Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 64

  1 [स]
      ततॊ वयूढेष्व अनीकेषु समुत्क्रुष्टेषु मारिष
      ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च
  2 अनीकानां च संह्रादे वादित्राणां च निस्वने
      परध्मापितेषु शङ्खेषु संनादे लॊमहर्षणे
  3 अभिहारयत्सु शनकैर भरतेषु युयुत्सुषु
      रौद्रे मुहूर्ते संप्राप्ते सव्यसाची वयदृश्यत
  4 वडानां वायसानां च पुरस्तात सव्यसाचिनः
      बहुलानि सहस्राणि पराक्रीडंस तत्र भारत
  5 बृगाश च घॊरसंनादाः शिवाश चाशिव दर्शनाः
      दक्षिणेन परयातानाम अस्माकं पराणदंस तथा
  6 स निर्घाता जवलन्त्यश च पेतुर उल्काः समन्ततः
      चचाल च महीकृत्स्ना भये घॊरे समुत्थिते
  7 विष्वग वाताः स निर्घाता रूक्षाः शर्कर वर्षिणः
      वव्युर आयाति कौनेये संग्रामे समुपस्थिते
  8 नाकुलिस तु शतानीकॊ धृष्टद्युम्नश च पार्षतः
      पाण्डवानाम अनीकानि पराज्ञौ तौ वयूहतुस तदा
  9 ततॊ रथसहस्रेण दविरदानां शतेन च
      तरिभिर अश्वसहस्रैश च पदातीनां शतैः शरैः
  10 अध्यर्धमात्रे धनुषां सहस्रे तनयस तव
     अग्रतः सर्वसैन्यानां सथित्वा दुर्मर्षणॊ ऽबरवीत
 11 अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम
     अहम आवारयिष्यामि वेलेव मकरालयम
 12 अद्य पश्यन्तु संग्रामे धनंजयम अमर्षणम
     विषक्तं मयि दुर्धर्षम अश्मकूटम इवाश्मनि
 13 एवं बरुवन महाराज महात्मा स महामतिः
     महेष्वासैर वृतॊ राजन महेष्वासॊ वयवस्थितः
 14 ततॊ ऽनतक इव करुद्धः स वर्ज इव वासवः
     दण्डपाणिर इवासह्यॊ मृत्युः कालेन चॊदितः
 15 शूलपाणिर इवाक्षॊभ्यॊ वरुणः पाशवान इव
     युगान्ताग्निर इवार्चिष्मान परधक्ष्यन वै पुनः परजाः
 16 करॊधामर्षबलॊद्धूतॊ निवातकवचान्तकः
     जयॊ जेता सथितः सत्ये पारयिष्यन महाव्रतम
 17 आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत
     शुभ्र वर्माम्बर धरः सवङ्गदी चारुकुण्डली
 18 रथप्रवरम आस्थाय नरॊ नारायणानुगः
     विधुन्वन गाण्डिवं संख्ये बभौ सूर्य इवॊदितः
 19 सॊ ऽगरानीकस्य महत इषुपाते धनंजयः
     वयवस्थाप्य रथं सज्जं शङ्खं दध्मौ परतापवान
 20 अथ कृष्णॊ ऽपय असंभ्रान्तः पार्थेन सह मारिष
     पराध्मापयत पाञ्चजन्यं शङ्खप्रवरम ओजसा
 21 तयॊः शङ्खप्रणादेन तव सैन्ये विशां पते
     आसन संहृष्टरॊमाणः कम्पिता गतचेतसः
 22 यथा तरसन्ति भूतानि सर्वाण्य अशनिनिस्वनात
     तथा शङ्खप्रणादेन वित्रेसुस तव सैनिकाः
 23 परसुस्रुवुः शकृन मूत्रं वाहनानि च सर्वशः
     एवं स वाहनं सर्वम आविग्नम अभवद बलम
 24 वयषीदन्त नरा राजञ शङ्खशब्देन मारिष
     विसंज्ञाश चाभवन के चित के चिद राजन वितत्रसुः
 25 ततः कपिर्महा नादं सह भूतैर धवजालयैः
     अकरॊद वयादितास्यश च भीषयंस तव सैनिकान
 26 तथ शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह
     पुनर एवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः
 27 नाना वादित्रसंह्रादैः कष्वेडितास्फॊटिताकुलैः
     सिंहनादैः स वादित्रैः समाहूतैर महारथैः
 28 तस्मिन सुतुमुले शब्दे भीरूणां भयवर्धने
     अतीव हृष्टॊ दाशार्हम अब्रवीत पाकशासनिः
 29 चॊदयाश्वान हृषीकेश यत्र दुर्मर्षणः सथितः
     एतद भित्त्वा गजानीकं परवेक्ष्याम्य अरिवाहिनीम
 30 एवम उक्तॊ महाबाहुः केशवः सव्यसाचिना
     अचॊदयद धयांस तत्र यत्र दुर्मर्षणः सथितः
 31 स संप्रहारस तुमुलः संप्रवृत्तः सुदारुणः
     एकस्य च बहूनां च रथनागनरक्षयः
 32 ततः सायकवर्षेण पर्जन्य इव वृष्टिमान
     परान अवाकिरत पार्थः पर्वतान इव नीरदः
 33 ते चापि रथिनः सर्वे तवरिताः कृतहस्तवत
     अवाकिरन बाणजालैस ततः कृष्ण धनंजयौ
