Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 33

  1 अर्जुन उवाच
      मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम
      यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम
  2 भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया
      तवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम
  3 एवम एतद यथात्थ तवम आत्मानं परमेश्वर
      दरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम
  4 मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ
      यॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम
  5 शरीभगवान उवाच
      पश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः
      नानाविधानि दिव्यानि नानावर्णाकृतीनि च
  6 पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा
      बहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत
  7 इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम
      मम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि
  8 न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा
      दिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम
  9 संजय उवाच
      एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः
      दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम
  10 अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम
     अनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम
 11 दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम
     सर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम
 12 दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता
     यदि भाः सदृशी सा सयाद भासस तस्य महात्मनः
 13 तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा
     अपश्यद देवदेवस्य शरीरे पाण्डवस तदा
 14 ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः
     परणम्य शिरसा देवं कृताञ्जलिर अभाषत
 15 अर्जुन उवाच
     पश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान
     बरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान
 16 अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम
     नान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप
 17 किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम
     पश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम
 18 तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम
     तवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे
 19 अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम
     पश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम
 20 दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः
     दृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन
 21 अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति
     सवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः
 22 रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च
     गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे
 23 रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम
     बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम
 24 नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम
     दृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ
 25 दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि
     दिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास
 26 अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः
     भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः
 27 वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि
     के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः
 28 यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति
     तथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति
 29 यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः
     तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः
 30 लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः
     तेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ
 31 आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद
     विज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम
 32 शरीभगवान उवाच
     कालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः
     ऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः
 33 तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम
     मयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन
 34 दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान
     मया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान
 35 संजय उवाच
     एतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी
     नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य
 36 अर्जुन उवाच
     सथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च
     रक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः
 37 कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे
     अनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत
 38 तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम
     वेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप
 39 वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च
     नमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते
 40 नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व
     अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः
 41 सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति
     अजानता महिमानं तवेदं; मया परमादात परणयेन वापि
 42 यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु
     एकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम
 43 पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान
     न तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव
 44 तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम
     पितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम
 45 अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे
     तद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास
 46 किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव
     तेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते
 47 शरीभगवान उवाच
     मया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात
     तेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम
 48 न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः
     एवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर
 49 मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम
     वयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य
 50 संजय उवाच
     इत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः
     आश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा
 51 अर्जुन उवाच
     दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन
     इदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः
 52 शरीभगवान उवाच
     सुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम
     देवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः
 53 नाहं वेदैर न तपसा न दानेन न चेज्यया
     शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा
 54 भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन
     जञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप
 55 मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः
     निर्वैरः सर्वभूतेषु यः स माम एति पाण्डव
  1 arjuna uvāca
      madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam
      yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama
  2 bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
      tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam
  3 evam etad yathāttha tvam ātmānaṃ parameśvara
      draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama
  4 manyase yadi tac chakyaṃ mayā draṣṭum iti prabho
      yogeśvara tato me tvaṃ darśayātmānam avyayam
  5 śrībhagavān uvāca
      paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ
      nānāvidhāni divyāni nānāvarṇākṛtīni ca
  6 paśyādityān vasūn rudrān aśvinau marutas tathā
      bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata
  7 ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram
      mama dehe guḍākeśa yac cānyad draṣṭum icchasi
  8 na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā
      divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram
  9 saṃjaya uvāca
      evam uktvā tato rājan mahāyogeśvaro hariḥ
      darśayām āsa pārthāya paramaṃ rūpam aiśvaram
  10 anekavaktranayanam anekādbhutadarśanam
     anekadivyābharaṇaṃ divyānekodyatāyudham
 11 divyamālyāmbaradharaṃ divyagandhānulepanam
     sarvāścaryamayaṃ devam anantaṃ viśvatomukham
 12 divi sūryasahasrasya bhaved yugapad utthitā
     yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ
 13 tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā
     apaśyad devadevasya śarīre pāṇḍavas tadā
 14 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ
     praṇamya śirasā devaṃ kṛtāñjalir abhāṣata
 15 arjuna uvāca
     paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān
     brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān
 16 anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam
     nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa
 17 kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam
     paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam
 18 tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam
     tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me
 19 anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram
     paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam
 20 dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ
     dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman
 21 amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti
     svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ
 22 rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca
     gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvāṃ vismitāś caiva sarve
 23 rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam
     bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham
 24 nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram
     dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo
 25 daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni
     diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa
 26 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ
     bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ
 27 vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni
     ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ
 28 yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti
     tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti
 29 yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ
     tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ
 30 lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ
     tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo
 31 ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda
     vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim
 32 śrībhagavān uvāca
     kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ
     ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ
 33 tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham
     mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin
 34 droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān
     mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān
 35 saṃjaya uvāca
     etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī
     namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya
 36 arjuna uvāca
     sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca
     rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ
 37 kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre
     ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat
 38 tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam
     vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa
 39 vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca
     namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te
 40 namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva
     anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ
 41 sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti
     ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi
 42 yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu
     eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam
 43 pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān
     na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva
 44 tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam
     piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum
 45 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me
     tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa
 46 kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva
     tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte
 47 śrībhagavān uvāca
     mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt
     tejomayaṃ viśvam anantam; ādyaṃ yan me tvadanyena na dṛṣṭapūrvam
 48 na veda yajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ
     evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvadanyena kurupravīra
 49 mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam
     vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya
 50 saṃjaya uvāca
     ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ
     āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā
 51 arjuna uvāca
     dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
     idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ
 52 śrībhagavān uvāca
     sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama
     devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ
 53 nāhaṃ vedair na tapasā na dānena na cejyayā
     śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā
 54 bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna
     jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa
 55 matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ
     nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava


Next: Chapter 34