Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 208

  1 [गुरु]
      दुरन्तेष्व इन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः
      ये तव असक्ता महात्मानस ते यान्ति परमां गतिम
  2 जन्ममृत्युजरादुःखैर वयाधिभिर मनसः कलमैः
      दृष्ट्वेमं संततं लॊकं घतेन मॊक्षाय बुद्धिमान
  3 वाङ्मनॊ भयां शरीरेण शुचिः सयाद अनहंकृतः
      परशान्तॊ जञानवान भिक्षुर निरपेक्षश चरेत सुखम
  4 अथ वा मनसः सङ्गं पश्येद भूतानुकम्पया
      अत्राप्य उपेक्षां कुर्वीत जञात्वा कर्मफलं जगत
  5 यत्कृतं पराक शुभं कर्म पापं वा तद उपाश्नुते
      तस्माच छुभानि कर्माणि कुर्याद वाग बुद्धिकर्मभिः
  6 अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम
      कषमा चैवाप्रमादश च यस्यैते स सुखी भवेत
  7 यश चैनं परमं धर्मं सर्वभूतसुखावहम
      दुःखान निःसरणं वेद स तत्त्वज्ञः सुखी भवेत
  8 तस्मात समाहितं बुद्ध्या मनॊ भूतेषु धारयेत
      नापध्यायेन न सपृहयेन नाबद्धं चिन्तयेद असत
  9 अवाग यॊगप्रयॊगेण मनॊ जञं संप्रवर्तते
      विवक्षिता वा सद वाक्यं धर्मं सूक्ष्मम अवेक्षता
      सत्यां वाचम अहिंस्रां च वदेद अनपवादिनीम
  10 कल्कापेताम अपरुषाम अनृशंसाम अपैशुनाम
     ईदृश अल्पं च वक्तव्यम अविक्षिप्तेन चेतसा
 11 वाक परबुद्धॊ हि संरागद विरागाद वयाहरेद यति
     बुद्ध्या हय अनिगृहीतेन मनसा कर्म तामसम
     रजॊ भूतैर हि करणैः कर्मणा परतिपद्यते
 12 स दुःखं पराप्य लॊके ऽसमिन नरकायॊपपद्यते
     तस्मान मनॊवाक्शरीरैर आचरेद धैर्यम आत्मनः
 13 परकीर्ण मेषभारॊ हि यद्वद धार्येत दस्युभिः
     परतिलॊमां दिशं बुद्ध्वा संसारम अबुधास तथा
 14 तान एव च यथा दस्यून कषिप्त्वा गच्छेच छिवां दिशम
     तथा रजस तमः कर्माण्य उत्सृज्य पराप्नुयात सुखम
 15 निःसंदिग्धम अनीहॊ वै मुक्तः सर्वपरिग्रहैः
     विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः
 16 जञानदग्धपरिक्लेशः परयॊग रतिर आत्मवान
     निष्प्रचारेण मनसा परं तद अधिगच्छति
 17 धृतिमान आत्मवान बुद्धिं निगृह्णीयाद असंशयम
     मनॊ बुद्ध्या निगृह्णीयाद विषयान मनसात्मनः
 18 निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनॊ वशे
     देवतास ताः परकाशन्ते हृष्टा यान्ति तम ईश्वरम
 19 ताभिः संसक्तमनसॊ बरह्मवत संप्रकाशते
     एतैश चापगतैः सर्वैर बरह्मभूयाय कल्पते
 20 अथ वा न परवर्तेत यॊगतन्त्रैर उपक्रमेत
     येन तन्त्रमयं तन्त्रं वृत्तिः सयात तत तद आचरेत
 21 कन पिन्याक कुल्मास शाकयावक सक्तयः
     तथा मूलफलं भैक्षं पर्यायेनॊपयॊजयेत
 22 आहारं नियतं चैव देशे काले च सात्त्विकम
     तत्परीक्ष्यानुवर्तेत यत परवृत्त्य अनुवर्तकम
 23 परवृत्तं नॊपरुन्धेत शनैर अग्निम इवेन्धयेत
     जञानेन्धितं ततॊ जञानम अर्कवत संप्रकाशते
 24 जञानाधिष्ठानम अज्ञानं तरीँल लॊकान अधितिष्ठति
     विज्ञानानुगतं जञानम अज्ञानाद अपकृष्यते
 25 पृथक्त्वात संप्रयॊगाच च नासूयुर वेद शाश्वतम
     स तयॊर अपवर्गज्ञॊ वीतरागॊ विमुच्यते
 26 वयॊ ऽतीतॊ जरामृत्यू जित्वा बरह्म सनातनम
     अमृतं तद अवाप्नॊति यत तद अक्षरम अव्ययम
  1 [guru]
      duranteṣv indriyārtheṣu saktāḥ sīdanti jantavaḥ
      ye tv asaktā mahātmānas te yānti paramāṃ gatim
  2 janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ
      dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaten mokṣāya buddhimān
  3 vāṅmano bhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ
      praśānto jñānavān bhikṣur nirapekṣaś caret sukham
  4 atha vā manasaḥ saṅgaṃ paśyed bhūtānukampayā
      atrāpy upekṣāṃ kurvīta jñātvā karmaphalaṃ jagat
  5 yatkṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute
      tasmāc chubhāni karmāṇi kuryād vāg buddhikarmabhiḥ
  6 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam
      kṣamā caivāpramādaś ca yasyaite sa sukhī bhavet
  7 yaś cainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham
      duḥkhān niḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet
  8 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet
      nāpadhyāyen na spṛhayen nābaddhaṃ cintayed asat
  9 avāg yogaprayogeṇa mano jñaṃ saṃpravartate
      vivakṣitā vā sad vākyaṃ dharmaṃ sūkṣmam avekṣatā
      satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm
  10 kalkāpetām aparuṣām anṛśaṃsām apaiśunām
     īdṛś alpaṃ ca vaktavyam avikṣiptena cetasā
 11 vāk prabuddho hi saṃrāgad virāgād vyāhared yati
     buddhyā hy anigṛhītena manasā karma tāmasam
     rajo bhūtair hi karaṇaiḥ karmaṇā pratipadyate
 12 sa duḥkhaṃ prāpya loke 'smin narakāyopapadyate
     tasmān manovākśarīrair ācared dhairyam ātmanaḥ
 13 prakīrṇa meṣabhāro hi yadvad dhāryeta dasyubhiḥ
     pratilomāṃ diśaṃ buddhvā saṃsāram abudhās tathā
 14 tān eva ca yathā dasyūn kṣiptvā gacchec chivāṃ diśam
     tathā rajas tamaḥ karmāṇy utsṛjya prāpnuyāt sukham
 15 niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ
     viviktacārī laghvāśī tapasvī niyatendriyaḥ
 16 jñānadagdhaparikleśaḥ prayoga ratir ātmavān
     niṣpracāreṇa manasā paraṃ tad adhigacchati
 17 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam
     mano buddhyā nigṛhṇīyād viṣayān manasātmanaḥ
 18 nigṛhītendriyasyāsya kurvāṇasya mano vaśe
     devatās tāḥ prakāśante hṛṣṭā yānti tam īśvaram
 19 tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate
     etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate
 20 atha vā na pravarteta yogatantrair upakramet
     yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret
 21 kana pinyāka kulmāsa śākayāvaka saktayaḥ
     tathā mūlaphalaṃ bhaikṣaṃ paryāyenopayojayet
 22 āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam
     tatparīkṣyānuvarteta yat pravṛtty anuvartakam
 23 pravṛttaṃ noparundheta śanair agnim ivendhayet
     jñānendhitaṃ tato jñānam arkavat saṃprakāśate
 24 jñānādhiṣṭhānam ajñānaṃ trīṁl lokān adhitiṣṭhati
     vijñānānugataṃ jñānam ajñānād apakṛṣyate
 25 pṛthaktvāt saṃprayogāc ca nāsūyur veda śāśvatam
     sa tayor apavargajño vītarāgo vimucyate
 26 vayo 'tīto jarāmṛtyū jitvā brahma sanātanam
     amṛtaṃ tad avāpnoti yat tad akṣaram avyayam


Next: Chapter 209