Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 186

  1 भीष्म उवाच
      ततॊ हलहलाशब्दॊ दिवि राजन महान अभूत
      परस्वापं भीष्म मा सराक्षीर इति कौरवनन्दन
  2 अयुञ्जम एव चैवाहं तद अस्त्रं भृगुनन्दने
      परस्वापं मां परयुञ्जानं नारदॊ वाक्यम अब्रवीत
  3 एते वियति कौरव्य दिवि देवगणाः सथिताः
      ते तवां निवारयन्त्य अद्य परस्वापं मा परयॊजय
  4 रामस तपस्वी बरह्मण्यॊ बराह्मणश च गुरुश च ते
      तस्यावमानं कौरव्य मा सम कार्षीः कथं चन
  5 ततॊ ऽपश्यं दिविष्ठान वै तान अष्टौ बरह्मवादिनः
      ते मां समयन्तॊ राजेन्द्र शनकैर इदम अब्रुवन
  6 यथाह भरतश्रेष्ठ नारदस तत तथा कुरु
      एतद धि परमं शरेयॊ लॊकानां भरतर्षभ
  7 ततश च परतिसंहृत्य तद अस्त्रं सवापनं मृधे
      बरह्मास्त्रं दीपयां चक्रे तस्मिन युधि यथाविधि
  8 ततॊ रामॊ रुषितॊ राजपुत्र; दृष्ट्वा तद अस्त्रं विनिवर्तितं वै
      जितॊ ऽसमि भीष्मेण सुमन्दबुद्धिर; इत्य एव वाक्यं सहसा वयमुञ्चत
  9 ततॊ ऽपश्यत पितरं जामदग्न्यः; पितुस तथा पितरं तस्य चान्यम
      त एवैनं संपरिवार्य तस्थुर; ऊचुश चैनं सान्त्वपूर्वं तदानीम
  10 मा समैवं साहसं वत्स पुनः कार्षीः कथं चन
     भीष्मेण संयुगं गन्तुं कषत्रियेण विशेषतः
 11 कषत्रियस्य तु धर्मॊ ऽयं यद युद्धं भृगुनन्दन
     सवाध्यायॊ वरतचर्या च बराह्मणानां परं धनम
 12 इदं निमित्ते कस्मिंश चिद अस्माभिर उपमन्त्रितम
     शस्त्रधारणम अत्युग्रं तच च कार्यं कृतं तवया
 13 वत्स पर्याप्तम एतावद भीष्मेण सह संयुगे
     विमर्दस ते महाबाहॊ वयपयाहि रणाद इतः
 14 पर्याप्तम एतद भद्रं ते तव कार्मुकधारणम
     विसर्जयैतद दुर्धर्ष तपस तप्यस्व भार्गव
 15 एष भीष्मः शांतनवॊ देवैः सर्वैर निवारितः
     निवर्तस्व रणाद अस्माद इति चैव परचॊदितः
 16 रामेण सह मा यॊत्सीर गुरुणेति पुनः पुनः
     न हि रामॊ रणे जेतुं तवया नयाय्यः कुरूद्वह
     मानं कुरुष्व गाङ्गेय बराह्मणस्य रणाजिरे
 17 वयं तु गुरवस तुभ्यं ततस तवां वारयामहे
     भीष्मॊ वसूनाम अन्यतमॊ दिष्ट्या जीवसि पुत्रक
 18 गाङ्गेयः शंतनॊः पुत्रॊ वसुर एष महायशाः
     कथं तवया रणे जेतुं राम शक्यॊ निवर्त वै
 19 अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतॊ बली
     नरः परजापतिर वीरः पूर्वदेवः सनातनः
 20 सव्यसाचीति विख्यातस तरिषु लॊकेषु वीर्यवान
     भीष्ममृत्युर यथाकालं विहितॊ वै सवयम्भुवा
 21 एवम उक्तः स पितृभिः पितॄन रामॊ ऽबरवीद इदम
     नाहं युधि निवर्तेयम इति मे वरतम आहितम
 22 न निवर्तितपूर्वं च कदा चिद रणमूधनि
     निवर्त्यताम आपगेयः कामयुद्धात पितामहाः
     न तव अहं विनिवर्तिष्ये युद्धाद अस्मात कथं चन
 23 ततस ते मुनयॊ राजन्न ऋचीकप्रमुखास तदा
     नारदेनैव सहिताः समागम्येदम अब्रुवन
 24 निवर्तस्व रणात तात मानयस्व दविजॊत्तमान
     नेत्य अवॊचम अहं तांश च कषत्रधर्मव्यपेक्षया
 25 मम वरतम इदं लॊके नाहं युद्धात कथं चन
     विमुखॊ विनिवर्तेयं पृष्ठतॊ ऽभयाहतः शरैः
 26 नाहं लॊभान न कार्पण्यान न भयान नार्थकारणात
     तयजेयं शाश्वतं धर्मम इति मे निश्चिता मतिः
 27 ततस ते मुनयः सर्वे नारदप्रमुखा नृप
     भागीरथी च मे माता रणमध्यं परपेदिरे
 28 तथैवात्तशरॊ धन्वी तथैव दृढनिश्चयः
     सथितॊ ऽहम आहवे यॊद्धुं ततस ते रामम अब्रुवन
     समेत्य सहिता भूयः समरे भृगुनन्दनम
 29 नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
     राम राम निवर्तस्व युद्धाद अस्माद दविजॊत्तम
     अवध्यॊ हि तवया भीष्मस तवं च भीष्मस्य भार्गव
 30 एवं बरुवन्तस ते सर्वे परतिरुध्य रणाजिरम
     नयासयां चक्रिरे शस्त्रं पितरॊ भृगुनन्दनम
 31 ततॊ ऽहं पुनर एवाथ तान अष्टौ बरह्मवादिनः
     अद्राक्षं दीप्यमानान वै गरहान अष्टाव इवॊदितान
 32 ते मां सप्रणयं वाक्यम अब्रुवन समरे सथितम
     परैहि रामं महाबाहॊ गुरुं लॊकहितं कुरु
 33 दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
     लॊकानां च हितं कुर्वन्न अहम अप्य आददे वचः
 34 ततॊ ऽहं रामम आसाद्य ववन्दे भृशविक्षतः
     रामश चाभ्युत्स्मयन परेम्णा माम उवाच महातपाः
 35 तवत्समॊ नास्ति लॊके ऽसमिन कषत्रियः पृथिवीचरः
     गम्यतां भीष्म युद्धे ऽसमिंस तॊषितॊ ऽहं भृशं तवया
 36 मम चैव समक्षं तां कन्याम आहूय भार्गवः
     उवाच दीनया वाचा मध्ये तेषां तपस्विनाम
  1 bhīṣma uvāca
      tato halahalāśabdo divi rājan mahān abhūt
      prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana
  2 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane
      prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt
  3 ete viyati kauravya divi devagaṇāḥ sthitāḥ
      te tvāṃ nivārayanty adya prasvāpaṃ mā prayojaya
