Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 162

  1 [य]
      पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन
      परश्नं कं चित परवक्ष्यामि तन मे वयाख्यातुम अर्हसि
  2 कीदृशा मानवाः सौम्याः कैः परीतिः परमा भवेत
      आयत्यां च तदात्वे च के कषमास तान वदस्व मे
  3 न हि तत्र धनं सफीतं न च संबन्धिबान्धवाः
      तिष्ठन्ति यत्र सुहृदस तिष्ठन्तीति मतिर मम
  4 दुर्लभॊ हि सुहृच छरॊता दुर्लभश च हितः सुहृत
      एतद धर्मभृतां शरेष्ठ सर्वं वयाख्यातुम अर्हसि
  5 [भ]
      संधेयान पुरुषान राजन्न असंधेयांश च तत्त्वतः
      वदतॊ मे निबॊध तवं निखिलेन युधिष्ठिर
  6 लुब्धः करूरस तयक्तधर्मा निकृतः शठ एव च
      कषुद्रः पापसमाचारः सर्वशङ्की तथालसः
  7 दीर्घसूत्रॊ ऽनृजुः कष्टॊ गुरु दारप्रधर्षकः
      वयसने यः परित्यागी दुरात्मा निरपत्रपः
  8 सर्वतः पापदर्शी च नास्तिकॊ वेद निन्दकः
      संप्रकीर्णेन्द्रियॊ लॊके यः कामनिरतश चरेत
  9 असत्यॊ लॊकविद्विष्टः समये चानवस्थितः
      पिशुनॊ ऽथाकृत परज्ञॊ मत्सरी पापनिश्चयः
  10 दुःशीलॊ ऽथाकृतात्मा च नृशंसः कितवस तथा
     मित्रैर अर्थकृती नित्यम इच्छत्य अर्थपरश च यः
 11 वहतश च यथाशक्ति यॊ न तुष्यति मन्दधीः
     अमित्रम इव यॊ भुङ्क्ते सदा मित्रं नरर्षभ
 12 अस्थान करॊधनॊ यश च अकस्माच च विरज्यते
     सुहृदश चैव कल्याणान आशु तयजति किल्बिषी
 13 अल्पे ऽपय अपकृते मूढस तथाज्ञानात कृते ऽपि च
     कार्यॊपसेवी मित्रेषु मित्र दवेषी नराधिप
 14 शत्रुर मित्र मुखॊ यश च जिह्मप्रेक्षी विलॊभनः
     न रज्यति च कल्याणे यस तयजेत तादृशं नरम
 15 पानपॊ दवेषणः करूरॊ निर्घृणः परुषस तथा
     परॊपतापी मित्रध्रुक तथा पराणिवधे रतः
 16 कृतघ्नश चाधमॊ लॊके न संधेयः कथं चन
     छिद्रान्वेषी न संधेयः संधेयान अपि मे शृणु
 17 कुलीना वाक्यसंपन्ना जञानविज्ञानकॊविदाः
     मित्रज्ञाश च कृतज्ञाश च सर्वज्ञाः शॊकवर्जिताः
 18 माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः
     वयायामशीलाः सततं भृतपुत्राः कुलॊद्गताः
 19 रूपवन्तॊ गुणॊपेतास तथालुब्धा जितश्रमाः
     दॊषैर वियुक्ताः परथितैस ते गराह्याः पार्थिवेन ह
 20 यथाशक्ति समाचाराः सन्तस तुष्यन्ति हि परभॊ
     नास्थाने करॊधवन्तश च न चाकस्माद विरागिणः
 21 विरक्ताश च न रुष्यन्ति मनसाप्य अर्थकॊविदाः
     आत्मानं पीडयित्वापि सुहृत कार्यपरायणाः
     न विरज्यन्ति मित्रेभ्यॊ वासॊ रक्तम इवाविकम
 22 दॊषांश च लॊभमॊहादीन अर्थेषु युवतिष्व अथ
     न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः
 23 लॊष्ट काञ्चनतुल्यार्थाः सुहृत्स्व अशठ बुद्धयः
     ये चरन्त्य अनभीमाना निसृष्टार्थ विभूषणाः
     संगृह्णन्तः परिजनं सवाम्य अर्थपरमाः सदा
 24 ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः
     तस्य विस्तीर्यते राष्ट्रं जयॊत्स्ना गरहपतेर इव
 25 शास्त्रनित्या जितक्रॊधा बलवन्तॊ रणप्रियाः
     कषान्ताः शीलगुणॊपेताः संधेयाः पुरुषॊत्तमाः
 26 ये च दॊषसमायुक्ता नराः परॊक्ता मयानघ
     तेषाम अप्य अधमॊ राजन कृतघ्नॊ मित्र घातकः
     तयक्तव्यः स दुराचारः सर्वेषाम इति निश्चयः