 34 ततः करुद्धॊ महाबाहुर वार्यमाणः परैर युधि
     शिरांसि रथिनां पार्थः कायेभ्यॊ ऽपाहरच छरैः
 35 उद्भ्रान्तनयनैर वक्त्रैः संदष्टौष्ठ पुटैः शुभैः
     सकुण्डलशिरस तराणैर वसुधासमकीर्यत
 36 पुण्डरीकवनानीव विध्वस्तानि समन्ततः
     विनिकीर्णानि यॊधानां वदनानि चकाशिरे
 37 तपनीयविचित्राणि सिक्तानि रुधिरेण च
     अदृश्यन्त यथा राजन मेघसंघाः स विद्युतः
 38 शिरसां पततां राजञ शब्दॊ ऽभूत पृथिवीतले
     कालेन परिपक्वानां तालानां पतताम इव
 39 ततः कबन्धः कश चित तु धनुर आलम्ब्य तिष्ठति
     कश चित खड्गं विनिष्कृष्य भुजेनॊद्यम्य तिष्ठति
 40 नानानन्त शिरांस्य उर्व्यां पतितानि नरर्षभाः
     अमृष्यमाणाः कौन्तेयं संग्रामे जय गृद्धिनः
 41 हयानाम उत्तमाङ्गैश च हस्तिहस्तैश च मेदिनी
     बाहुभिश च शिरॊभिश च वीराणां समकीर्यत
 42 अयं पार्थः कुतः पार्थ एष पार्थ इति परभॊ
     तव सैन्येषु यॊधानां पार्थ भूतम इवाभवत
 43 अन्यॊन्यम अपि चाजघ्नुर आत्मानम अपि चापरे
     पार्थ भूतम अमन्यन्त जगत कालेन मॊहिताः
 44 निष्टनन्तः स रुधिरा विसंज्ञा गाढवेदनाः
     शयाना बहवॊ वीराः कीर्तयन्तः सुहृज्जनम
 45 स भिण्डिपालाः स परासाः स शक्त्यृष्टि परश्वधाः
     स निर्यूहाः सनिस्त्रिंशाः स शरासनतॊमराः
 46 स बाणवर्माभरणाः सगदाः साङ्गदा रणे
     महाभुजग संकाशा बाहवः परिघॊपमाः
 47 उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः
     वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः
 48 यॊ यः सम समरे पार्थं परतिसंरभते नरः
     तस्य तस्याङ्कतॊ बाणः शरीरम उपसर्पति
 49 नृत्यतॊ रथमार्गेषु धनुर वयायच्छतस तथा
     न कश चित तत्र पार्थस्य ददर्शान्तरम अण्व अपि
 50 यत तस्य घटमानस्य कषिप्रं विक्षिपतः शरान
     लाघवात पाण्डुपुत्रस्य वयस्मयन्त परे जनाः
 51 हस्तिनं हस्तियन्तारम अश्वम आश्विकम एव च
     अभिनत फल्गुनॊ बाणै रथिनं च स सारथिम
 52 आवर्तमानम आवृत्तं युध्यमानं च पाण्डवः
     परमुखे तिष्ठमानं च न कं चिन न निहन्ति सः
 53 यथॊदयन वै गगने सूर्यॊ हन्ति महत तमः
     तथार्जुनॊ गजानीकम अवधीत कङ्कपत्रिभिः
 54 हस्तिभिः पतितैर भिन्नैस तव सैन्यम अदृश्यत
     अन्तकाले यथा भूमिर विनिकीर्णैर महीधरैः
 55 यथा मध्यं दिने सूर्यॊ दुष्प्रेक्ष्यः पराणिभिः सदा
     तथा धनंजयः करुद्धॊ दुष्प्रेक्ष्यॊ युधि शत्रुभिः
 56 तत तथा तव पुत्रस्य सैन्यं युधि परंतप
     परभग्नं दरुतम आविग्नम अतीव शरपीडितम
 57 मारुतेनेव महता मेघानीकं विधूयता
     परकाल्यमानं तत सैन्यं नाशकत परतिवीक्षितुम
 58 परतॊदैश चापकॊटीभिर हुंकारैः साधुव आहितैः
     कशा पार्ष्ण्यभिघातैश च वाग्भिर उग्राभिर एव च
 59 चॊदयन्तॊ हयांस तूर्णं पलायन्ते सम तावकाः
     सादिनॊ रथिनश चैव पत्तयश चार्जुनार्दिताः
 60 पार्ष्ण्यङ्गुण्ठाङ्कुशैर नागांश चॊदयन्तस तथापरे
     शरैः संमॊहिताश चान्ये तम एवाभिमुखा ययौ
     तव यॊधा हतॊत्साहा विभ्रान्त मनसस तदा
  1 [s]
      tato vyūḍheṣv anīkeṣu samutkruṣṭeṣu māriṣa
      tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca
  2 anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane
      pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe
  3 abhihārayatsu śanakair bharateṣu yuyutsuṣu
      raudre muhūrte saṃprāpte savyasācī vyadṛśyata
  4 vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ
      bahulāni sahasrāṇi prākrīḍaṃs tatra bhārata
  5 bṛgāś ca ghorasaṃnādāḥ śivāś cāśiva darśanāḥ
      dakṣiṇena prayātānām asmākaṃ prāṇadaṃs tathā
