Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 42

  1 [स]
      सा शप्ता तेन करुद्धेन विश्वामित्रेण धीमता
      तस्मिंस तीर्थवरे शुभ्रे शॊणितं समुपावहत
  2 अथाजग्मुस ततॊ राजन राक्षसास तत्र भारत
      तत्र ते शॊणितं सर्वे पिबन्तः सुखम आसते
  3 तृप्ताश च सुभृशं तेन सुखिता विगतज्वराः
      नृत्यन्तश च हसन्तश च यथा सवर्गजितस तथा
  4 कस्य चित तव अथ कालस्य ऋषयः सतपॊ धनाः
      तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते
  5 तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः
      पराप्य परीतिं परां चापि तपॊ लुब्धा विशारदाः
      परययुर हि ततॊ राजन येन तीर्थं हि तत तथा
  6 अथागम्य महाभागास तत तीर्थं दारुणं तदा
      दृष्ट्वा तॊयं सरस्वत्याः शॊणितेन परिप्लुतम
      पीयमानं च रक्षॊभिर बहुभिर नृपसत्तम
  7 तान दृष्ट्व राक्षसान राजन मुनयः संशितव्रताः
      पारित्राणे सरस्वत्याः परं यत्नं परचक्रिरे
  8 ते तु सर्वे महाभागाः समागम्य महाव्रताः
      आहूय सरितां शरेष्ठाम इदं वचनम अब्रुवन
  9 कारणं बरूहि कल्याणि किमर्थं ते हरदॊ हय अयम
      एवम आकुलतां यातः शरुत्वा पास्यामहे वयम
  10 ततः सा सर्वम आच्चष्ट यथावृत्तं परवेपती
     दुःखिताम अथ तां दृष्ट्वा त ऊचुर वै तपॊधनाः
 11 कारणं शरुतम अस्माभिः शापाश चैव शरुतॊ ऽनघ
     करिष्यन्ति तु यत पराप्तं सर्व एव तपॊधनाः
 12 एवम उक्त्वा सरिच्छ्रेष्ठाम ऊचुस ते ऽथ परस्परम
     विमॊचयामहे सर्वे शापाद एतां सरस्वतीम
 13 तेषां तु वचनाद एव परकृतिस्था सरस्वती
     परसान्न सालिला जज्ञे यथापूर्वं तथैव हि
     विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा
 14 दृष्ट्वा तॊयं सरस्वत्या मुनिभिस तैस तथा कृतम
     कृताञ्जलीस ततॊ राजन राक्षसाः कषुधयार्दिताः
     ऊचुस तान वै मुनी सर्वान कृपा युक्तान पुनः पुनः
 15 वयं हि कषुधिताश चैव धार्माद धीनाश च शाश्वतात
     न च नः कामकारॊ ऽयं यद वयं पापकारिणः
 16 युष्माकं चाप्रमादेन दुष्कृतेन च कर्मणा
     पक्षॊ ऽयं वर्धते ऽसमाकं यतः सम बरह्मराक्षसाः
 17 एवं हि वैश्यशूद्राणां कषत्रियाणां तथैव च
     ये बराह्मणान परद्विषान्ति ते भवन्तीह राक्षसाः
 18 आचार्यम ऋत्विजं चैव गुरुं वृद्धजनं तथा
     पराणिनॊ ये ऽवमन्यन्ते ते भवन्तीह राक्षसाः
     यॊषितां चैव पापानां यॊनिदॊषेण वर्धते
 19 तत कुरुध्वम इहास्माकं कारुण्यं दविजसत्तमाः
     शक्ता भवन्तः सर्वेषां लॊकानाम अपि तारणे
 20 तेषां ते मुनयः शरुत्वा तुष्टुवुस तां महानदीम
     मॊक्षार्थं रक्षसां तेषाम ऊचुः परयत मानसाः
 21 कषुत कीटावपन्नं च यच चॊच्छिष्टाशितं भवेत
     केशावपन्नम आधूतम आरुग्णम अपि यद भवेत
     शवभिः संस्पृष्टम अन्नं च भागॊ ऽसौ रक्षसाम इह
 22 तस्माज जञात्वा सदा विद्वान एतान्य अन्नानि वर्जयेत
     राक्षसान्नम असौ भुङ्क्ते यॊ भुङ्क्ते हय अन्नम ईदृशम
 23 शॊधयित्वा ततस तीर्थम ऋषयस ते तपॊधनाः
     मॊक्षार्थं राक्षसानां च नदीं तां परत्यचॊदयन
 24 महर्षीणां मतं जञात्वा ततः सा सरितां वरा
     अरुणाम आनयाम आस सवां तनुं पुरुषर्षभ
 25 तस्यां ते राक्षसाः सनात्वा तनूस तयक्त्वा दिवं गताः
     अरुणायां महाराज बरह्महत्यापहा हि सा
 26 एतम अर्थम अभिज्ञाय देवराजः शतक्रतुः
     तस्मिंस तीर्थवरे सनात्वा विमुक्तः पाप्मना किल
 27 [ज]
     किमर्थं भगवाञ शक्रॊ बरह्महत्याम अवाप्तवान
     कथम अस्मिंश च तीर्थे वै आप्लुत्याकल्मशॊ ऽभवत
 28 [वै]
     शृणुष्वैतद उपाख्यानं यथावृत्तं जनेश्वर
     यथा बिभेद समयं नमुचेर वासवः पुरा
 29 नमुचिर वासवाद भीतः सूर्यरश्मिं समाविशत
     तेनेन्द्रः सख्यम अकरॊत समयं चेदम अब्रवीत
 30 नार्द्रेण तवा न शुष्केण न रात्रौ नापि वाहनि