 27 [य]
     विस्तरेणार्थ संबन्धं शरॊतुम इच्छामि पार्थिव
     मित्रद्रॊही कृतघ्नश च यः परॊक्तस तं च मे वद
 28 [भ]
     हन्त ते वर्तयिष्ये ऽहम इतिहासं पुरातनम
     उदीच्यां दिशि यद्वृत्तं मलेच्छेषु मनुजाधिप
 29 बराह्मणॊ मध्यदेशीयः कृष्णाङ्गॊ बरह्म वर्जितः
     गरामं परेक्ष्य जनाकीर्णं पराविशद भैक्ष काङ्क्षया
 30 तत्र दस्युर धनयुतः सर्ववर्णविशेषवित
     बरह्मण्यः सत्यसंधश च दाने च निरतॊ ऽभवत
 31 तस्य कषयम उपागम्य ततॊ भिक्षाम अयाचत
     परतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम
 32 परादात तस्मै स विप्राय वस्त्रं च सदृशं नवम
     नारीं चापि वयॊ पेतां भर्त्रा विरहितां तदा
 33 एतत संप्राप्य हृष्टात्मा दस्यॊः सर्वं दविजस तदा
     तस्मिन गृहवरे राजंस तया रेमे स गौतमः
 34 कुटुम्बार्थेषु दस्यॊः स साहाय्यं चाप्य अथाकरॊत
     तत्रावसत सॊ ऽथ वर्षाः समृद्धे शबरालये
     बाणवेध्ये परं यत्नम अकरॊच चैव गौतमः
 35 वक्राङ्गांस तु स नित्यं वै सर्वतॊ बाणगॊचरे
     जघान गौतमॊ राजन यथा दस्यु गणस तथा
 36 हिंसा परॊ घृणा हीनः सदा पराणिवधे रतः
     गौतमः संनिकर्षेण दस्युभिः समताम इयात
 37 तथा तु वसतस तस्य दस्यु गरामे सुखं तदा
     अगच्छन बहवॊ मासा निघ्नतः पक्षिणॊ बहून
 38 ततः कदा चिद अपरॊ दविजस तं देशम आगमत
     जटी चीराजिनधरः सवाध्यायपरमः शुचिः
 39 विनीतॊ नियताहारॊ बरह्मण्यॊ वेदपारगः
     स बरह्म चारी तद देश्यः सखा तस्यैव सुप्रियम
     तं दस्यु गरामम अगमद यत्रासौ गौतमॊ ऽभवत
 40 स तु विप्र गृहान्वेषी शूद्रान्न परिवर्जकः
     गरामे दस्यु जनाकीर्णे वयचरत सर्वतॊदिशम
 41 ततः स गौतम गृहं परविवेश दविजॊत्तमः
     गौतमश चापि संप्राप्तस ताव अन्यॊन्येन संगतौ
 42 वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम
     रुधिरेणावसिक्ताङ्गं गृहद्वारम उपागतम
 43 तं दृष्ट्वा पुरुषादाभम अपध्वस्तं कषयागतम
     अभिज्ञाय दविजॊ वरीडाम अगमद वाक्यम आह च
 44 किम इदं कुरुषे मौढ्याद विप्रस तवं हि कुलॊद्गतः
     मध्यदेशपरिज्ञातॊ दस्यु भावं गतः कथम
 45 पूर्वान समर दविजाग्र्यांस तान परख्यातान वेदपारगान
     येषां वंशे ऽभिजातस तवम ईदृशः कुलपांसनः
 46 अवबुध्यात्मनात्मानं सत्यं शीलं शरुतं दमम
     अनुक्रॊशं च संस्मृत्य तयज वासम इमं दविज
 47 एवम उक्तः ससुहृदा तदा तेन हितैषिणा
     परत्युवाच ततॊ राजन विनिश्चित्य तदार्तवत
 48 अधनॊ ऽसमि दविजश्रेष्ठ न च वेदविद अप्य अहम
     वृत्त्यर्थम इह संप्राप्तं विद्धि मां दविजसत्तम
 49 तवद्दर्शनात तु विप्रर्षे कृतार्थं वेद्म्य अहं दविज
     आत्मानं सह यास्यावः शवॊ वसाद्येह शर्वरीम
  1 [y]
      pitāmaha mahāprājña kurūṇāṃ kīrtivardhana
      praśnaṃ kaṃ cit pravakṣyāmi tan me vyākhyātum arhasi
  2 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet
      āyatyāṃ ca tadātve ca ke kṣamās tān vadasva me
  3 na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ
      tiṣṭhanti yatra suhṛdas tiṣṭhantīti matir mama
  4 durlabho hi suhṛc chrotā durlabhaś ca hitaḥ suhṛt
      etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi
  5 [bh]
      saṃdheyān puruṣān rājann asaṃdheyāṃś ca tattvataḥ
      vadato me nibodha tvaṃ nikhilena yudhiṣṭhira
  6 lubdhaḥ krūras tyaktadharmā nikṛtaḥ śaṭha eva ca
      kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ
  7 dīrghasūtro 'nṛjuḥ kaṣṭo guru dārapradharṣakaḥ
      vyasane yaḥ parityāgī durātmā nirapatrapaḥ
  8 sarvataḥ pāpadarśī ca nāstiko veda nindakaḥ
      saṃprakīrṇendriyo loke yaḥ kāmanirataś caret
  9 asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ
      piśuno 'thākṛta prajño matsarī pāpaniścayaḥ
  10 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavas tathā
     mitrair arthakṛtī nityam icchaty arthaparaś ca yaḥ
 11 vahataś ca yathāśakti yo na tuṣyati mandadhīḥ
     amitram iva yo bhuṅkte sadā mitraṃ nararṣabha
 12 asthāna krodhano yaś ca akasmāc ca virajyate
     suhṛdaś caiva kalyāṇān āśu tyajati kilbiṣī
 13 alpe 'py apakṛte mūḍhas tathājñānāt kṛte 'pi ca
     kāryopasevī mitreṣu mitra dveṣī narādhipa
 14 śatrur mitra mukho yaś ca jihmaprekṣī vilobhanaḥ
     na rajyati ca kalyāṇe yas tyajet tādṛśaṃ naram
 15 pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣas tathā
     paropatāpī mitradhruk tathā prāṇivadhe rataḥ
 16 kṛtaghnaś cādhamo loke na saṃdheyaḥ kathaṃ cana
     chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu
 17 kulīnā vākyasaṃpannā jñānavijñānakovidāḥ
     mitrajñāś ca kṛtajñāś ca sarvajñāḥ śokavarjitāḥ
 18 mādhuryaguṇasaṃpannāḥ satyasaṃdhā jitendriyāḥ
     vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ
 19 rūpavanto guṇopetās tathālubdhā jitaśramāḥ
     doṣair viyuktāḥ prathitais te grāhyāḥ pārthivena ha
 20 yathāśakti samācārāḥ santas tuṣyanti hi prabho
     nāsthāne krodhavantaś ca na cākasmād virāgiṇaḥ
 21 viraktāś ca na ruṣyanti manasāpy arthakovidāḥ
     ātmānaṃ pīḍayitvāpi suhṛt kāryaparāyaṇāḥ
     na virajyanti mitrebhyo vāso raktam ivāvikam
 22 doṣāṃś ca lobhamohādīn artheṣu yuvatiṣv atha
     na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ
 23 loṣṭa kāñcanatulyārthāḥ suhṛtsv aśaṭha buddhayaḥ
     ye caranty anabhīmānā nisṛṣṭārtha vibhūṣaṇāḥ
     saṃgṛhṇantaḥ parijanaṃ svāmy arthaparamāḥ sadā
 24 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ
     tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva
 25 śāstranityā jitakrodhā balavanto raṇapriyāḥ
     kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ
 26 ye ca doṣasamāyuktā narāḥ proktā mayānagha
     teṣām apy adhamo rājan kṛtaghno mitra ghātakaḥ
     tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ
 27 [y]
     vistareṇārtha saṃbandhaṃ śrotum icchāmi pārthiva
