Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 65

  1 [धृ]
      तस्मिन परभग्ने सैन्याग्रे वध्यमाने किरीटिना
      के नु तत्र रणे वीराः परत्युदीयुर धनंजयम
  2 आहॊ सविच छकट वयूहं परविष्टा मॊघनिश्चयाः
      दरॊणम आश्रित्य तिष्ठन्तः पराकारम अकुतॊभयाः
  3 [स]
      तथार्जुनेन संभग्ने तस्मिंस तव बले तदा
      हतवीरे हतॊत्साहे पलायनकृतक्षणे
  4 पाकशासनिनाभीक्ष्णं वध्यमाने शरॊत्तमैः
      न तत्र कश चित संग्रामे शशाकार्जुनम ईक्षितुम
  5 ततस तव सुतॊ राजन दृष्ट्वा सैन्यं तथागतम
      दुःशासनॊ भृशं करुद्धॊ युद्धायार्जुनम अभ्ययात
  6 स काञ्चनविचित्रेण कवचेन समावृतः
      जाम्बूनदशिरस तराणः शूरस तीव्रपराक्रमः
  7 नागानीकेन महता गरसन्न इव महीम इमाम
      दुःशासनॊ महाराज सव्यसाचिनम आवृणॊत
  8 हरादेन गजघण्टानां शङ्खानां निनदेन च
      जया कषेप निनदैश चैव विरावेण च दन्तिनाम
  9 भूर दिशश चान्तरिक्षं च शब्देनासीत समावृतम
      स मुहूर्तं परतिभयॊ दारुणः समपद्यत
  10 तान दृष्ट्वा पततस तूर्णम अङ्कुशैर अभिचॊदितान
     वयालम्ब हस्तान संरब्धान सपक्षान इव पर्वतान
 11 सिंहनादेन महता नरसिंहॊ धनंजयः
     गजानीकम अमित्राणाम अभितॊ वयधमच छरैः
 12 महॊर्मिणम इवॊद्धूतं शवसनेन महार्णवम
     किरीटी तद गजानीकं पराविशन मकरॊ यथा
 13 काष्ठातीत इवादित्यः परतपन युगसंक्षये
     ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः
 14 खुरशब्देन चाश्वानां नेमिघॊषेण तेन च
     तेन चॊत्क्रुष्ट शब्देन जया निनादेन तेन च
     देवदत्तस्य घॊषेण गाण्डीवनिनदेन च
 15 मन्दवेगतरा नागा बभूवुस ते विचेतसः
     शरैर आशीविषस्पर्शैर निभिन्नाः सव्यसाचिना
 16 ते गजा विशिखैस तीक्ष्णैर युधि गाण्डीवचॊदितैः
     अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः
 17 आरावं परमं कृत्वा वध्यमानाः किरीटिना
     निपेतुर अनिशं भूमौ छिन्नपक्षा इवाद्रयः
 18 अपरे दन्तवेष्टेषु कम्भेषु च कटेषु च
     शरैः समर्पिता नागाः करौञ्चवद वयनदन मुहुः
 19 गजस्कन्धगताना च पुरुषाणां किरीटिना
     आच्छिद्यन्तॊत्तमाङ्गानि भल्लैः संनतपर्वभिः
 20 सकुण्डलानां पततां शिरसां धरणीतले
     पद्मानाम इव संघातैः पार्थश चक्रे निवेदनम
 21 यन्त्रबद्धा विकवचा वरणार्ता रुधिरॊक्षिताः
     भरमत्सु युधि नागेषु मनुष्या विललम्बिरे
 22 के चिद एकेन बाणेन सुमुक्तेन पतत्रिणा
     दवौ तरयश च विनिर्भिन्ना निपेतुर धरणीतले
 23 मौर्वीं धनुर धवजं चैव युगानीषास तथैव च
     रथिनां कुट्टयाम आस भल्लैः संनतपर्वभिः
 24 न संदधन न चाप्य अस्यन न विमुञ्चन न चॊद्धरन
     मण्डलेनैव धनुषा नृत्यन पार्थः सम दृश्यते
 25 अतिविद्धाश च नाराचैर वमन्तॊ रुधिरं मुखैः
     मुहूर्तान निपतन्त्य अन्ये वारणा वसुधातले
 26 उथितान्य अगणेयानि कबन्धानि समन्ततः
     अदृश्यन्त महाराज तस्मिन परमसंकुले
 27 स चापाः साङ्गुलित्राणाः स खड्गाः साङ्गदा रणे
     अदृश्यन्त भुजाश छिन्ना हेमाभरण भूषिताः
 28 सूपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः
     चक्रैर विमथितैर अक्षै भग्नैश च बहुधा युगैः
 29 वर्म चापशरैश चैव वयवकीर्णैर ततस ततः
     सरग्भिर आभरणैर वस्त्रैः पतितैश च महाध्वजैः
 30 निहतैर वारणैर अश्वैः कषत्रियैश च निपातितैः
     अदृश्यत मही तत्र दारुणप्रतिदर्शनाः
 31 एवं दुःशासन बलं वध्यमानं किरीटिना
     संप्राद्रवन महाराज वयथितं वै सनायकम
 32 ततॊ दुःशासनस तरस्तः सहानीकः शरार्दितः
     दरॊणं तरातारम आकाङ्क्षञ शकटव्यूहम अभ्यगात
  1 [dhṛ]
      tasmin prabhagne sainyāgre vadhyamāne kirīṭinā
      ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam
  2 āho svic chakaṭa vyūhaṃ praviṣṭā moghaniścayāḥ
      droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ
  3 [s]
      tathārjunena saṃbhagne tasmiṃs tava bale tadā