     वधिष्याम्य असुरश्रेष्ठ सखे सत्येन ते शपे
 31 एवं स कृत्वा समयं सृष्ट्वा नीहारम ईश्वरः
     चिच्छेदास्य शिरॊ राजन्न अपां फेनेन वासवः
 32 तच्छिरॊ नमुचेश छिन्नं पृष्ठतः शक्रम अन्वयात
     हे मित्रहन पाप इति बरुवाणं शक्रम अन्तिकात
 33 एवं स शिरसा तेन चॊद्यमानः पुनः पुनः
     पितामहाय संतप्त एवम अर्थं नयवेदयत
 34 तम अब्रवील लॊकगुरुर अरुणायां यथाविधि
     इष्टॊपस्पृश देवेन्द्र बरह्महत्यापहा हि सा
 35 इत्य उक्तः सा सरस्वत्याः कुञ्जे वै जनमेजय
     इष्ट्वा यथावद बलभिर अरुणायाम उपास्स्पृशत
 36 स मुक्तः पाप्मना तेन बरह्महत्या कृतेन ह
     जगाम संहृष्टमनास तरिदिवं तरिदशेश्वरः
 37 शिरस तच चापि नमुचेस तत्रैवाप्लुत्य भारत
     लॊकान कामदुघान पराप्तम अक्षयान राजसत्तम
 38 तत्राप्य उपस्पृश्य बलॊ महात्मा; दत्त्वा च दानानि पृथग्विधानि
     अवाप्य धर्मं परमार्य कर्मा; जगाम सॊमस्य महत स तीर्थम
 39 यत्राजयद राजसूयेन सॊमः; साक्षात पुरा विधिवत पार्थिवेन्द्र
     अत्रिर धीमान विप्रमुख्यॊ बभूव; हॊता यस्मिन करतुमुख्ये महात्मा
 40 यस्यान्ते ऽभूत सुमहान दानवानां; दैतेयानां राक्षसानां च देवैः
     स संग्रामस तारकाख्यः सुतीव्रॊ; यत्र सकन्दस तारकाख्यं जघान
 41 सेनापत्यं लब्धवान देवतानां; महासेनॊ यत्र दैत्यान्त कर्ता
     साक्षाच चात्र नयवसत कार्त्तिकेयः; सदा कुमारॊ यत्र स पलक्षराजः
  1 [s]
      sā śaptā tena kruddhena viśvāmitreṇa dhīmatā
      tasmiṃs tīrthavare śubhre śoṇitaṃ samupāvahat
  2 athājagmus tato rājan rākṣasās tatra bhārata
      tatra te śoṇitaṃ sarve pibantaḥ sukham āsate
  3 tṛptāś ca subhṛśaṃ tena sukhitā vigatajvarāḥ
      nṛtyantaś ca hasantaś ca yathā svargajitas tathā
  4 kasya cit tv atha kālasya ṛṣayaḥ satapo dhanāḥ
      tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate
  5 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ
      prāpya prītiṃ parāṃ cāpi tapo lubdhā viśāradāḥ
      prayayur hi tato rājan yena tīrthaṃ hi tat tathā
  6 athāgamya mahābhāgās tat tīrthaṃ dāruṇaṃ tadā
      dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam
      pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama
  7 tān dṛṣṭva rākṣasān rājan munayaḥ saṃśitavratāḥ
      pāritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire
  8 te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ
      āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan
  9 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hy ayam
      evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam
  10 tataḥ sā sarvam āccaṣṭa yathāvṛttaṃ pravepatī
     duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ
 11 kāraṇaṃ śrutam asmābhiḥ śāpāś caiva śruto 'nagha
     kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ
 12 evam uktvā saricchreṣṭhām ūcus te 'tha parasparam
     vimocayāmahe sarve śāpād etāṃ sarasvatīm
 13 teṣāṃ tu vacanād eva prakṛtisthā sarasvatī
     prasānna sālilā jajñe yathāpūrvaṃ tathaiva hi
     vimuktā ca saricchreṣṭhā vibabhau sā yathā purā
 14 dṛṣṭvā toyaṃ sarasvatyā munibhis tais tathā kṛtam
     kṛtāñjalīs tato rājan rākṣasāḥ kṣudhayārditāḥ
     ūcus tān vai munī sarvān kṛpā yuktān punaḥ punaḥ
 15 vayaṃ hi kṣudhitāś caiva dhārmād dhīnāś ca śāśvatāt
     na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ
 16 yuṣmākaṃ cāpramādena duṣkṛtena ca karmaṇā
     pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ
 17 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca
     ye brāhmaṇān pradviṣānti te bhavantīha rākṣasāḥ
 18 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā
     prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ
     yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate
 19 tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ
     śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe
 20 teṣāṃ te munayaḥ śrutvā tuṣṭuvus tāṃ mahānadīm
     mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayata mānasāḥ
 21 kṣuta kīṭāvapannaṃ ca yac cocchiṣṭāśitaṃ bhavet
     keśāvapannam ādhūtam ārugṇam api yad bhavet
     śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha
 22 tasmāj jñātvā sadā vidvān etāny annāni varjayet
     rākṣasānnam asau bhuṅkte yo bhuṅkte hy annam īdṛśam
 23 śodhayitvā tatas tīrtham ṛṣayas te tapodhanāḥ
     mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan
 24 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā
     aruṇām ānayām āsa svāṃ tanuṃ puruṣarṣabha
 25 tasyāṃ te rākṣasāḥ snātvā tanūs tyaktvā divaṃ gatāḥ
     aruṇāyāṃ mahārāja brahmahatyāpahā hi sā
 26 etam artham abhijñāya devarājaḥ śatakratuḥ
     tasmiṃs tīrthavare snātvā vimuktaḥ pāpmanā kila
 27 [j]
     kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān
     katham asmiṃś ca tīrthe vai āplutyākalmaśo 'bhavat
 28 [vai]
     śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara
     yathā bibheda samayaṃ namucer vāsavaḥ purā
 29 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat
     tenendraḥ sakhyam akarot samayaṃ cedam abravīt
 30 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani
     vadhiṣyāmy asuraśreṣṭha sakhe satyena te śape
 31 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ
     cicchedāsya śiro rājann apāṃ phenena vāsavaḥ
 32 tacchiro namuceś chinnaṃ pṛṣṭhataḥ śakram anvayāt
     he mitrahan pāpa iti bruvāṇaṃ śakram antikāt
 33 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ
     pitāmahāya saṃtapta evam arthaṃ nyavedayat
 34 tam abravīl lokagurur aruṇāyāṃ yathāvidhi
     iṣṭopaspṛśa devendra brahmahatyāpahā hi sā
 35 ity uktaḥ sā sarasvatyāḥ kuñje vai janamejaya
     iṣṭvā yathāvad balabhir aruṇāyām upāsspṛśat
 36 sa muktaḥ pāpmanā tena brahmahatyā kṛtena ha
     jagāma saṃhṛṣṭamanās tridivaṃ tridaśeśvaraḥ
 37 śiras tac cāpi namuces tatraivāplutya bhārata
     lokān kāmadughān prāptam akṣayān rājasattama
 38 tatrāpy upaspṛśya balo mahātmā; dattvā ca dānāni pṛthagvidhāni
     avāpya dharmaṃ paramārya karmā; jagāma somasya mahat sa tīrtham
 39 yatrājayad rājasūyena somaḥ; sākṣāt purā vidhivat pārthivendra
     atrir dhīmān vipramukhyo babhūva; hotā yasmin kratumukhye mahātmā
 40 yasyānte 'bhūt sumahān dānavānāṃ; daiteyānāṃ rākṣasānāṃ ca devaiḥ
     sa saṃgrāmas tārakākhyaḥ sutīvro; yatra skandas tārakākhyaṃ jaghāna
 41 senāpatyaṃ labdhavān devatānāṃ; mahāseno yatra daityānta kartā
     sākṣāc cātra nyavasat kārttikeyaḥ; sadā kumāro yatra sa plakṣarājaḥ


Next: Chapter 43