Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 161

  1 [व]
      इत्य उक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः
      पप्रच्छावसरं गत्वा भरातॄन विदुर पञ्चमान
  2 धर्मे चार्थे च कामे च लॊकवृत्तिः समाहिता
      तेषां गरीयान कतमॊ मध्यमः कॊ लघुश च कः
  3 कस्मिंश चात्मा नियन्तव्यस तरिवर्गविजयाय वै
      संतुष्टा नैष्ठिकं वाक्यं यथावद वक्तुम अर्हथ
  4 ततॊ ऽरथगतितत्त्वज्ञः परथमं परतिभानवान
      जगाद विरुदॊ वाक्यं धर्मशास्त्रम अनुस्मरन
  5 बाहुश्रुत्यं तपस तयागः शरद्धा यज्ञक्रिया कषमा
      भावशुद्धिर दया सत्यं संयमश चात्मसंपदः
  6 एतद एवाभिपद्यस्व मा ते भूच चलितं मनः
      एतन मूलौ हि धर्मार्थाव एतद एकपदं हितम
  7 धर्मेणैवर्षयस तीर्णा धर्मे लॊकाः परतिष्ठिताः
      धर्मेण देवा दिविगा धर्मे चार्थः समाहितः
  8 धर्मॊ राजन गुणश्रेष्ठॊ मध्यमॊ हय अर्थ उच्यते
      कामॊ यवीयान इति च परवदन्ति मनीषिणः
      तस्माद धर्मप्रधानेन भवितव्यं यतात्मना
  9 समाप्तवचने तस्मिन्न अर्थशास्त्रविशारदः
      पार्थॊ वाक्यार्थतत्त्वज्ञॊ जगौ वाक्यम अतन्द्रितः
  10 कर्मभूमिर इयं राजन्न इह वार्ता परशस्यते
     कृषिवाणिज्य गॊरक्ष्यं शिल्पानि विविधानि च
 11 अर्थ इत्य एव सर्वेषां कर्मणाम अव्यतिक्रमः
     न ऋते ऽरथेन वर्तेते धर्मकामाव इति शरुतिः
 12 विजयी हय अर्थवान धर्मम आराधयितुम उत्तमम
     कामं च चरितुं शक्तॊ दुष्प्रापम अकृतात्मभिः
 13 अर्थस्यावयवाव एतौ धर्मकामाव इति शरुतिः
     अर्थसिद्ध्या हि निर्वृत्ताव उभाव एतौ भविष्यतः
 14 उद्भूतार्थं हि पुरुषं विशिष्टतर यॊनयः
     बरह्माणम इव भूतानि सततं पर्युपासते
 15 जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः
     मुण्डा निस्तन्तवश चापि वसन्त्य अर्थार्थिनः पृथक
 16 काषायवसनाश चान्ये शमश्रुला हरीसुसंवृताः
     विद्वांसश चैव शान्ताश च मुक्ताः सर्वपरिग्रहैः
 17 अर्थार्थिनः सन्ति के चिद अपरे सवर्गकाङ्क्षिणः
     कुलप्रत्यागमाश चैके सवं सवं मार्गम अनुष्ठिताः
 18 आस्तिका नास्तिकाश चैव नियताः संयमे परे
     अप्रज्ञानं तमॊ भूतं परज्ञानं तु परकाशता
 19 भृत्यान भॊगैर दविषॊ दण्डैर यॊ यॊजयति सॊ ऽरथवान
     एतन मतिमतां शरेष्ठ मतं मम यथातथम
     अनयॊस तु निबॊध तवं वचनं वाक्यकण्ठयॊः
 20 ततॊ धर्मार्थकुशलौ माद्रीपुत्राव अनन्तरम
     नकुलः सहदेवश च वाक्यं जगदतुः परम
 21 आसीनश च शयानश च विचरन्न अपि च सथितः
     अर्थयॊगं दृढं कुर्याद यॊगैर उच्चावचैर अपि
 22 अस्मिंस तु वै सुसंवृत्ते दुर्लभे परमप्रिय
     इह कामान अवाप्नॊति परत्यक्षं नात्र संशयः
 23 यॊ ऽरथॊ धर्मेण संयुक्तॊ धर्मॊ यश चार्थसंयुतः
     मध्व इवामृत संयुक्तं तस्माद एतौ मताव इह
 24 अनर्थस्य न कामॊ ऽसति तथार्थॊ ऽधर्मिणः कुतः
     तस्माद उद्विजते लॊकॊ धर्मार्थाद यॊ बहिष्कृतः
 25 तस्माद धर्मप्रधानेन साध्यॊ ऽरथः संयतात्मना
     विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि
 26 धर्मं समाचरेत पूर्वं तथार्थं धर्मसंयुतम
     ततः कामं चरेत पश्चात सिद्धार्थस्य हि तत फलम
 27 विरेमतुस तु तद वाक्यम उक्त्वा ताव अश्विनॊः सुतौ
     भीमसेनस तदा वाक्यम इदं वक्तुं परचक्रमे
 28 नाकामः कामयत्य अर्थं नाकामॊ धर्मम इच्छति
     नाकामः कामयानॊ ऽसति तस्मात कामॊ विशिष्यते
