Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 34

  1 अर्जुन उवाच
      एवं सततयुक्ता ये भक्तास तवां पर्युपासते
      ये चाप्य अक्षरम अव्यक्तं तेषां के यॊगवित्तमाः
  2 शरीभगवान उवाच
      मय्य आवेश्य मनॊ ये मां नित्ययुक्ता उपासते
      शरद्धया परयॊपेतास ते मे युक्ततमा मताः
  3 ये तव अक्षरम अनिर्देश्यम अव्यक्तं पर्युपासते
      सर्वत्रगम अचिन्त्यं च कूटस्थम अचलं धरुवम
  4 संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः
      ते पराप्नुवन्ति माम एव सर्वभूतहिते रताः
  5 कलेशॊ ऽधिकतरस तेषाम अव्यक्तासक्तचेतसाम
      अव्यक्ता हि गतिर दुःखं देहवद्भिर अवाप्यते
  6 ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः
      अनन्येनैव यॊगेन मां धयायन्त उपासते
  7 तेषाम अहं समुद्धर्ता मृत्युसंसारसागरात
      भवामि नचिरात पार्थ मय्य आवेशितचेतसाम
  8 मय्य एव मन आधत्स्व मयि बुद्धिं निवेशय
      निवसिष्यसि मय्य एव अत ऊर्ध्वं न संशयः
  9 अथ चित्तं समाधातुं न शक्नॊषि मयि सथिरम
      अभ्यासयॊगेन ततॊ माम इच्छाप्तुं धनंजय
  10 अभ्यासे ऽपय असमर्थॊ ऽसि मत्कर्मपरमॊ भव
     मदर्थम अपि कर्माणि कुर्वन सिद्धिम अवाप्स्यसि
 11 अथैतद अप्य अशक्तॊ ऽसि कर्तुं मद्यॊगम आश्रितः
     सर्वकर्मफलत्यागं ततः कुरु यतात्मवान
 12 शरेयॊ हि जञानम अभ्यासाज जञानाद धयानं विशिष्यते
     धयानात कर्मफलत्यागस तयागाच छान्तिर अनन्तरम
 13 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च
     निर्ममॊ निरहंकारः समदुःखसुखः कषमी
 14 संतुष्टः सततं यॊगी यतात्मा दृढनिश्चयः
     मय्य अर्पितमनॊबुद्धिर यॊ मद्भक्तः स मे परियः
 15 यस्मान नॊद्विजते लॊकॊ लॊकान नॊद्विजते च यः
     हर्षामर्षभयॊद्वेगैर मुक्तॊ यः स च मे परियः
 16 अनपेक्षः शुचिर दक्ष उदासीनॊ गतव्यथः
     सर्वारम्भपरित्यागी यॊ मद्भक्तः स मे परियः
 17 यॊ न हृष्यति न दवेष्टि न शॊचति न काङ्क्षति
     शुभाशुभपरित्यागी भक्तिमान यः स मे परियः
 18 समः शत्रौ च मित्रे च तथा मानापमानयॊः
     शीतॊष्णसुखदुःखेषु समः सङ्गविवर्जितः
 19 तुल्यनिन्दास्तुतिर मौनी संतुष्टॊ येन केन चित
     अनिकेतः सथिरमतिर भक्तिमान मे परियॊ नरः
 20 ये तु धर्म्यामृतम इदं यथॊक्तं पर्युपासते
     शरद्दधाना मत्परमा भक्तास ते ऽतीव मे परियाः
  1 arjuna uvāca
      evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate
      ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ
  2 śrībhagavān uvāca
      mayy āveśya mano ye māṃ nityayuktā upāsate
      śraddhayā parayopetās te me yuktatamā matāḥ
  3 ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate
      sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam
  4 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ
      te prāpnuvanti mām eva sarvabhūtahite ratāḥ
  5 kleśo 'dhikataras teṣām avyaktāsaktacetasām
      avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate
  6 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ
      ananyenaiva yogena māṃ dhyāyanta upāsate
  7 teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt
      bhavāmi nacirāt pārtha mayy āveśitacetasām
  8 mayy eva mana ādhatsva mayi buddhiṃ niveśaya
      nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ
  9 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
      abhyāsayogena tato mām icchāptuṃ dhanaṃjaya
  10 abhyāse 'py asamartho 'si matkarmaparamo bhava
     madartham api karmāṇi kurvan siddhim avāpsyasi
 11 athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ
     sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān
 12 śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate
     dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram
 13 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca
     nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī
 14 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ
     mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ
 15 yasmān nodvijate loko lokān nodvijate ca yaḥ
     harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ
 16 anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ
     sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ
 17 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
     śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ
 18 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ
     śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ
 19 tulyanindāstutir maunī saṃtuṣṭo yena kena cit
     aniketaḥ sthiramatir bhaktimān me priyo naraḥ
 20 ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate
     śraddadhānā matparamā bhaktās te 'tīva me priyāḥ


Next: Chapter 35