Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 207

  1 [गुरु]
      अत्रॊपायं परवक्ष्यामि यथावच छास्त्र चक्षुषा
      तद विज्ञानाच चरन पराज्ञः पराप्नुयात परमां गतिम
  2 सर्वेषाम एव भूतानां पुरुषः शरेष्ठ उच्यते
      पुरुषेभ्यॊ दविजान आहुर दविजेभ्यॊ मन्त्रवादिनः
  3 सर्वभूतविशिष्टास ते सर्वज्ञाः सर्वदर्शिनः
      बराह्मणा वेद तत्त्वज्ञास तत्त्वार्थम अतिनिश्चयाः
  4 नेत्रहीनॊ यथा हय एकः कृच्छ्राणि लभते ऽधवनि
      जञानहीनस तथा लॊके तस्माज जञानविदॊ ऽधिकाः
  5 तांस तान उपासते धर्मान धर्मकामा यथागमम
      न तव एषाम अर्थसामान्यम अन्तरेण गुणान इमान
  6 वाग देहमनसां शौचं कषमा सत्यं धृतिः समृतिः
      सर्वधर्मेषु धर्मज्ञा जञाल्पयन्ति गुणान इमान
  7 यद इदं बरह्मणॊ रूपं बरह्मचर्यम इति समृतम
      परं तत सर्वभूतेभ्यस तेन यान्ति परां गतिम
  8 लिङ्गसंयॊगहीनं यच छरीर सपर्शवर्जितम
      शरॊत्रेण शरवणं चैव चक्षुषा चैव दर्शनम
  9 जिह्वया रसनं यच च तद एव परिवर्जितम
      बुद्ध्या च वयवसायेन बरह्मचर्यम अकल्मसम
  10 सम्यग्वृत्तिर बरह्मलॊकं पराप्नुयान मध्यमः सुरान
     दविजाग्र्यॊ जायते विद्वान कन्यसीं वृत्तिम आस्थितः
 11 सुदुष्करं बरह्मचर्यम उपायं तत्र मे शृणु
     संप्रवृत्तम उदीर्णं च निगृह्णीयाद दविजॊ मनः
 12 यॊषितां न कथाः शराव्या न निरीक्ष्या निरम्बराः
     कदा चिद दर्शनाद आसां दुर्बलान आविशेद रजः
 13 रागॊत्पत्तौ चरेत कृच्छ्रम अह्नस तरिर परविशेद अपः
     मग्नः सवप्ने च मनसा तरिर जपेद अघ मर्षणम
 14 पाप्मानं निर्दहेद एवम अन्तर्भूतं रजॊ मयम
     जञानयुक्तेन मनसा संततेन विचक्षणः
 15 कुनपामेध्य संयुक्तं यद्वद अछिद्र बन्धनम
     तद्वद देहगतं विद्याद आत्मानं देहबन्धनम
 16 वातपित्त कफान रक्तं तवङ मांसं सनायुम अस्थि च
     मज्जां चैव सिरा जालैस तर्पयन्ति रसा नृणाम
 17 दशविद्याद धमन्यॊ ऽतर पञ्चेन्द्रिय गुणावहाः
     याभिः सूक्ष्माः परतायन्ते धमन्यॊ ऽनयाः सहस्रशः
 18 एवम एताः सिरा नद्यॊ रसॊदा देहसागरम
     तर्पयन्ति यथाकालम आपगा इव सागरम
 19 मध्ये च हृदयस्यैका सिरा तव अत्र मनॊवहा
     शुक्रं संकल्पजं नॄणां सर्वगात्रैर विमुञ्चति
 20 सर्वगात्रप्रतायिन्यस तस्या हय अनुगताः सिराः
     नेत्रयॊः परतिपद्यन्ते वहन्त्यस तैजसं गुणम
 21 पयस्य अन्तर्हितं सर्पिर यद्वन निर्मथ्यते खजैः
     शुक्रं निर्मथ्यते तद्वद देहसंकल्पजैः खजैः
 22 सवप्ने ऽपय एवं यथाभ्येति मनःसंकल्पजं रजः
     शुक्रम अस्पर्शजं देहात सृजन्त्य अस्य मनॊवहा
 23 महर्षिर भगवान अत्रिर वेद तच छुक्र संभवम
     तरिबीजम इन्द्र दैवत्यं तस्माद इन्द्रियम उच्यते
 24 ये वै शुक्रगतिं विद्युर भूतसंकरकारिकाम
     विरागा दग्धदॊषास ते नाप्नुयुर देहसंभवम
 25 गुणानां साम्यम आगम्य मनसैव मनॊवहम
     देहकर्म नुदन परानान अन्तकाले विमुच्यते
 26 भविता मनसॊ जञानं मन एव परतायते
     जयॊतिष्मद विरजॊ दिव्यम अत्र सिद्धं महात्मनाम
 27 तस्मात तद अविघाताय कर्म कुर्याद अकल्मसम
     रजस तमश च हित्वेह न तिर्यग्गतिम आप्नुयात
 28 तरुणाधिगतं जञानं जारा दुर्बलतां गतम
     परिपक्व बुद्धिः कालेन आदत्ते मानसं बलम
 29 सुदुर्गम इव पन्थानम अतीत्य गुणबन्धनम
     यदा पश्येत तदा दॊषान अतीत्यामृतम अश्नुते
  1 [guru]
      atropāyaṃ pravakṣyāmi yathāvac chāstra cakṣuṣā
      tad vijñānāc caran prājñaḥ prāpnuyāt paramāṃ gatim
  2 sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate
      puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ
  3 sarvabhūtaviśiṣṭās te sarvajñāḥ sarvadarśinaḥ
      brāhmaṇā veda tattvajñās tattvārtham atiniścayāḥ
  4 netrahīno yathā hy ekaḥ kṛcchrāṇi labhate 'dhvani
      jñānahīnas tathā loke tasmāj jñānavido 'dhikāḥ
  5 tāṃs tān upāsate dharmān dharmakāmā yathāgamam
      na tv eṣām arthasāmānyam antareṇa guṇān imān
  6 vāg dehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ
      sarvadharmeṣu dharmajñā jñālpayanti guṇān imān
  7 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam
      paraṃ tat sarvabhūtebhyas tena yānti parāṃ gatim
  8 liṅgasaṃyogahīnaṃ yac charīra sparśavarjitam
      śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam
  9 jihvayā rasanaṃ yac ca tad eva parivarjitam
      buddhyā ca vyavasāyena brahmacaryam akalmasam
  10 samyagvṛttir brahmalokaṃ prāpnuyān madhyamaḥ surān
     dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ
 11 suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu
     saṃpravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ
 12 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ
     kadā cid darśanād āsāṃ durbalān āviśed rajaḥ
 13 rāgotpattau caret kṛcchram ahnas trir praviśed apaḥ
     magnaḥ svapne ca manasā trir japed agha marṣaṇam
 14 pāpmānaṃ nirdahed evam antarbhūtaṃ rajo mayam
     jñānayuktena manasā saṃtatena vicakṣaṇaḥ
 15 kunapāmedhya saṃyuktaṃ yadvad achidra bandhanam
     tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam
 16 vātapitta kaphān raktaṃ tvaṅ māṃsaṃ snāyum asthi ca
     majjāṃ caiva sirā jālais tarpayanti rasā nṛṇām
 17 daśavidyād dhamanyo 'tra pañcendriya guṇāvahāḥ
     yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ
 18 evam etāḥ sirā nadyo rasodā dehasāgaram
     tarpayanti yathākālam āpagā iva sāgaram
 19 madhye ca hṛdayasyaikā sirā tv atra manovahā
     śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati
 20 sarvagātrapratāyinyas tasyā hy anugatāḥ sirāḥ
     netrayoḥ pratipadyante vahantyas taijasaṃ guṇam
 21 payasy antarhitaṃ sarpir yadvan nirmathyate khajaiḥ
     śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ
 22 svapne 'py evaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ
     śukram asparśajaṃ dehāt sṛjanty asya manovahā
 23 maharṣir bhagavān atrir veda tac chukra saṃbhavam
     tribījam indra daivatyaṃ tasmād indriyam ucyate
 24 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām
     virāgā dagdhadoṣās te nāpnuyur dehasaṃbhavam
 25 guṇānāṃ sāmyam āgamya manasaiva manovaham
     dehakarma nudan prānān antakāle vimucyate
 26 bhavitā manaso jñānaṃ mana eva pratāyate
     jyotiṣmad virajo divyam atra siddhaṃ mahātmanām
 27 tasmāt tad avighātāya karma kuryād akalmasam
     rajas tamaś ca hitveha na tiryaggatim āpnuyāt
 28 taruṇādhigataṃ jñānaṃ jārā durbalatāṃ gatam
     paripakva buddhiḥ kālena ādatte mānasaṃ balam
 29 sudurgam iva panthānam atītya guṇabandhanam
     yadā paśyet tadā doṣān atītyāmṛtam aśnute


Next: Chapter 208