Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 25

  1 [ग]
      काम्बॊजं पश्य दुर्धर्षं काम्बॊजास्तरणॊचितम
      शयानम ऋषभस्कन्धं हतं पांसुशु माधव
  2 यस्य कषतजसंदिग्धौ बाहू चन्दनरूषितौ
      अवेक्ष्य कृपणं भार्या विलपत्य अतिदुःखिता
  3 इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली
      ययॊर विवरम आपन्नां न रतिर मां पुराजहत
  4 कां गतिं नु गमिष्यामि तवया हीना जनेश्वर
      दूरबन्धुर नाथेव अतीव मधुरस्वरा
  5 आतपे कलाम्यमानानां विविधानाम इव सरजाम
      कलान्तानाम अपि नारीणां न शरीर जहति वै तनुम
  6 शयानम अभितः शूरं कालिङ्गं मधुसूदन
      पश्य दीप्ताङ्गद युगप्रतिबद्ध महाभुजम
  7 मागधानाम अधिपतिं जयत्सेनं जनार्दन
      परिवार्य पररुदिता मागध्यः पश्य यॊषितः
  8 आसाम आयतनेत्राणां सुस्वराणां जनार्दन
      मनः शरुतिहरॊ नादॊ मनॊ मॊहयतीव मे
  9 परकीर्णसर्वाभरणा रुदन्त्यः शॊककर्शिताः
      सवास्तीर्णशयनॊपेता मागध्यः शेरते भुवि
  10 कॊसलानाम अधिपतिं राजपुत्रं बृहद्बलम
     भर्तारं परिवार्यैताः पृथक पररुदिताः सत्रियः
 11 अस्य गात्रगतान बाणान कार्ष्णि बाहुबलार्पितान
     उद्धरन्त्य असुखाविष्टा मूर्छमानाः पुनः पुनः
 12 आसां सर्वानवद्यानाम आतपेन परिश्रमात
     परम्लान नलिनाभानि भान्ति वक्त्राणि माधव
 13 दरॊणेन निहताः शूराः शेरते रुचिराङ्गदाः
     दरॊणेनाभिमुखाः सर्वे भरातरः पञ्च केलयाः
 14 तप्तकाञ्चनवर्माणस ताम्रध्वजरथस्रजः
     भासयन्ति महीं भासा जवलिता इव पावकाः
 15 दरॊणेन दरुपदं संख्ये पश्य माधव पातितम
     महाद्विपम इवारण्ये सिंहेन महता हतम
 16 पाञ्चालराज्ञॊ विपुलं पुण्डरीकाक्ष पाण्डुरम
     आतपत्रं समाभाति शरदीव दिवाकरः
 17 एतास तु दरुपदं वृद्धं सनुषा भार्याश च दुःखिताः
     दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानम अपसव्यतः
 18 धृष्टकेतुं महेष्वासं चेदिपुंगवम अङ्गनाः
     दरॊणेन निहतं शूरं हरन्ति हृतचेतसः
 19 दरॊणास्त्रम अभिहत्यैष विमर्दे मधुसूदन
     महेष्वासॊ हतः शेते नद्या हृत इव दरुमः
 20 एष चेदिपतिः शूरॊ धृष्टकेतुर महारथः
     शेते विनिहतः संख्ये हत्वा शत्रून सहस्रशः
 21 वितुद्यमानं विहगैस तं भार्याः परत्युपस्थिताः
     चेदिराजं हृषीकेशहतं सबलबान्धवम
 22 दाशार्ही पुत्रजं वीरं शयानं सत्यविक्रमम
     आरॊप्याङ्के रुदन्त्य एताश चेदिराजवराङ्गनाः
 23 अस्य पुत्रं हृषीकेशसुवक्त्रं चारुकुण्डलम
     दरॊणेन समरे पश्य निकृत्तं बहुधा शरैः
 24 पितरं नूनम आजिस्थं युध्यमानं परैः सह
     नाजहात पृष्ठतॊ वीरम अद्यापि मधुसूदन
 25 एवं ममापि पुत्रस्य पुत्रः पितरम अन्वगात
     दुर्यॊधनं महाबाहॊ लक्ष्मणः परवीरहा
 26 विन्दानुविन्दाव आवन्त्यौ पतितौ पश्य माधव
     हिमान्ते पुष्पितौ शालौ मरुता गलिताव इव
 27 काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ
     ऋषभप्रति रूपाक्षौ शयानौ विमलस्रजौ
 28 अवध्याः पाण्डवाः कृष्ण सर्व एव तवया सह
     ये मुक्ता दरॊण भीष्माभ्यां कर्णाद वैकर्तनात कृपात
 29 दुर्यॊधनाद दरॊणसुतात सैन्धवाच च महारथात
     सॊमदत्ताद विकर्णाच च शूराच च कृतवर्मणः
     ये हन्युः शस्त्रवेगेन देवान अपि नरर्षभाः
 30 त इमे निहताः संख्ये पश्य कालस्य पर्ययम
     नातिभारॊ ऽसति दैवस्य धरुवं माधव कश चन
     यद इमे निहताः शूराः कषत्रियैः कषत्रियर्षभाः
 31 तदैव निहताः कृष्ण मम पुत्रास तरस्विनः
     यदैवाकृत कामस तवम उपप्लव्यं गतः पुनः
 32 शंतनॊश चैव पुत्रेण पराज्ञेन विदुरेण च
     तदैवॊक्तास्मि मा सनेहं कुरुष्वात्म सुतेष्व इति
 33 तयॊर न दर्शनं तात मिथ्या भवितुम अर्हति
     अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन
 34 [व]
     इत्य उक्त्वा नयपतद भूमौ गान्धारी शॊककर्शिता
