Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 43

  1 [ज]
      सरस्वत्याः परभावॊ ऽयम उक्तस ते दविजसात्तम
      कुमारस्याभिषेकं तु बरह्मन वयाख्यातुम अर्हसि
  2 यस्मिन काले च देशे च यथा च वदतां वर
      यैश चाभिषिक्तॊ भगवान विधिना येन च परभुः
  3 सकन्दॊ यथा च दैत्यानाम अकरॊत कदनं महत
      तथा मे सर्वम आचक्ष्व परं कौतूहलं हि मे
  4 [वै]
      कुरुवंशस्य सदृशम इदं कौतूहलं तव
      हर्षाम उत्पादयत्य एतद वचॊ मे जनमेजय
  5 हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप
      अभिषेकं कुमारस्य परभावं च महात्मनः
  6 तेजॊ माहेश्वरं सकन्नम अग्नौ परपतितं पुरा
      तत सर्वभक्षॊ भगवान नाशकद दग्धुम अक्षयम
  7 तेनासीदति तेजस्वी दीप्तिमान हव्यहावनः
      न चैव धारयाम आस गर्भं तेजॊमयं तदा
  8 सा गङ्गाम अभिसांगम्य नियॊगाद बरह्मणः परभुः
      गर्भम आहितवान दिव्यं भास्करॊपम तेजसम
  9 अथ गङ्गापि तं गर्भम असहन्ती विधारणे
      उत्ससर्ज गिरौ रम्ये हिमवत्य अमरार्चिते
  10 स तत्र ववृधे लॊकान आवृत्य जवलनात्मजः
     ददृशुर जवलनाकारं तं गर्भम अथ कृत्तिकाः
 11 शरस्तम्बे महात्मानम अनलात्मजम ईश्वरम
     ममायम इति ताः सर्वाः पुत्रार्थिन्यॊ ऽभिचक्रमुः
 12 तासां विदित्वा भावं तं मातॄणां भगवान परभुः
     परस्नुतानां पयः षड्भिर वदनैर अपिबत तदा
 13 तं परभावं समालक्ष्य तस्य बालस्य कृत्तिकाः
     परं विस्मयम आपन्ना देव्यॊ दिव्यवपुर धराः
 14 यत्रॊत्सृष्टः स भगवान गङ्गया गिरिमूर्धनि
     स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम
 15 वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता
     अतश च सर्वे संवृत्ता गिरयः काञ्चनाकराः
 16 कुमारश च महावीर्यः कार्त्तिकेय इति समृतः
     गाङ्गेयः पूर्वम अभवन महायॊगबलान्वितः
 17 स देवस तपसा चैव वीर्येण च समन्वितः
     ववृधे ऽतीव राजेन्द्र चन्द्रवत परियदर्शनः
 18 स तस्मिन काञ्चने दिव्ये शरस्तम्बे शरिया वृतः
     सतूयमानस तदा शेते गन्धर्वैर मुनिभिस तथा
 19 तथैनम अन्वनृत्यन्त देवकन्याः सहस्रशः
     दिव्यवादित्र नृत्तज्ञाः सतुवन्त्यश चारुदर्शनाः
 20 अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा
     दधार पृथिवी चैनं बिभ्रती रूपम उत्तमम
 21 जातकर्मादिकास तस्य करियाश चक्रे बृहस्पतिः
     वेदश चैनं चतुर्मूर्तिर उपतस्थे कृताञ्जलिः
 22 धनुर्वेदश चतुष्पादः शस्त्रग्रामः ससंग्रहः
     तथैनं समुपातिष्ठात साक्षाद वाणी च केवला
 23 स ददर्श महावीर्यं देवदेवम उमापतिम
     शैलपुत्र्या सहासीनं भूतसंघ शतैर वृतम
 24 निकाया भूतसंघानां परंमाद्भुत दर्शनाः
     विकृता विकृताकारा विकृताभरण धवजाः
 25 वयाघ्रसिंहर्क्ष वदना बिडाल मकराननाः
     वृषदंश मुखाश चान्ये गजॊष्ट्रवदनास तथा
 26 उलूक वदनाः के चिद गृध्रगॊमायुदर्शनाः
     करौञ्चपारावत निभैर वदनै राङ्कवैर अपि
 27 शवावित शक्यक गॊधानां खरैडक गवां तथा
     सादृशानि वपूंष्य अन्ये तत्र तत्र वयधारयन
 28 के चिच छैलाम्बुद परख्याश चक्रालात गदायुधाः
     केच चिद अञ्जन पुञ्जाभाः के चिच छवेताचलप्रभाः
 29 सप्त मातृगणाश चैव समाजग्मुर विशां पते
     साध्या विश्वे ऽथ मरुतॊ वसवः पितरस तथा
 30 रुद्रादित्यास तथा सिद्धा भुजगां दानवाः खगाः
     बरह्मा सवयम्भूर भगवान सपुत्रः सह विष्णुना
 31 शक्रस तथाभ्ययाद दरष्टुं कुमार वरम अच्युतम
     नारदप्रमुखाश चापि देवगन्धर्वसत्तमाः
 32 देवर्षयश च सिद्धाश च बृहस्पतिपुरॊगमाः
     ऋब्भवॊ नाम वरदा देवानाम अपि देवताः
     ते ऽपि तत्र समाजग्मुर यामा धामाश च सर्वशः
 33 स तु बालॊ ऽपि भगवान महायॊगबलान्वितः
     अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम
 34 तम आरजन्तम आलक्ष्य शिवस्यासीन मनॊगतम
     युगपच छैलपुत्र्याश च गङ्गायाः पावकस्य च
 35 किं नु पूर्वम अयं बालॊ गौरवाद अभ्युपैष्यति
     अपि माम इति सर्वेषां तेषाम आसीन मनॊगतम
 36 तेषाम एतम अभिप्रायं चतुर्णाम उपलक्ष्य सः
     युगपद यॊगम आस्थाय ससार्ज विविधास तनूः
 37 ततॊ ऽभवच चतुर्मूर्तिः कषणेन भगवान परभुः
     सकन्दः शाखॊ विशाखश च नैगमेषश च पृष्ठतः
 38 एवं स कृत्वा हय आत्मानं चतुर्धा भगवान परभुः
