Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 185

  1 भीष्म उवाच
      ततॊ रात्र्यां वयतीतायां परतिबुद्धॊ ऽसमि भारत
      तं च संचिन्त्य वै सवप्नम अवापं हर्षम उत्तमम
  2 ततः समभवद युद्धं मम तस्य च भारत
      तुमुलं सर्वभूतानां लॊमहर्षणम अद्भुतम
  3 ततॊ बाणमयं वर्षं ववर्ष मयि भार्गवः
      नयवारयम अहं तं च शरजालेन भारत
  4 ततः परमसंक्रुद्धः पुनर एव महातपाः
      हयस्तनेनैव कॊपेन शक्तिं वै पराहिणॊन मयि
  5 इन्द्राशनिसमस्पर्शां यमदण्डॊपमप्रभाम
      जवलन्तीम अग्निवत संख्ये लेलिहानां समन्ततः
  6 ततॊ भरतशार्दूल धिष्ण्यम आकाशगं यथा
      सा माम अभ्यहनत तूर्णम अंसदेशे च भारत
  7 अथासृङ मे ऽसरवद घॊरं गिरेर गैरिकधातुवत
      रामेण सुमहाबाहॊ कषतस्य कषतजेक्षण
  8 ततॊ ऽहं जामदग्न्याय भृशं करॊधसमन्वितः
      परेषयं मृत्युसंकाशं बाणं सर्पविषॊपमम
  9 स तेनाभिहतॊ वीरॊ ललाटे दविजसत्तमः
      अशॊभत महाराज सशृङ्ग इव पर्वतः
  10 स संरब्धः समावृत्य बाणं कालानकॊपमम
     संदधे बलवत कृष्य घॊरं शत्रुनिबर्हणम
 11 स वक्षसि पपातॊग्रः शरॊ वयाल इव शवसन
     महीं राजंस ततश चाहम अगच्छं रुधिराविलः
 12 अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते
     पराहिण्वं विमलां शक्तिं जवलन्तीम अशनीम इव
 13 सा तस्य दविजमुख्यस्य निपपात भुजान्तरे
     विह्वलश चाभवद राजन वेपथुश चैनम आविशत
 14 तत एनं परिष्वज्य सखा विप्रॊ महातपाः
     अकृतव्रणः शुभैर वाक्यैर आश्वासयद अनेकधा
 15 समाश्वस्तस तदा रामः करॊधामर्षसमन्वितः
     परादुश्चक्रे तदा बराह्मं परमास्त्रं महाव्रतः
 16 ततस तत परतिघातार्थं बराहम एवास्त्रम उत्तमम
     मया परयुक्तं जज्वाल युगान्तम इव दर्शयत
 17 तयॊर बरह्मास्त्रयॊर आसीद अन्तरा वै समागमः
     असंप्राप्यैव रामं च मां च भारतसत्तम
 18 ततॊ वयॊम्नि परादुरभूत तेज एव हि केवलम
     भूतानि चैव सर्वाणि जग्मुर आर्तिं विशां पते
 19 ऋषयश च सगन्धर्वा देवताश चैव भारत
     संतापं परमं जग्मुर अस्त्रतेजॊऽभिपीडिताः
 20 ततश चचाल पृथिवी सपर्वतवनद्रुमा
     संतप्तानि च भूतानि विषादं जग्मुर उत्तमम
 21 परजज्वाल नभॊ राजन धूमायन्ते दिशॊ दश
     न सथातुम अन्तरिक्षे च शेकुर आकाशगास तदा
 22 ततॊ हाहाकृते लॊके सदेवासुरराक्षसे
     इदम अन्तरम इत्य एव यॊक्तुकामॊ ऽसमि भारत
 23 परस्वापम अस्त्रं दयितं वचनाद बरह्मवादिनाम
     चिन्तितं च तद अस्त्रं मे मनसि परत्यभात तदा
  1 bhīṣma uvāca
      tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata
      taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam
  2 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata
      tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam
  3 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ
      nyavārayam ahaṃ taṃ ca śarajālena bhārata
  4 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ
      hyastanenaiva kopena śaktiṃ vai prāhiṇon mayi
  5 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām
      jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ
  6 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā
      sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata
  7 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat
      rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa
  8 tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ
      preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam
  9 sa tenābhihato vīro lalāṭe dvijasattamaḥ
      aśobhata mahārāja saśṛṅga iva parvataḥ
  10 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālānakopamam
     saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam
 11 sa vakṣasi papātograḥ śaro vyāla iva śvasan
     mahīṃ rājaṃs tataś cāham agacchaṃ rudhirāvilaḥ
 12 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate
     prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva
 13 sā tasya dvijamukhyasya nipapāta bhujāntare
     vihvalaś cābhavad rājan vepathuś cainam āviśat
 14 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ
     akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā
 15 samāśvastas tadā rāmaḥ krodhāmarṣasamanvitaḥ
     prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ
 16 tatas tat pratighātārthaṃ brāham evāstram uttamam
     mayā prayuktaṃ jajvāla yugāntam iva darśayat
 17 tayor brahmāstrayor āsīd antarā vai samāgamaḥ
     asaṃprāpyaiva rāmaṃ ca māṃ ca bhāratasattama
 18 tato vyomni prādurabhūt teja eva hi kevalam
     bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate
 19 ṛṣayaś ca sagandharvā devatāś caiva bhārata
     saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ
 20 tataś cacāla pṛthivī saparvatavanadrumā
     saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam
 21 prajajvāla nabho rājan dhūmāyante diśo daśa
     na sthātum antarikṣe ca śekur ākāśagās tadā
 22 tato hāhākṛte loke sadevāsurarākṣase
     idam antaram ity eva yoktukāmo 'smi bhārata
 23 prasvāpam astraṃ dayitaṃ vacanād brahmavādinām
     cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā


Next: Chapter 186