  4 rāmas tapasvī brahmaṇyo brāhmaṇaś ca guruś ca te
      tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃ cana
  5 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ
      te māṃ smayanto rājendra śanakair idam abruvan
  6 yathāha bharataśreṣṭha nāradas tat tathā kuru
      etad dhi paramaṃ śreyo lokānāṃ bharatarṣabha
  7 tataś ca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe
      brahmāstraṃ dīpayāṃ cakre tasmin yudhi yathāvidhi
  8 tato rāmo ruṣito rājaputra; dṛṣṭvā tad astraṃ vinivartitaṃ vai
      jito 'smi bhīṣmeṇa sumandabuddhir; ity eva vākyaṃ sahasā vyamuñcat
  9 tato 'paśyat pitaraṃ jāmadagnyaḥ; pitus tathā pitaraṃ tasya cānyam
      ta evainaṃ saṃparivārya tasthur; ūcuś cainaṃ sāntvapūrvaṃ tadānīm
  10 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃ cana
     bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ
 11 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana
     svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam
 12 idaṃ nimitte kasmiṃś cid asmābhir upamantritam
     śastradhāraṇam atyugraṃ tac ca kāryaṃ kṛtaṃ tvayā
 13 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge
     vimardas te mahābāho vyapayāhi raṇād itaḥ
 14 paryāptam etad bhadraṃ te tava kārmukadhāraṇam
     visarjayaitad durdharṣa tapas tapyasva bhārgava
 15 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ
     nivartasva raṇād asmād iti caiva pracoditaḥ
 16 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ
     na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha
     mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire
 17 vayaṃ tu guravas tubhyaṃ tatas tvāṃ vārayāmahe
     bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka
 18 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ
     kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai
 19 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī
     naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ
 20 savyasācīti vikhyātas triṣu lokeṣu vīryavān
     bhīṣmamṛtyur yathākālaṃ vihito vai svayambhuvā
 21 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam
     nāhaṃ yudhi nivarteyam iti me vratam āhitam
 22 na nivartitapūrvaṃ ca kadā cid raṇamūdhani
     nivartyatām āpageyaḥ kāmayuddhāt pitāmahāḥ
     na tv ahaṃ vinivartiṣye yuddhād asmāt kathaṃ cana
 23 tatas te munayo rājann ṛcīkapramukhās tadā
     nāradenaiva sahitāḥ samāgamyedam abruvan
 24 nivartasva raṇāt tāta mānayasva dvijottamān
     nety avocam ahaṃ tāṃś ca kṣatradharmavyapekṣayā
 25 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃ cana
     vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ
 26 nāhaṃ lobhān na kārpaṇyān na bhayān nārthakāraṇāt
     tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ
 27 tatas te munayaḥ sarve nāradapramukhā nṛpa
     bhāgīrathī ca me mātā raṇamadhyaṃ prapedire
 28 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ
     sthito 'ham āhave yoddhuṃ tatas te rāmam abruvan
     sametya sahitā bhūyaḥ samare bhṛgunandanam
 29 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava
     rāma rāma nivartasva yuddhād asmād dvijottama
     avadhyo hi tvayā bhīṣmas tvaṃ ca bhīṣmasya bhārgava
 30 evaṃ bruvantas te sarve pratirudhya raṇājiram
     nyāsayāṃ cakrire śastraṃ pitaro bhṛgunandanam
 31 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ
     adrākṣaṃ dīpyamānān vai grahān aṣṭāv ivoditān
 32 te māṃ sapraṇayaṃ vākyam abruvan samare sthitam
     praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru
 33 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai
     lokānāṃ ca hitaṃ kurvann aham apy ādade vacaḥ
 34 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ
     rāmaś cābhyutsmayan premṇā mām uvāca mahātapāḥ
 35 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ
     gamyatāṃ bhīṣma yuddhe 'smiṃs toṣito 'haṃ bhṛśaṃ tvayā
 36 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ
     uvāca dīnayā vācā madhye teṣāṃ tapasvinām


Next: Chapter 187