  6 sa nirghātā jvalantyaś ca petur ulkāḥ samantataḥ
      cacāla ca mahīkṛtsnā bhaye ghore samutthite
  7 viṣvag vātāḥ sa nirghātā rūkṣāḥ śarkara varṣiṇaḥ
      vavyur āyāti kauneye saṃgrāme samupasthite
  8 nākulis tu śatānīko dhṛṣṭadyumnaś ca pārṣataḥ
      pāṇḍavānām anīkāni prājñau tau vyūhatus tadā
  9 tato rathasahasreṇa dviradānāṃ śatena ca
      tribhir aśvasahasraiś ca padātīnāṃ śataiḥ śaraiḥ
  10 adhyardhamātre dhanuṣāṃ sahasre tanayas tava
     agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt
 11 adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam
     aham āvārayiṣyāmi veleva makarālayam
 12 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam
     viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani
 13 evaṃ bruvan mahārāja mahātmā sa mahāmatiḥ
     maheṣvāsair vṛto rājan maheṣvāso vyavasthitaḥ
 14 tato 'ntaka iva kruddhaḥ sa varja iva vāsavaḥ
     daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ
 15 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva
     yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ
 16 krodhāmarṣabaloddhūto nivātakavacāntakaḥ
     jayo jetā sthitaḥ satye pārayiṣyan mahāvratam
 17 āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt
     śubhra varmāmbara dharaḥ svaṅgadī cārukuṇḍalī
 18 rathapravaram āsthāya naro nārāyaṇānugaḥ
     vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ
 19 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ
     vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān
 20 atha kṛṣṇo 'py asaṃbhrāntaḥ pārthena saha māriṣa
     prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā
 21 tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate
     āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ
 22 yathā trasanti bhūtāni sarvāṇy aśaninisvanāt
     tathā śaṅkhapraṇādena vitresus tava sainikāḥ
 23 prasusruvuḥ śakṛn mūtraṃ vāhanāni ca sarvaśaḥ
     evaṃ sa vāhanaṃ sarvam āvignam abhavad balam
 24 vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa
     visaṃjñāś cābhavan ke cit ke cid rājan vitatrasuḥ
 25 tataḥ kapirmahā nādaṃ saha bhūtair dhvajālayaiḥ
     akarod vyāditāsyaś ca bhīṣayaṃs tava sainikān
 26 tatha śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha
     punar evābhyahanyanta tava sainyapraharṣaṇāḥ
 27 nānā vāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ
     siṃhanādaiḥ sa vāditraiḥ samāhūtair mahārathaiḥ
 28 tasmin sutumule śabde bhīrūṇāṃ bhayavardhane
     atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ
 29 codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ
     etad bhittvā gajānīkaṃ pravekṣyāmy arivāhinīm
 30 evam ukto mahābāhuḥ keśavaḥ savyasācinā
     acodayad dhayāṃs tatra yatra durmarṣaṇaḥ sthitaḥ
 31 sa saṃprahāras tumulaḥ saṃpravṛttaḥ sudāruṇaḥ
     ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ
 32 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān
     parān avākirat pārthaḥ parvatān iva nīradaḥ
 33 te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat
     avākiran bāṇajālais tataḥ kṛṣṇa dhanaṃjayau
