Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 312

  1 [भी]
      स मॊक्षम अनुचिन्त्यैव शुकः पितरम अभ्यगात
      पराहाभिवाद्य च गुरुं शरेयॊ ऽरथी विनयान्वितः
  2 मॊक्षधर्मेषु कुशलॊ भगवान परब्रवीतु मे
      यथा मे मनसः शान्तिः परमा संभवेत परभॊ
  3 शरुत्वा पुत्रस्य वचनं परमर्षिर उवाच तम
      अधीस्व पुत्र मॊक्षं वै धर्मांश च विविधान अपि
  4 पितुर नियॊगाज जग्राह शुकॊ बरह्मविदां वरः
      यॊगशास्त्रं च निखिलं पापिलं चैव भारत
  5 स तं बराह्म्या शरिया युक्तं बरह्म तुल्यपराक्रमम
      मेने पुत्रं यदा वयास मॊक्षविद्या विशारदम
  6 उवाच गच्छेति तदा जनकं मिथिलेश्वरम
      स ते वक्ष्यति मॊक्षार्थं निखिलेन विशेषतः
  7 पितुर नियॊगाद अगमन मैथिलं जनकं नृपम
      परस्तुं धर्मस्य निष्ठां वै मॊक्षस्य च परायनम
  8 उक्तश च मानुषेण तवं पथा गच्छेत्य अविस्मितः
      न परभावेन गन्तव्यम अन्तरिक्षचरेण वै
  9 आर्जवेनैव गन्तव्यं न सुखान्वेषिणा पथा
      नान्वेष्टव्या विशेषास तु विशेषा हि परसङ्गिनः
  10 अहंकारॊ न कर्तव्यॊ याज्ये तस्मिन नराधिपे
     सथातव्यं च वशे तस्य स ते छेत्स्यति संशयम
 11 स धर्मकुशलॊ राजा मॊक्षशास्त्रविशारदः
     याज्यॊ मम स यद बरूयात तत कार्यम अविशङ्कया
 12 एवम उक्तः स धर्मात्मा जगाम मिथिलां मुनिः
     पद्भ्यां शकॊ ऽनतरिक्षेण करान्तुं भूमिं ससागराम
 13 स गिरींश चाप्य अतिक्रम्य नदीस तीर्त्वा सरांसि च
     बहु वयालमृगाकीर्णा विविधाश चातवीस तथा
 14 मेरॊर हरेश च दवे वर्षे वर्षं हैमवतं तथा
     करमेणैव वयतिक्रम्य भारतं वर्षम आसदत
 15 स देशान विविधान पश्यंश चीन हून निषेवितान
     आर्यावर्तम इमं देशम आजगाम विचिन्तयन
 16 पितुर वचनम आज्ञाय तम एवार्थं विचिन्तयन
     अध्वानं सॊ ऽतिचक्राम खे ऽचरः खेचरन्न इव
 17 पत्तनानि च रम्याणि सफीतानि नगराणि च
     रत्नानि च विचित्राणि शुकः पश्यन न पश्यति
 18 उद्यानानि च रम्याणि तथैवायतनानि च
     पुण्यानि चैव तीर्थानि सॊ ऽतिक्रम्य तथाध्वनः
 19 सॊ ऽचिरेणैव कालेन विदेहान आससाद ह
     रक्षितान धर्मराजेन जनकेन महात्मना
 20 तत्र गरामान बहून पश्यन बह्वन्नरसभॊजनान
     पल्ली घॊषान समृद्धांश च बहुगॊकुलसंकुलान
 21 सफीतांश च शालियवसैर हंससारससेवितान
     पद्मिनीभिश च शतशः शरीमतीभिर अलंकृतान
 22 स विदेहान अतिक्रम्य समृद्धजनसेवितान
     मिथिलॊपवनं रम्याससाद महद ऋद्धिमत
 23 हस्त्यश्वरथसंकीर्णं नरनारी समाकुलम
     पश्यन्नपश्यन्न इव तत समतिक्रामद अव्युतः
 24 मनसा तं वहन भारं तम एवार्थं विचिन्तयन
     आत्मारामः परसन्नात्मा मिथिलाम आससाद ह
 25 तस्या दवारं समासाद्य दवारपालैर निवारितः
     सथितॊ धयानपरॊ मुक्तॊ विदितः परविवेश ह
 26 स राजमार्गम आसाद्य समृद्धजनसंकुलम
     पार्थिव कषयम आसाद्य निःशङ्कः परविवेश ह
 27 तत्रापि दवारपालास तम उग्रवाचॊ नयसेधयन
     तथैव च शुकस तत्र निर्मन्युः समतिष्ठत
 28 न चातपाध्व संतप्तः कषुत्पिपासा शरमान्वितः
     परताम्यति गलायति वा नापैति च तथातपात
 29 तेषां तु दवारपालानाम एकः शॊकसमन्वितः
     मध्यं गतम इवादित्यं दृष्ट्वा शुकम अवस्थितम
 30 पूजयित्वा यथान्यायम अभिवाद्य कृताञ्जलिः
     परवेशयत ततः कक्ष्यां दवितीयं राजवेश्मनः
 31 तत्रासीनः शुकस तात मॊक्षम एवानुचिन्तयन
     छायायाम आतपे चैव समदर्शी महाद्युतिः
 32 तं मुहूर्ताद इवागम्य राज्ञॊ मन्त्री कृताञ्जलिः
     परावेशयत ततः कक्ष्यां तृतीयां राजवेश्मनः
 33 तत्रान्तःपुर संबद्धं महच चैत्ररथॊपमम
     सुविभक्तजला करीडं रम्यं पुष्पितपादपम
 34 तद दर्शयित्वा स शुकं मन्त्री काननम उत्तमम