     यतॊ रुद्रस ततः सकन्दॊ जगामाद्भुत दर्शनः
 39 विशाखस तु ययौ येन देवी गिरिवरात्मजा
     शाखॊ ययौ च भगवान वायुमूर्तिर विभावसुम
     नैगमेषॊ ऽगमद गङ्गां कुमारः पावकप्रभः
 40 सर्वे भास्वरदेहास ते चत्वारः समरूपिणः
     तान समभ्ययुर अव्यग्रास तद अद्भुतम इवाभवत
 41 हाहाकारॊ महान आसीद देवदानवरक्षसाम
     तद दृष्ट्वा महद आश्चर्यम अद्भुतं लॊमहर्षणम
 42 ततॊ रुद्रश च देवी च पावकश च पितामहम
     गङ्गया सहिताः सर्वे परणिपेतुर जगत्पतिम
 43 परणिपत्य ततस ते तु विधिवद राजपुंगव
     इदम ऊचुर वचॊ राजन कार्त्तिकेय परियेप्सया
 44 अस्य बालस्य भगवन्न आधिपत्यं यथेप्सितम
     अस्मिन परियार्थं देवेश सादृशं दातुम अर्हसि
 45 ततः स भगवान धीमान सर्वलॊकपितामहः
     मनसा चिन्तयाम आस किम अयं लभताम इति
 46 ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम
     भूतयक्षविहंगानां पन्नगानां च सर्वशः
 47 पूर्वम एवादिदेशासौ निकायेषु महात्मनाम
     समर्थं च तम ऐश्वर्ये महामतिर अमन्यत
 48 ततॊ मुहूर्तं स धयात्वा देवानां शरेयसि सथितः
     सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत
 49 सर्वदेव निकायानां ये राजानः परिश्रुताः
     तान सर्वान वयादिदेशास्मै सर्वभूतपितामहः
 50 ततः कुमारम आदाय देवा बरह्मपुरॊगमाः
     अभिषेकार्थम आजग्मुः शैलेन्द्रं सहितास ततः
 51 पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम
     समन्तपञ्चके या वै तरिषु लॊकेषु विश्रुता
 52 तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते
     निषेदुर देवगन्धर्वाः सर्वे संपूर्णमानसाः
  1 [j]
      sarasvatyāḥ prabhāvo 'yam uktas te dvijasāttama
      kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi
  2 yasmin kāle ca deśe ca yathā ca vadatāṃ vara
      yaiś cābhiṣikto bhagavān vidhinā yena ca prabhuḥ
  3 skando yathā ca daityānām akarot kadanaṃ mahat
      tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me
  4 [vai]
      kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava
      harṣām utpādayaty etad vaco me janamejaya
  5 hanta te kathayiṣyāmi śṛṇvānasya janādhipa
      abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ
  6 tejo māheśvaraṃ skannam agnau prapatitaṃ purā
      tat sarvabhakṣo bhagavān nāśakad dagdhum akṣayam
  7 tenāsīdati tejasvī dīptimān havyahāvanaḥ
      na caiva dhārayām āsa garbhaṃ tejomayaṃ tadā
  8 sā gaṅgām abhisāṃgamya niyogād brahmaṇaḥ prabhuḥ
      garbham āhitavān divyaṃ bhāskaropama tejasam
  9 atha gaṅgāpi taṃ garbham asahantī vidhāraṇe
      utsasarja girau ramye himavaty amarārcite
  10 sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ
     dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ
 11 śarastambe mahātmānam analātmajam īśvaram
     mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ
 12 tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ
     prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā
 13 taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ
     paraṃ vismayam āpannā devyo divyavapur dharāḥ
 14 yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani
     sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama
 15 vardhatā caiva garbheṇa pṛthivī tena rañjitā
     ataś ca sarve saṃvṛttā girayaḥ kāñcanākarāḥ
 16 kumāraś ca mahāvīryaḥ kārttikeya iti smṛtaḥ
     gāṅgeyaḥ pūrvam abhavan mahāyogabalānvitaḥ
 17 sa devas tapasā caiva vīryeṇa ca samanvitaḥ
     vavṛdhe 'tīva rājendra candravat priyadarśanaḥ
 18 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ
     stūyamānas tadā śete gandharvair munibhis tathā
 19 tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ
     divyavāditra nṛttajñāḥ stuvantyaś cārudarśanāḥ
 20 anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā
     dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam
 21 jātakarmādikās tasya kriyāś cakre bṛhaspatiḥ
     vedaś cainaṃ caturmūrtir upatasthe kṛtāñjaliḥ
 22 dhanurvedaś catuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ
     tathainaṃ samupātiṣṭhāt sākṣād vāṇī ca kevalā
 23 sa dadarśa mahāvīryaṃ devadevam umāpatim
     śailaputryā sahāsīnaṃ bhūtasaṃgha śatair vṛtam
 24 nikāyā bhūtasaṃghānāṃ paraṃmādbhuta darśanāḥ
     vikṛtā vikṛtākārā vikṛtābharaṇa dhvajāḥ
 25 vyāghrasiṃharkṣa vadanā biḍāla makarānanāḥ
     vṛṣadaṃśa mukhāś cānye gajoṣṭravadanās tathā
 26 ulūka vadanāḥ ke cid gṛdhragomāyudarśanāḥ
     krauñcapārāvata nibhair vadanai rāṅkavair api
 27 śvāvit śakyaka godhānāṃ kharaiḍaka gavāṃ tathā
     sādṛśāni vapūṃṣy anye tatra tatra vyadhārayan
 28 ke cic chailāmbuda prakhyāś cakrālāta gadāyudhāḥ
     kec cid añjana puñjābhāḥ ke cic chvetācalaprabhāḥ
 29 sapta mātṛgaṇāś caiva samājagmur viśāṃ pate
     sādhyā viśve 'tha maruto vasavaḥ pitaras tathā
 30 rudrādityās tathā siddhā bhujagāṃ dānavāḥ khagāḥ
     brahmā svayambhūr bhagavān saputraḥ saha viṣṇunā
 31 śakras tathābhyayād draṣṭuṃ kumāra varam acyutam
     nāradapramukhāś cāpi devagandharvasattamāḥ
 32 devarṣayaś ca siddhāś ca bṛhaspatipurogamāḥ
     ṛbbhavo nāma varadā devānām api devatāḥ
     te 'pi tatra samājagmur yāmā dhāmāś ca sarvaśaḥ
 33 sa tu bālo 'pi bhagavān mahāyogabalānvitaḥ
     abhyājagāma deveśaṃ śūlahastaṃ pinākinam
 34 tam ārajantam ālakṣya śivasyāsīn manogatam
     yugapac chailaputryāś ca gaṅgāyāḥ pāvakasya ca
 35 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati
     api mām iti sarveṣāṃ teṣām āsīn manogatam
 36 teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ
     yugapad yogam āsthāya sasārja vividhās tanūḥ
 37 tato 'bhavac caturmūrtiḥ kṣaṇena bhagavān prabhuḥ
     skandaḥ śākho viśākhaś ca naigameṣaś ca pṛṣṭhataḥ
 38 evaṃ sa kṛtvā hy ātmānaṃ caturdhā bhagavān prabhuḥ
     yato rudras tataḥ skando jagāmādbhuta darśanaḥ
 39 viśākhas tu yayau yena devī girivarātmajā
     śākho yayau ca bhagavān vāyumūrtir vibhāvasum
     naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ
 40 sarve bhāsvaradehās te catvāraḥ samarūpiṇaḥ
     tān samabhyayur avyagrās tad adbhutam ivābhavat
 41 hāhākāro mahān āsīd devadānavarakṣasām
     tad dṛṣṭvā mahad āścaryam adbhutaṃ lomaharṣaṇam
 42 tato rudraś ca devī ca pāvakaś ca pitāmaham
     gaṅgayā sahitāḥ sarve praṇipetur jagatpatim
 43 praṇipatya tatas te tu vidhivad rājapuṃgava
     idam ūcur vaco rājan kārttikeya priyepsayā
 44 asya bālasya bhagavann ādhipatyaṃ yathepsitam
     asmin priyārthaṃ deveśa sādṛśaṃ dātum arhasi
 45 tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ
     manasā cintayām āsa kim ayaṃ labhatām iti
 46 aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām
     bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ
 47 pūrvam evādideśāsau nikāyeṣu mahātmanām
     samarthaṃ ca tam aiśvarye mahāmatir amanyata
 48 tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ
     senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata
 49 sarvadeva nikāyānāṃ ye rājānaḥ pariśrutāḥ
     tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ
 50 tataḥ kumāram ādāya devā brahmapurogamāḥ
     abhiṣekārtham ājagmuḥ śailendraṃ sahitās tataḥ
 51 puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm
     samantapañcake yā vai triṣu lokeṣu viśrutā
 52 tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite
     niṣedur devagandharvāḥ sarve saṃpūrṇamānasāḥ


Next: Chapter 44