Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 10

  1 [व]
      करॊशमात्रं ततॊ गत्वा ददृशुस तान महारथान
      शारद्वतं कृपं दरौणिं कृतवर्माणम एव च
  2 ते तु दृष्ट्वैव राजानं परज्ञा चक्षुषम ईश्वरम
      अश्रुकण्ठा विनिःश्वस्य रुदन्तम इदम अब्रुवन
  3 पुत्रस तव महाराज कृत्वा कर्म सुदुष्करम
      गतः सानुचरॊ राजञ शक्र लॊकं महीपतिः
  4 दुर्यॊधन बलान मुक्ता वयम एव तरयॊ रथाः
      सर्वम अन्यत परिक्षीणं सैन्यं ते भरतर्षभ
  5 इत्य एवम उक्त्वा राजानं कृपः शारद्वतस तदा
      गान्धारीं पुत्रशॊकार्ताम इदं वचनम अब्रवीत
  6 अभीता युध्यमानास ते घनन्तः शत्रुगणान बहून
      वीरकर्माणि कुर्वाणाः पुत्रास ते निधनं गताः
  7 धरुवं संप्राप्य लॊकांस ते निर्मलाञ शस्त्रनिर्जितान
      भास्वरं देहम आस्थाय विहरन्त्य अमरा इव
  8 न हि कश चिद धि शूराणां युध्यमानः पराङ्मुखः
      शस्त्रेण निधनं पराप्तॊ न च कश चित कृताञ्जलिः
  9 एतां तां कषत्रियस्याहुः पुराणां परमां गतिम
      शस्त्रेण निधनं संख्ये तान न शॊचितुम अर्हसि
  10 न चापि शत्रवस तेषाम ऋध्यन्ते राज्ञि पाण्डवाः
     शृणु यत्कृतम अस्माभिर अश्वत्थाम पुरॊगमैः
 11 अधर्मेण हतं शरुत्वा भीमसेनेन ते सुतम
     सुप्तं शिबिरम आविश्य पाण्डूनां कदनं कृतम
 12 पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरॊगमाः
     दरुपदस्यात्मजाश चैव दरौपदेयाश च पातिताः
 13 तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते
     पराद्रवाम रणे सथातुं न हि शक्यामहे तरयः
 14 ते हि शूरा महेष्वासाः कषिप्रम एष्यन्ति पाण्डवाः
     अमर्षवशम आपन्ना वैरं परतिजिहीर्षवः
 15 निहतान आत्मजाञ शरुत्वा परमत्तान पुरुषर्षभाः
     निनीषन्तः पदं शूराः कषिप्रम एव यशस्विनि
 16 पाण्डूनां किल्बिषं कृत्वा संस्थातुं नॊत्सहामहे
     अनुजानीहि नॊ राज्ञि मा च शॊके मनः कृथाः
 17 राजंस तवम अनुजानीहि धैर्यम आतिष्ठ चॊत्तमम
     निष्ठान्तं पश्य चापि तवं कषत्रधर्मं च केवलम
 18 इत्य एवम उक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम
     कृपश च कृतवर्मा च दरॊणपुत्रश च भारत
 19 अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम
     गङ्गाम अनु महात्मानस तूर्णम अश्वान अचॊदयन
 20 अपक्रम्य तु ते राजन सर्व एव महारथाः
     आमन्त्र्यान्यॊन्यम उद्विग्नास तरिधा ते परययुस ततः
 21 जगाम हास्तिनपुरं कृपः शारद्वतस तदा
     सवम एव राष्ट्रं हार्दिक्यॊ दरौणिर वयासाश्रमं ययौ
 22 एवं ते परययुर वीरा वीक्षमाणाः परस्परम
     भयार्ताः पाण्डुपुत्राणाम आगः कृत्वा महात्मनाम
 23 समेत्य वीरा राजानं तदा तव अनुदिते रवौ
     विप्रजग्मुर महाराज यथेच्छकम अरिंदमाः
  1 [v]
      krośamātraṃ tato gatvā dadṛśus tān mahārathān
      śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca
  2 te tu dṛṣṭvaiva rājānaṃ prajñā cakṣuṣam īśvaram
      aśrukaṇṭhā viniḥśvasya rudantam idam abruvan
  3 putras tava mahārāja kṛtvā karma suduṣkaram
      gataḥ sānucaro rājañ śakra lokaṃ mahīpatiḥ
  4 duryodhana balān muktā vayam eva trayo rathāḥ
      sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha
  5 ity evam uktvā rājānaṃ kṛpaḥ śāradvatas tadā
      gāndhārīṃ putraśokārtām idaṃ vacanam abravīt
  6 abhītā yudhyamānās te ghnantaḥ śatrugaṇān bahūn
      vīrakarmāṇi kurvāṇāḥ putrās te nidhanaṃ gatāḥ
  7 dhruvaṃ saṃprāpya lokāṃs te nirmalāñ śastranirjitān
      bhāsvaraṃ deham āsthāya viharanty amarā iva
  8 na hi kaś cid dhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ
      śastreṇa nidhanaṃ prāpto na ca kaś cit kṛtāñjaliḥ
  9 etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim
      śastreṇa nidhanaṃ saṃkhye tān na śocitum arhasi
  10 na cāpi śatravas teṣām ṛdhyante rājñi pāṇḍavāḥ
     śṛṇu yatkṛtam asmābhir aśvatthāma purogamaiḥ
 11 adharmeṇa hataṃ śrutvā bhīmasenena te sutam
     suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam
 12 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ
     drupadasyātmajāś caiva draupadeyāś ca pātitāḥ
 13 tathā viśasanaṃ kṛtvā putraśatrugaṇasya te
     prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ
 14 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ
     amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ
 15 nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ
     ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini
 16 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe
     anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ
 17 rājaṃs tvam anujānīhi dhairyam ātiṣṭha cottamam
     niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam
 18 ity evam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam
     kṛpaś ca kṛtavarmā ca droṇaputraś ca bhārata
 19 avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
     gaṅgām anu mahātmānas tūrṇam aśvān acodayan
 20 apakramya tu te rājan sarva eva mahārathāḥ
     āmantryānyonyam udvignās tridhā te prayayus tataḥ
 21 jagāma hāstinapuraṃ kṛpaḥ śāradvatas tadā
     svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau
 22 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam
     bhayārtāḥ pāṇḍuputrāṇām āgaḥ kṛtvā mahātmanām
 23 sametya vīrā rājānaṃ tadā tv anudite ravau
     viprajagmur mahārāja yathecchakam ariṃdamāḥ


Next: Chapter 11