     दुःखॊपहत विज्ञाना धैर्यम उत्सृज्य भारत
 35 ततः कॊपपरीताङ्गी पुत्रशॊकपरिप्लुता
     जगाम शौरिं दॊषेण गान्धारी वयथितेन्द्रिया
 36 [ग]
     पाण्डवा धार्तराष्ट्राश च दरुग्धाः कृष्ण परस्परम
     उपेक्षिता विनश्यन्तस तवया कस्माज जनार्दन
 37 शक्तेन बहु भृत्येन विपुले तिष्ठता बले
     उभयत्र समर्थेन शरुतवाक्येन चैव ह
 38 इच्छतॊपेक्षितॊ नाशः कुरूणां मधुसूदन
     यस्मात तवया महाबाहॊ फलं तस्माद अवाप्नुहि
 39 पतिशुश्रूषया यन मे तपः किं चिद उपार्जितम
     तेन तवां दुरवापात्मञ शप्स्ये चक्रगदाधर
 40 यस्मात परस्परं घनन्तॊ जञातयः कुरुपाण्डवाः
     उपेक्षितास ते गॊविन्द तस्माज जञातीन वधिष्यसि
 41 तवम अप्य उपस्थिते वर्षे षट्त्रिंशे मधुसूदन
     हतज्ञातिर हतामात्यॊ हतपुत्रॊ वनेचरः
     कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि
 42 तवाप्य एवं हतसुता निहतज्ञातिबान्धवाः
     सत्रियः परिपतिष्यन्ति यथैता भरत सत्रियः
 43 [व]
     तच छरुत्वा वचनं घॊरं वासुदेवॊ महामनाः
     उवाच देवीं गान्धारीम ईषद अभ्युत्स्मयन्न इव
 44 संहर्ता वृष्णिचक्रस्य नान्यॊ मद विद्यते शुभे
     जाने ऽहम एतद अप्य एवं चीर्णं चरसि कषत्रिये
 45 अवध्यास ते नरैर अन्यैर अपि वा देवदानवैः
     परस्परकृतं नाशम अतः पराप्स्यन्ति यादवाः
 46 इत्य उक्तवति दाशार्हे पाण्डवास तरस्तचेतसः
     बभूवुर भृशसंविग्ना निराशाश चापि जीविते
  1 [g]
      kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam
      śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuśu mādhava
  2 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau
      avekṣya kṛpaṇaṃ bhāryā vilapaty atiduḥkhitā
  3 imau tau parighaprakhyau bāhū śubhatalāṅgulī
      yayor vivaram āpannāṃ na ratir māṃ purājahat
  4 kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara
      dūrabandhura nātheva atīva madhurasvarā
  5 ātape klāmyamānānāṃ vividhānām iva srajām
      klāntānām api nārīṇāṃ na śrīr jahati vai tanum
  6 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana
      paśya dīptāṅgada yugapratibaddha mahābhujam
  7 māgadhānām adhipatiṃ jayatsenaṃ janārdana
      parivārya praruditā māgadhyaḥ paśya yoṣitaḥ
  8 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana
      manaḥ śrutiharo nādo mano mohayatīva me
  9 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ
      svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi
  10 kosalānām adhipatiṃ rājaputraṃ bṛhadbalam
     bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ
 11 asya gātragatān bāṇān kārṣṇi bāhubalārpitān
     uddharanty asukhāviṣṭā mūrchamānāḥ punaḥ punaḥ
 12 āsāṃ sarvānavadyānām ātapena pariśramāt
     pramlāna nalinābhāni bhānti vaktrāṇi mādhava
 13 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ
     droṇenābhimukhāḥ sarve bhrātaraḥ pañca kelayāḥ
 14 taptakāñcanavarmāṇas tāmradhvajarathasrajaḥ
     bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ
 15 droṇena drupadaṃ saṃkhye paśya mādhava pātitam
     mahādvipam ivāraṇye siṃhena mahatā hatam
 16 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram
     ātapatraṃ samābhāti śaradīva divākaraḥ
 17 etās tu drupadaṃ vṛddhaṃ snuṣā bhāryāś ca duḥkhitāḥ
     dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ
 18 dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ
     droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ
 19 droṇāstram abhihatyaiṣa vimarde madhusūdana
     maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ
 20 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ
     śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ
 21 vitudyamānaṃ vihagais taṃ bhāryāḥ pratyupasthitāḥ
     cedirājaṃ hṛṣīkeśahataṃ sabalabāndhavam
 22 dāśārhī putrajaṃ vīraṃ śayānaṃ satyavikramam
     āropyāṅke rudanty etāś cedirājavarāṅganāḥ
 23 asya putraṃ hṛṣīkeśasuvaktraṃ cārukuṇḍalam
     droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ
 24 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha
     nājahāt pṛṣṭhato vīram adyāpi madhusūdana
 25 evaṃ mamāpi putrasya putraḥ pitaram anvagāt
     duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā
 26 vindānuvindāv āvantyau patitau paśya mādhava
     himānte puṣpitau śālau marutā galitāv iva
 27 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau
     ṛṣabhaprati rūpākṣau śayānau vimalasrajau
 28 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha
     ye muktā droṇa bhīṣmābhyāṃ karṇād vaikartanāt kṛpāt
 29 duryodhanād droṇasutāt saindhavāc ca mahārathāt
     somadattād vikarṇāc ca śūrāc ca kṛtavarmaṇaḥ
     ye hanyuḥ śastravegena devān api nararṣabhāḥ
 30 ta ime nihatāḥ saṃkhye paśya kālasya paryayam
     nātibhāro 'sti daivasya dhruvaṃ mādhava kaś cana
     yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ
 31 tadaiva nihatāḥ kṛṣṇa mama putrās tarasvinaḥ
     yadaivākṛta kāmas tvam upaplavyaṃ gataḥ punaḥ
 32 śaṃtanoś caiva putreṇa prājñena vidureṇa ca
     tadaivoktāsmi mā snehaṃ kuruṣvātma suteṣv iti
 33 tayor na darśanaṃ tāta mithyā bhavitum arhati
     acireṇaiva me putrā bhasmībhūtā janārdana
 34 [v]
     ity uktvā nyapatad bhūmau gāndhārī śokakarśitā
     duḥkhopahata vijñānā dhairyam utsṛjya bhārata
 35 tataḥ kopaparītāṅgī putraśokapariplutā
     jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā
 36 [g]
     pāṇḍavā dhārtarāṣṭrāś ca drugdhāḥ kṛṣṇa parasparam
     upekṣitā vinaśyantas tvayā kasmāj janārdana
 37 śaktena bahu bhṛtyena vipule tiṣṭhatā bale
     ubhayatra samarthena śrutavākyena caiva ha
 38 icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana
     yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi
 39 patiśuśrūṣayā yan me tapaḥ kiṃ cid upārjitam
     tena tvāṃ duravāpātmañ śapsye cakragadādhara
 40 yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ
     upekṣitās te govinda tasmāj jñātīn vadhiṣyasi
 41 tvam apy upasthite varṣe ṣaṭtriṃśe madhusūdana
     hatajñātir hatāmātyo hataputro vanecaraḥ
     kutsitenābhyupāyena nidhanaṃ samavāpsyasi
 42 tavāpy evaṃ hatasutā nihatajñātibāndhavāḥ
     striyaḥ paripatiṣyanti yathaitā bharata striyaḥ
 43 [v]
     tac chrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ
     uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva
 44 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe
     jāne 'ham etad apy evaṃ cīrṇaṃ carasi kṣatriye
 45 avadhyās te narair anyair api vā devadānavaiḥ
     parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ
 46 ity uktavati dāśārhe pāṇḍavās trastacetasaḥ
     babhūvur bhṛśasaṃvignā nirāśāś cāpi jīvite


Next: Chapter 26