 34 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi
     śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharac charaiḥ
 35 udbhrāntanayanair vaktraiḥ saṃdaṣṭauṣṭha puṭaiḥ śubhaiḥ
     sakuṇḍalaśiras trāṇair vasudhāsamakīryata
 36 puṇḍarīkavanānīva vidhvastāni samantataḥ
     vinikīrṇāni yodhānāṃ vadanāni cakāśire
 37 tapanīyavicitrāṇi siktāni rudhireṇa ca
     adṛśyanta yathā rājan meghasaṃghāḥ sa vidyutaḥ
 38 śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale
     kālena paripakvānāṃ tālānāṃ patatām iva
 39 tataḥ kabandhaḥ kaś cit tu dhanur ālambya tiṣṭhati
     kaś cit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati
 40 nānānanta śirāṃsy urvyāṃ patitāni nararṣabhāḥ
     amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jaya gṛddhinaḥ
 41 hayānām uttamāṅgaiś ca hastihastaiś ca medinī
     bāhubhiś ca śirobhiś ca vīrāṇāṃ samakīryata
 42 ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho
     tava sainyeṣu yodhānāṃ pārtha bhūtam ivābhavat
 43 anyonyam api cājaghnur ātmānam api cāpare
     pārtha bhūtam amanyanta jagat kālena mohitāḥ
 44 niṣṭanantaḥ sa rudhirā visaṃjñā gāḍhavedanāḥ
     śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam
 45 sa bhiṇḍipālāḥ sa prāsāḥ sa śaktyṛṣṭi paraśvadhāḥ
     sa niryūhāḥ sanistriṃśāḥ sa śarāsanatomarāḥ
 46 sa bāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe
     mahābhujaga saṃkāśā bāhavaḥ parighopamāḥ
 47 udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ
     vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ
 48 yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ
     tasya tasyāṅkato bāṇaḥ śarīram upasarpati
 49 nṛtyato rathamārgeṣu dhanur vyāyacchatas tathā
     na kaś cit tatra pārthasya dadarśāntaram aṇv api
 50 yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān
     lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ
 51 hastinaṃ hastiyantāram aśvam āśvikam eva ca
     abhinat phalguno bāṇai rathinaṃ ca sa sārathim
 52 āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ
     pramukhe tiṣṭhamānaṃ ca na kaṃ cin na nihanti saḥ
 53 yathodayan vai gagane sūryo hanti mahat tamaḥ
     tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ
 54 hastibhiḥ patitair bhinnais tava sainyam adṛśyata
     antakāle yathā bhūmir vinikīrṇair mahīdharaiḥ
 55 yathā madhyaṃ dine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā
     tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ
 56 tat tathā tava putrasya sainyaṃ yudhi paraṃtapa
     prabhagnaṃ drutam āvignam atīva śarapīḍitam
 57 māruteneva mahatā meghānīkaṃ vidhūyatā
     prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum
 58 pratodaiś cāpakoṭībhir huṃkāraiḥ sādhuv āhitaiḥ
     kaśā pārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca
 59 codayanto hayāṃs tūrṇaṃ palāyante sma tāvakāḥ
     sādino rathinaś caiva pattayaś cārjunārditāḥ
 60 pārṣṇyaṅguṇṭhāṅkuśair nāgāṃś codayantas tathāpare
     śaraiḥ saṃmohitāś cānye tam evābhimukhā yayau
     tava yodhā hatotsāhā vibhrānta manasas tadā


Next: Chapter 65