 29 कामेन युक्ता ऋषयस तपस्य एव समाहिताः
     पलाशफलमूलाशा वायुभक्षाः सुसंयताः
 30 वेदॊपवादेष्व अपरे युक्ताः सवाध्यायपारगाः
     शराद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे
 31 वणिजः कर्षका गॊपाः कारवः शिल्पिनस तथा
     दैवकर्म कृतश चैव युक्ताः कामेन कर्मसु
 32 समुद्रं चाविशन्त्य अन्ये नराः कामेन संयुताः
     कामॊ हि विविधाकारः सर्वं कामेन संततम
 33 नास्ति नासीन नाभविष्यद भूतं कामात्मकात परम
     एतत सारं महाराज धर्मार्थाव अत्र संश्रितौ
 34 नव नीतं यथा दध्नस तथा कामॊ ऽरथधर्मतः
     शरेयस तैलं च पिण्याकाद धृतं शरेय उदश्वितः
 35 शरेयः पुष्पफलं काष्ठात कामॊ धर्मार्थयॊर वरः
     पुष्पितॊ मध्व इव रसः कामात संजायते सुखम
 36 सुचारु वेषाभिर अलंकृताभिर; मदॊत्कटाभिः परियवादिनीभिः
     रमस्व यॊषाभिर उपेत्य कामं; कामॊ हि राजंस तरसाभिपाती
 37 बुद्धिर ममैषा परिषत सथितस्य; मा भूद विचारस तव धर्मपुत्र
     सयात संहितं सद्भिर अफल्गुसारं; समेत्य वाक्यं परम आनृशंस्यम
 38 धर्मार्थकामाः समम एव सेव्या; यस तव एकसेवी स नरॊ जघन्यः
     दवयॊस तु दक्षं परवदन्ति मध्यं; स उत्तमॊ यॊ निरतिस तरिवर्गे
 39 पराज्ञः सुहृच चन्दनसारलिप्तॊ; विचित्रमाल्याभरणैर उपेतः
     ततॊ वचः संग्रहविग्रहेण; परॊक्त्वा यवीयान विरराम भीमः
 40 ततॊ मुहूर्ताद अथ धर्मराजॊ; वाक्यानि तेषाम अनुचिन्त्य सम्यक
     उवाच वाचावितथं समयन वै; बहुश्रुतॊ धर्मभृतां वरिष्ठः
 41 निःसंशयं निश्चित धर्मशास्त्राः; सर्वे भवन्तॊ विदितप्रमाणाः
     विज्ञातु कामस्य ममेह वाक्यम; उक्तं यद वै नैष्ठिकं तच छरुतं मे
     इह तव अवश्यं गदतॊ ममापि; वाक्यं निबॊधध्वम अनन्यभावाः
 42 यॊ वै न पापे निरतॊ न पुण्ये; नार्थे न धर्मे मनुजॊ न कामे
     विमुक्तदॊषः समलॊष्ट काञ्चनः; स मुच्यते दुःखसुखार्थ सिद्धेः
 43 भूतानि जाती मरणान्वितानि; जरा विकारैश च समन्वितानि
     भूयश च तैस तैः परतिबॊधितानि; मॊक्षं परशंसन्ति न तं च विद्मः
 44 सनेहे न बुद्धस्य न सन्ति तानीत्य; एवं सवयम्भूर भगवान उवाच
     बुधाश च निर्वाणपरा वदन्ति; तस्मान न कुर्यात परियम अप्रियं च
 45 एतत परधानं न तु कामकारॊ; यथा नियुक्तॊ ऽसमि तथा चरामि
     भूतानि सर्वाणि विधिर नियुङ्क्ते; विधिर बलीयान इति वित्तसर्वे
 46 न कर्मणाप्नॊत्य अनवाप्यम अर्थं; यद भावि सर्वं भवतीति वित्त
     तरिवर्गहीनॊ ऽपि हि विन्दते ऽरथं; तस्माद इदं लॊकहिताय गुह्यम
 47 ततस तदग्र्यं वचनं मनॊऽनुगं; समस्तम आज्ञाय ततॊ ऽतिहेतुमत
     तदा परणेदुश च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुर अञ्जलीन
 48 सुचारु वर्णाक्षर शब्दभूषितां; मनॊऽनुगां निर्धुत वाक्यकण्टकाम
     निशम्य तां पार्थिव पार्थ भाषितां; गिरं नरेन्द्राः परशशंसुर एव ते
     पुनश च पप्रच्छ सरिद्वरासुतं; ततः परं धर्मम अहीन सत्त्वः
  1 [v]
      ity uktavati bhīṣme tu tūṣṇī bhūte yudhiṣṭhiraḥ
      papracchāvasaraṃ gatvā bhrātṝn vidura pañcamān
  2 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā
      teṣāṃ garīyān katamo madhyamaḥ ko laghuś ca kaḥ
  3 kasmiṃś cātmā niyantavyas trivargavijayāya vai
      saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha
  4 tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān
      jagāda virudo vākyaṃ dharmaśāstram anusmaran
  5 bāhuśrutyaṃ tapas tyāgaḥ śraddhā yajñakriyā kṣamā
      bhāvaśuddhir dayā satyaṃ saṃyamaś cātmasaṃpadaḥ
  6 etad evābhipadyasva mā te bhūc calitaṃ manaḥ
      etan mūlau hi dharmārthāv etad ekapadaṃ hitam
  7 dharmeṇaivarṣayas tīrṇā dharme lokāḥ pratiṣṭhitāḥ
      dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ
  8 dharmo rājan guṇaśreṣṭho madhyamo hy artha ucyate
      kāmo yavīyān iti ca pravadanti manīṣiṇaḥ
      tasmād dharmapradhānena bhavitavyaṃ yatātmanā
  9 samāptavacane tasminn arthaśāstraviśāradaḥ
      pārtho vākyārthatattvajño jagau vākyam atandritaḥ
  10 karmabhūmir iyaṃ rājann iha vārtā praśasyate
     kṛṣivāṇijya gorakṣyaṃ śilpāni vividhāni ca
 11 artha ity eva sarveṣāṃ karmaṇām avyatikramaḥ
     na ṛte 'rthena vartete dharmakāmāv iti śrutiḥ
 12 vijayī hy arthavān dharmam ārādhayitum uttamam
     kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ
 13 arthasyāvayavāv etau dharmakāmāv iti śrutiḥ
     arthasiddhyā hi nirvṛttāv ubhāv etau bhaviṣyataḥ
 14 udbhūtārthaṃ hi puruṣaṃ viśiṣṭatara yonayaḥ
     brahmāṇam iva bhūtāni satataṃ paryupāsate
 15 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ
     muṇḍā nistantavaś cāpi vasanty arthārthinaḥ pṛthak
 16 kāṣāyavasanāś cānye śmaśrulā hrīsusaṃvṛtāḥ
     vidvāṃsaś caiva śāntāś ca muktāḥ sarvaparigrahaiḥ
 17 arthārthinaḥ santi ke cid apare svargakāṅkṣiṇaḥ
     kulapratyāgamāś caike svaṃ svaṃ mārgam anuṣṭhitāḥ
 18 āstikā nāstikāś caiva niyatāḥ saṃyame pare
     aprajñānaṃ tamo bhūtaṃ prajñānaṃ tu prakāśatā
 19 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān
     etan matimatāṃ śreṣṭha mataṃ mama yathātatham
     anayos tu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ
 20 tato dharmārthakuśalau mādrīputrāv anantaram
     nakulaḥ sahadevaś ca vākyaṃ jagadatuḥ param
 21 āsīnaś ca śayānaś ca vicarann api ca sthitaḥ
     arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api
 22 asmiṃs tu vai susaṃvṛtte durlabhe paramapriya
     iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ
 23 yo 'rtho dharmeṇa saṃyukto dharmo yaś cārthasaṃyutaḥ
     madhv ivāmṛta saṃyuktaṃ tasmād etau matāv iha
 24 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ
     tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ
 25 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā
     viśvasteṣu ca bhūteṣu kalpate sarva eva hi
 26 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam
     tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam
 27 virematus tu tad vākyam uktvā tāv aśvinoḥ sutau
     bhīmasenas tadā vākyam idaṃ vaktuṃ pracakrame
 28 nākāmaḥ kāmayaty arthaṃ nākāmo dharmam icchati
     nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate
 29 kāmena yuktā ṛṣayas tapasy eva samāhitāḥ
     palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ
 30 vedopavādeṣv apare yuktāḥ svādhyāyapāragāḥ
     śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe
 31 vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinas tathā
     daivakarma kṛtaś caiva yuktāḥ kāmena karmasu
 32 samudraṃ cāviśanty anye narāḥ kāmena saṃyutāḥ
     kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam
 33 nāsti nāsīn nābhaviṣyad bhūtaṃ kāmātmakāt param
     etat sāraṃ mahārāja dharmārthāv atra saṃśritau
 34 nava nītaṃ yathā dadhnas tathā kāmo 'rthadharmataḥ
     śreyas tailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ
 35 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ
     puṣpito madhv iva rasaḥ kāmāt saṃjāyate sukham
 36 sucāru veṣābhir alaṃkṛtābhir; madotkaṭābhiḥ priyavādinībhiḥ
     ramasva yoṣābhir upetya kāmaṃ; kāmo hi rājaṃs tarasābhipātī
 37 buddhir mamaiṣā pariṣat sthitasya; mā bhūd vicāras tava dharmaputra
     syāt saṃhitaṃ sadbhir aphalgusāraṃ; sametya vākyaṃ param ānṛśaṃsyam
 38 dharmārthakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jaghanyaḥ
     dvayos tu dakṣaṃ pravadanti madhyaṃ; sa uttamo yo niratis trivarge
 39 prājñaḥ suhṛc candanasāralipto; vicitramālyābharaṇair upetaḥ
     tato vacaḥ saṃgrahavigraheṇa; proktvā yavīyān virarāma bhīmaḥ
 40 tato muhūrtād atha dharmarājo; vākyāni teṣām anucintya samyak
     uvāca vācāvitathaṃ smayan vai; bahuśruto dharmabhṛtāṃ variṣṭhaḥ
 41 niḥsaṃśayaṃ niścita dharmaśāstrāḥ; sarve bhavanto viditapramāṇāḥ
     vijñātu kāmasya mameha vākyam; uktaṃ yad vai naiṣṭhikaṃ tac chrutaṃ me
     iha tv avaśyaṃ gadato mamāpi; vākyaṃ nibodhadhvam ananyabhāvāḥ
 42 yo vai na pāpe nirato na puṇye; nārthe na dharme manujo na kāme
     vimuktadoṣaḥ samaloṣṭa kāñcanaḥ; sa mucyate duḥkhasukhārtha siddheḥ
 43 bhūtāni jātī maraṇānvitāni; jarā vikāraiś ca samanvitāni
     bhūyaś ca tais taiḥ pratibodhitāni; mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ
 44 snehe na buddhasya na santi tānīty; evaṃ svayambhūr bhagavān uvāca
     budhāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṃ ca
 45 etat pradhānaṃ na tu kāmakāro; yathā niyukto 'smi tathā carāmi
     bhūtāni sarvāṇi vidhir niyuṅkte; vidhir balīyān iti vittasarve
 46 na karmaṇāpnoty anavāpyam arthaṃ; yad bhāvi sarvaṃ bhavatīti vitta
     trivargahīno 'pi hi vindate 'rthaṃ; tasmād idaṃ lokahitāya guhyam
 47 tatas tadagryaṃ vacanaṃ mano'nugaṃ; samastam ājñāya tato 'tihetumat
     tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn
 48 sucāru varṇākṣara śabdabhūṣitāṃ; mano'nugāṃ nirdhuta vākyakaṇṭakām
     niśamya tāṃ pārthiva pārtha bhāṣitāṃ; giraṃ narendrāḥ praśaśaṃsur eva te
     punaś ca papraccha saridvarāsutaṃ; tataḥ paraṃ dharmam ahīna sattvaḥ


Next: Chapter 162