      hatavīre hatotsāhe palāyanakṛtakṣaṇe
  4 pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ
      na tatra kaś cit saṃgrāme śaśākārjunam īkṣitum
  5 tatas tava suto rājan dṛṣṭvā sainyaṃ tathāgatam
      duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt
  6 sa kāñcanavicitreṇa kavacena samāvṛtaḥ
      jāmbūnadaśiras trāṇaḥ śūras tīvraparākramaḥ
  7 nāgānīkena mahatā grasann iva mahīm imām
      duḥśāsano mahārāja savyasācinam āvṛṇot
  8 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
      jyā kṣepa ninadaiś caiva virāveṇa ca dantinām
  9 bhūr diśaś cāntarikṣaṃ ca śabdenāsīt samāvṛtam
      sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata
  10 tān dṛṣṭvā patatas tūrṇam aṅkuśair abhicoditān
     vyālamba hastān saṃrabdhān sapakṣān iva parvatān
 11 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ
     gajānīkam amitrāṇām abhito vyadhamac charaiḥ
 12 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam
     kirīṭī tad gajānīkaṃ prāviśan makaro yathā
 13 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye
     dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ
 14 khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca
     tena cotkruṣṭa śabdena jyā ninādena tena ca
     devadattasya ghoṣeṇa gāṇḍīvaninadena ca
 15 mandavegatarā nāgā babhūvus te vicetasaḥ
     śarair āśīviṣasparśair nibhinnāḥ savyasācinā
 16 te gajā viśikhais tīkṣṇair yudhi gāṇḍīvacoditaiḥ
     anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ
 17 ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā
     nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ
 18 apare dantaveṣṭeṣu kambheṣu ca kaṭeṣu ca
     śaraiḥ samarpitā nāgāḥ krauñcavad vyanadan muhuḥ
 19 gajaskandhagatānā ca puruṣāṇāṃ kirīṭinā
     ācchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ
 20 sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale
     padmānām iva saṃghātaiḥ pārthaś cakre nivedanam
 21 yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ
     bhramatsu yudhi nāgeṣu manuṣyā vilalambire
 22 ke cid ekena bāṇena sumuktena patatriṇā
     dvau trayaś ca vinirbhinnā nipetur dharaṇītale
 23 maurvīṃ dhanur dhvajaṃ caiva yugānīṣās tathaiva ca
     rathināṃ kuṭṭayām āsa bhallaiḥ saṃnataparvabhiḥ
 24 na saṃdadhan na cāpy asyan na vimuñcan na coddharan
     maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate
 25 atividdhāś ca nārācair vamanto rudhiraṃ mukhaiḥ
     muhūrtān nipatanty anye vāraṇā vasudhātale
 26 uthitāny agaṇeyāni kabandhāni samantataḥ
     adṛśyanta mahārāja tasmin paramasaṃkule
 27 sa cāpāḥ sāṅgulitrāṇāḥ sa khaḍgāḥ sāṅgadā raṇe
     adṛśyanta bhujāś chinnā hemābharaṇa bhūṣitāḥ
 28 sūpaskarair adhiṣṭhānair īṣā daṇḍakabandhuraiḥ
     cakrair vimathitair akṣai bhagnaiś ca bahudhā yugaiḥ
 29 varma cāpaśaraiś caiva vyavakīrṇair tatas tataḥ
     sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ
 30 nihatair vāraṇair aśvaiḥ kṣatriyaiś ca nipātitaiḥ
     adṛśyata mahī tatra dāruṇapratidarśanāḥ
 31 evaṃ duḥśāsana balaṃ vadhyamānaṃ kirīṭinā
     saṃprādravan mahārāja vyathitaṃ vai sanāyakam
 32 tato duḥśāsanas trastaḥ sahānīkaḥ śarārditaḥ
     droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt


Next: Chapter 66