दृश्यते
     तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम
 41 एतत सर्वं परपश्यामि तवयि बुद्धिमतां वर
     यच चान्यद अपि वेत्तव्यं तत्त्वतॊ वेद तद भवान
 42 बरह्मर्षे विदितश चासि विषयान्तम उपागतः
     गुरॊस तव परसादेन तव चैवॊपशिक्षया
 43 तस्यैव च परसादेन परादुर्भूतं महामुने
     जञानं दिव्यं ममापीदं तेनासि विदितॊ मम
 44 अधिकं तव विज्ञानम अधिका च गतिस तव
     अधिकं च तवैश्वर्यं तच च तवं नावबुध्यसे
 45 बाल्याद वा संशयाद वापि भयाद वाप्य अविमॊक्षजात
     उत्पन्ने चापि विज्ञाने नाधिगच्छन्ति तां गतिम
 46 वयवसायेन शुद्धेन मद्विधैश छिन्नसंशयः
     विमुच्य हृदयग्रन्थीन आसादयति तां गतिम
 47 भवांश चॊत्पन्न विज्ञानः सथिरबुद्धिर अलॊलुपः
     वयवसायाद ऋते बरह्मन्न आसादयति तत्परम
 48 नास्ति ते सुखदुःखेषु विशेषॊ नास्ति लॊलुपा
     नौत्सुक्यं नृत्तगीतेषु न राग उपजायते
 49 न बन्धुषु निबन्धस ते न भयेष्व अस्ति ते भयम
     पश्यामि तवां महाभाग तुल्यलॊष्टाश्म काञ्चनम
 50 अहं च तवानुपश्यामि ये चाप्य अन्ये मनीषिणः
     आस्थितं परमं मार्गम अक्षयं तम अनामयम
 51 यत फलं बराह्मणस्येह मॊक्षार्थश च यद आत्मकः
     तस्मिन वै वर्तसे विप्र किम अन्यत परिपृच्छसि
  1 [bhī]
      tataḥ sa rājā janako mantribhiḥ saha bhārata
      puraḥ purohitaṃ kṛtvā sarvāṇy antaḥpurāṇi ca
  2 āsanaṃ ca puraskṛtya ratnāni vividhāni ca
      śirasā cārghyam ādāya puru putraṃ samabhyagāt
  3 sa tadāsanam ādāya bahuratnavibhūṣitam
      spardhyāstaraṇa saṃstīrṇaṃ sarvatobhadram ṛcchimat
  4 purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ
      pradadau guruputrāya śukāya paramārcitam
  5 tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat
      pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat
      sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi
  6 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ
      gāṃ caiva samanujñāya rājānam anumānya ca
  7 paryapṛcchan mahātejā rājñaḥ kuśalam avyayam
      anāmayaṃ ca rājendra śukaḥ sānucarasya ha
  8 anujñātaḥ sa tenātha niṣasāda sahānugaḥ
      udārasattvābhijano bhūmau rājā kṛtāñjaliḥ
  9 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ
      kim āgamanam ity eva paryapṛcchata pārthivaḥ
  10 [ṣuka]
     pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ
     videharājo yājyo me janako nāma viśrutaḥ
 11 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ
     pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam
 12 so 'haṃ pitur niyogāt tvām upaprastum ihāgataḥ
     tan me dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi
 13 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaś ca kim ātmakaḥ
     kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā
 14 [janaka]
     yat kāryaṃ brāhmaṇeneha janmaprabhṛti tac chṛṇu
     kṛtopanayanas tāta bhaved veda parāyanaḥ
 15 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho
     devatānāṃ pitṝṇāṃ cāpy anṛṇaś cānasūyakaḥ
 16 vedān adhītya niyato dakṣiṇām apavarjya ca
     abhyanujñām atha prāpya samāvarteta vai dvijaḥ
 17 samāvṛttas tu gārhasthye sadāro niyato vaset
     anasūyur yathānyāyam āhitāgnis tathaiva ca
 18 utpādya putrapautraṃ tu vanyāśramapade vaset
     tāny evāgnīn yathāśāstram arcayann atithipriyaḥ
 19 sa vane 'gnīn yathānyāyam ātmany āropya dharmavit
     nirdvandvo vītarāgātmā brahmāśramapade vaset
 20 [ṣuka]
     utpanne jñānavijñāne pratyakṣe hṛdi śāśvate
     kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca
 21 etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati
     yathā vedārtha tattvena brūhi me tvaṃ janādhipa
 22 [janaka]
     na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet
     na vinā guru saṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ
 23 ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate
     vijñāya kṛtakṛtyas tu tīrṇas tad ubhayaṃ tyajet
 24 anucchedāya lokānām anucchedāya karmaṇām
     pūrvair ācarito dharmaś cāturāśramya saṃkathaḥ
 25 anena kramayogena bahu jātiṣu karmaṇā
     kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate
 26 bhavitaiḥ kāraṇaiś cāyaṃ bahu saṃsārayoniṣu
     āsādayati śuddhātmā mokṣaṃ vai prathamāśrame
 27 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ
     triṣv āśrameṣu ko nv artho bhavet paramam īpsataḥ
 28 rājasāṃs tāmasāṃś caiva nityaṃ doṣān vivarjayet
     sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā
 29 sarvabhūteṣu cātmānaṃ sarvahūtāni cātmani
     saṃpaśyan nopalipyeta jale vāri caro yathā
 30 pakṣīva plavanād ūrdhvam amutrānantyam aśnute
     vihāya dehaṃ nirmukto nirdvandvaḥ praśamaṃ gataḥ
 31 atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā
     dhāryante yā dvijais tāta mokṣaśāstraviśāradaiḥ
 32 jyotir ātmani nānyatra rataṃ tatraiva caiva tat
     svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhita cetasā
 33 na bibheti paro yasmān na bibheti parāc ca yaḥ
     yaś ca necchati na dveṣṭi brahma saṃpadyate tadā
 34 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam
     karmaṇā manasā vācā brahma saṃpadyate tadā
 35 saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm
     tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute
 36 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam
     samo bhavati nirdvandvo brahma saṃpadyate tadā
 37 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati
     kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca
 38 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam
     jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā
 39 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ
     tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā
 40 tamaḥ parigataṃ veśma yathā dīpena dṛśyate
     tathā buddhipradīpena śakya ātmā nirīkṣitum
 41 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara
     yac cānyad api vettavyaṃ tattvato veda tad bhavān
 42 brahmarṣe viditaś cāsi viṣayāntam upāgataḥ
     guros tava prasādena tava caivopaśikṣayā
 43 tasyaiva ca prasādena prādurbhūtaṃ mahāmune
     jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama
 44 adhikaṃ tava vijñānam adhikā ca gatis tava
     adhikaṃ ca tavaiśvaryaṃ tac ca tvaṃ nāvabudhyase
 45 bālyād vā saṃśayād vāpi bhayād vāpy avimokṣajāt
     utpanne cāpi vijñāne nādhigacchanti tāṃ gatim
 46 vyavasāyena śuddhena madvidhaiś chinnasaṃśayaḥ
     vimucya hṛdayagranthīn āsādayati tāṃ gatim
 47 bhavāṃś cotpanna vijñānaḥ sthirabuddhir alolupaḥ
     vyavasāyād ṛte brahmann āsādayati tatparam
 48 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā
     nautsukyaṃ nṛttagīteṣu na rāga upajāyate
 49 na bandhuṣu nibandhas te na bhayeṣv asti te bhayam
     paśyāmi tvāṃ mahābhāga tulyaloṣṭāśma kāñcanam
 50 ahaṃ ca tvānupaśyāmi ye cāpy anye manīṣiṇaḥ
     āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam
 51 yat phalaṃ brāhmaṇasyeha mokṣārthaś ca yad ātmakaḥ
     tasmin vai vartase vipra kim anyat paripṛcchasi


Next: Chapter 314