     अर्हम आसनम आदिश्य निश्चक्राम ततः पुनः
 35 तं चारुवेषाः सुश्रॊण्यस तरुण्यः परियदर्शनाः
     सूक्ष्मरक्ताम्बरधरास तप्तकाञ्चनभूसनः
 36 संलापॊल्लाप कुशला नृत्तगीतविशारदाः
     समितपूर्वाभिभासिन्यॊ रूपेणाप्सरसां समाः
 37 कामॊपचार कुशला भावज्ञाः सर्वकॊविदाः
     परं पञ्चाशतॊ नार्यॊ वारु मुख्याः समाद्रवन
 38 पाद्यादीनि परतिग्राह्य पूजया परयार्च्य च
     देशकालॊपपन्नेन साध्व अन्नेनाप्य अतर्पयन
 39 तस्य भुक्तवतस तात तद अन्तःपुर काननम
     सुरम्यं दर्शयाम आसुर ऐकैकश्येन भारत
 40 करीदन्त्यश च हसन्त्यश च गायन्त्यश चैव ताः शुकम
     उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस तदा
 41 आरणेयस तु शुद्धात्मा तरिसंदेहस तरिकर्मकृत
     वश्येन्द्रियॊ जितक्रॊधॊ न हृष्यति न कुप्यति
 42 तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम
     सपर्ध्यास्तरण संस्तीर्णं ददुस ताः परमस्त्रियः
 43 पादशौचं तु कृत्वैव शुकः संध्याम उपास्य च
     निषसादासने पुण्ये तम एवार्थं विचिन्तयन
 44 पूर्वरात्रे तु तत्रासौ भूत्वा धयानपरायनः
     मध्यरात्रे यथान्यायं निद्राम आहारयत परभुः
 45 ततॊ मुहूर्ताद उत्थाय कृत्वा शौचम अनन्तरम
     सत्रीभिः परिवृतॊ धीमान धयानम एवान्वपद्यत
 46 अनेन विधिना कार्ष्णिस तद अहः शेषम अच्युतः
     तां च रात्रिं नृप कुले वर्तयाम आस भारत
  1 [bhī]
      sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt
      prāhābhivādya ca guruṃ śreyo 'rthī vinayānvitaḥ
  2 mokṣadharmeṣu kuśalo bhagavān prabravītu me
      yathā me manasaḥ śāntiḥ paramā saṃbhavet prabho
  3 śrutvā putrasya vacanaṃ paramarṣir uvāca tam
      adhīsva putra mokṣaṃ vai dharmāṃś ca vividhān api
  4 pitur niyogāj jagrāha śuko brahmavidāṃ varaḥ
      yogaśāstraṃ ca nikhilaṃ pāpilaṃ caiva bhārata
  5 sa taṃ brāhmyā śriyā yuktaṃ brahma tulyaparākramam
      mene putraṃ yadā vyāsa mokṣavidyā viśāradam
  6 uvāca gaccheti tadā janakaṃ mithileśvaram
      sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ
  7 pitur niyogād agaman maithilaṃ janakaṃ nṛpam
      prastuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyanam
  8 uktaś ca mānuṣeṇa tvaṃ pathā gacchety avismitaḥ
      na prabhāvena gantavyam antarikṣacareṇa vai
  9 ārjavenaiva gantavyaṃ na sukhānveṣiṇā pathā
      nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅginaḥ
  10 ahaṃkāro na kartavyo yājye tasmin narādhipe
     sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam
 11 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ
     yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā
 12 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ
     padbhyāṃ śako 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām
 13 sa girīṃś cāpy atikramya nadīs tīrtvā sarāṃsi ca
     bahu vyālamṛgākīrṇā vividhāś cātavīs tathā
 14 meror hareś ca dve varṣe varṣaṃ haimavataṃ tathā
     krameṇaiva vyatikramya bhārataṃ varṣam āsadat
 15 sa deśān vividhān paśyaṃś cīna hūna niṣevitān
     āryāvartam imaṃ deśam ājagāma vicintayan
 16 pitur vacanam ājñāya tam evārthaṃ vicintayan
     adhvānaṃ so 'ticakrāma khe 'caraḥ khecarann iva
 17 pattanāni ca ramyāṇi sphītāni nagarāṇi ca
     ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati
 18 udyānāni ca ramyāṇi tathaivāyatanāni ca
     puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ
 19 so 'cireṇaiva kālena videhān āsasāda ha
     rakṣitān dharmarājena janakena mahātmanā
 20 tatra grāmān bahūn paśyan bahvannarasabhojanān
     pallī ghoṣān samṛddhāṃś ca bahugokulasaṃkulān
 21 sphītāṃś ca śāliyavasair haṃsasārasasevitān
     padminībhiś ca śataśaḥ śrīmatībhir alaṃkṛtān
 22 sa videhān atikramya samṛddhajanasevitān
     mithilopavanaṃ ramyāsasāda mahad ṛddhimat
 23 hastyaśvarathasaṃkīrṇaṃ naranārī samākulam
     paśyannapaśyann iva tat samatikrāmad avyutaḥ
 24 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan
     ātmārāmaḥ prasannātmā mithilām āsasāda ha
 25 tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ
     sthito dhyānaparo mukto viditaḥ praviveśa ha
 26 sa rājamārgam āsādya samṛddhajanasaṃkulam
     pārthiva kṣayam āsādya niḥśaṅkaḥ praviveśa ha
 27 tatrāpi dvārapālās tam ugravāco nyasedhayan
     tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata
 28 na cātapādhva saṃtaptaḥ kṣutpipāsā śramānvitaḥ
     pratāmyati glāyati vā nāpaiti ca tathātapāt
 29 teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ
     madhyaṃ gatam ivādityaṃ dṛṣṭvā śukam avasthitam
 30 pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ
     praveśayat tataḥ kakṣyāṃ dvitīyaṃ rājaveśmanaḥ
 31 tatrāsīnaḥ śukas tāta mokṣam evānucintayan
     chāyāyām ātape caiva samadarśī mahādyutiḥ
 32 taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ
     prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ
 33 tatrāntaḥpura saṃbaddhaṃ mahac caitrarathopamam
     suvibhaktajalā krīḍaṃ ramyaṃ puṣpitapādapam
 34 tad darśayitvā sa śukaṃ mantrī kānanam uttamam
     arham āsanam ādiśya niścakrāma tataḥ punaḥ
 35 taṃ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ
     sūkṣmaraktāmbaradharās taptakāñcanabhūsanaḥ
 36 saṃlāpollāpa kuśalā nṛttagītaviśāradāḥ
     smitapūrvābhibhāsinyo rūpeṇāpsarasāṃ samāḥ
 37 kāmopacāra kuśalā bhāvajñāḥ sarvakovidāḥ
     paraṃ pañcāśato nāryo vāru mukhyāḥ samādravan
 38 pādyādīni pratigrāhya pūjayā parayārcya ca
     deśakālopapannena sādhv annenāpy atarpayan
 39 tasya bhuktavatas tāta tad antaḥpura kānanam
     suramyaṃ darśayām āsur aikaikaśyena bhārata
 40 krīdantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam
     udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃs tadā
 41 āraṇeyas tu śuddhātmā trisaṃdehas trikarmakṛt
     vaśyendriyo jitakrodho na hṛṣyati na kupyati
 42 tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam
     spardhyāstaraṇa saṃstīrṇaṃ dadus tāḥ paramastriyaḥ
 43 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca
     niṣasādāsane puṇye tam evārthaṃ vicintayan
 44 pūrvarātre tu tatrāsau bhūtvā dhyānaparāyanaḥ
     madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ
 45 tato muhūrtād utthāya kṛtvā śaucam anantaram
     strībhiḥ parivṛto dhīmān dhyānam evānvapadyata
 46 anena vidhinā kārṣṇis tad ahaḥ śeṣam acyutaḥ
     tāṃ ca rātriṃ nṛpa kule vartayām āsa bhārata


Next: Chapter 313