     mitradrohī kṛtaghnaś ca yaḥ proktas taṃ ca me vada
 28 [bh]
     hanta te vartayiṣye 'ham itihāsaṃ purātanam
     udīcyāṃ diśi yadvṛttaṃ mleccheṣu manujādhipa
 29 brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahma varjitaḥ
     grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣa kāṅkṣayā
 30 tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit
     brahmaṇyaḥ satyasaṃdhaś ca dāne ca nirato 'bhavat
 31 tasya kṣayam upāgamya tato bhikṣām ayācata
     pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm
 32 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam
     nārīṃ cāpi vayo petāṃ bhartrā virahitāṃ tadā
 33 etat saṃprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijas tadā
     tasmin gṛhavare rājaṃs tayā reme sa gautamaḥ
 34 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpy athākarot
     tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye
     bāṇavedhye paraṃ yatnam akaroc caiva gautamaḥ
 35 vakrāṅgāṃs tu sa nityaṃ vai sarvato bāṇagocare
     jaghāna gautamo rājan yathā dasyu gaṇas tathā
 36 hiṃsā paro ghṛṇā hīnaḥ sadā prāṇivadhe rataḥ
     gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt
 37 tathā tu vasatas tasya dasyu grāme sukhaṃ tadā
     agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn
 38 tataḥ kadā cid aparo dvijas taṃ deśam āgamat
     jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ
 39 vinīto niyatāhāro brahmaṇyo vedapāragaḥ
     sa brahma cārī tad deśyaḥ sakhā tasyaiva supriyam
     taṃ dasyu grāmam agamad yatrāsau gautamo 'bhavat
 40 sa tu vipra gṛhānveṣī śūdrānna parivarjakaḥ
     grāme dasyu janākīrṇe vyacarat sarvatodiśam
 41 tataḥ sa gautama gṛhaṃ praviveśa dvijottamaḥ
     gautamaś cāpi saṃprāptas tāv anyonyena saṃgatau
 42 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam
     rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam
 43 taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam
     abhijñāya dvijo vrīḍām agamad vākyam āha ca
 44 kim idaṃ kuruṣe mauḍhyād vipras tvaṃ hi kulodgataḥ
     madhyadeśaparijñāto dasyu bhāvaṃ gataḥ katham
 45 pūrvān smara dvijāgryāṃs tān prakhyātān vedapāragān
     yeṣāṃ vaṃśe 'bhijātas tvam īdṛśaḥ kulapāṃsanaḥ
 46 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam
     anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija
 47 evam uktaḥ sasuhṛdā tadā tena hitaiṣiṇā
     pratyuvāca tato rājan viniścitya tadārtavat
 48 adhano 'smi dvijaśreṣṭha na ca vedavid apy aham
     vṛttyartham iha saṃprāptaṃ viddhi māṃ dvijasattama
 49 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmy ahaṃ dvija
     ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm


Next: Chapter 163