Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 32

  1 [वै]
      तमसाभिप्लुते लॊके रजसा चैव भारत
      वयतिष्ठन वै मुहूर्तं तु वयूढानीकाः परहारिणः
  2 ततॊ ऽनधकारं परणुदन्न उदतिष्ठत चन्द्रमाः
      कुर्वाणॊ विमलां रात्रिं नन्दयन कषत्रियान युधि
  3 ततः परकाशम आसाद्य पुनर युद्धम अवर्तत
      घॊररूपं ततस ते सम नावेक्षन्त परस्परम
  4 ततः सुशर्मा तरैगर्तः सह भरात्रा यवीयसा
      अभ्यद्रवन मत्स्यराजं रथव्रातेन सर्वशः
  5 ततॊ रथाभ्यां परस्कन्द्य भरातरौ कषत्रिय रषभौ
      गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान
  6 तथैव तेषां तु बलानि तानि; करुद्धान्य अथान्यॊन्यम अभिद्रवन्ति
      गदासिखड्गैश च परश्वधैश च; परासैश च तीक्ष्णाग्रसुपीतधारैः
  7 बलं तु मत्स्यस्य बलेन राजा; सर्वं तरिगर्ताधिपतिः सुशर्मा
      परमथ्य जित्वा च परसह्य मत्स्यं; विराटम ओजस्विनम अभ्यधावत
  8 तौ निहत्य पृथग धुर्याव उभौ च पार्ष्णिसारथी
      विरथं मत्स्यराजानं जीवग्राहम अगृह्णताम
  9 तम उन्मथ्य सुशर्मा तु रुदतीं वधुकाम इव
      सयन्दनं सवं समारॊप्य परययौ शीघ्रवाहनः
  10 तस्मिन गृहीते विरथे विराटे बलवत्तरे
     पराद्रवन्त भयान मत्स्यास तरिगर्तैर अर्दिता भृशम
 11 तेषु संत्रास्यमानेषु कुन्तीपुत्रॊ युधिष्ठिरः
     अभ्यभाषन महाबाहुं भीमसेनम अरिंदमम
 12 मत्स्यराजः परामृष्टस तरिगर्तेन सुशर्मणा
     तं मॊक्षय महाबाहॊ न गच्छेद दविषतां वशम
 13 उषिताः समः सुखं सर्वे सर्वकामैः सुपूजिताः
     भीमसेन तवया कार्या तस्य वासस्य निष्कृतिः
 14 [भीमस]
     अहम एनं परित्रास्ये शासनात तव पार्थिव
     पश्य मे सुमहत कर्म युध्यतः सह शत्रुभिः
 15 सवबाहुबलम आश्रित्य तिष्ठ तवं भरातृभिः सह
     एकान्तम आश्रितॊ राजन पश्य मे ऽदय पराक्रमम
 16 सुस्कन्धॊ ऽयं महावृक्षॊ गदा रूप इव सथितः
     एनम एव समारुज्य दरावयिष्यामि शात्रवान
 17 [वै]
     तं मत्तम इव मातङ्गं वीक्षमाणं वनस्पतिम
     अब्रवीद भरातरं वीरं धर्मराजॊ युधिष्ठिरः
 18 मा भीम साहसं कार्षीस तिष्ठत्व एष वनस्पतिः
     मा तवा वृक्षेण कर्माणि कुर्वाणम अति मानुषम
     जनाः समवबुध्येरन भीमॊ ऽयम इति भारत
 19 अन्यद एवायुधं किं चित परतिपद्यस्व मानुषम
     चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम
 20 यद एव मानुषं भीम भवेद अन्यैर अलक्षितम
     तद एवायुधम आदाय मॊक्षयाशु महीपतिम
 21 यमौ च चक्ररक्षौ ते भवितारौ महाबलौ
     वयूहतः समरे तात मत्स्यराजं परीप्सतः
 22 ततः समस्तास ते सर्वे तुरगान अभ्यचॊदयन
     दिव्यम अस्त्रं विकुर्वाणास तरिगर्तान परत्यमर्षणाः
 23 तान निवृत्तरथान दृष्ट्वा पाण्डवान सा महाचमूः
     वैराटी परमक्रुद्धा युयुधे परमाद्भुतम
 24 सहस्रं नयवधीत तत्र कुन्तीपुत्रॊ युधिष्ठिरः
     भीमः सप्तशतान यॊधान परलॊकम अदर्शयत
     नकुलश चापि सप्तैव शतानि पराहिणॊच छरैः
 25 शतानि तरीणि शूराणां सहदेवः परतापवान
     युधिष्ठिर समादिष्टॊ निजघ्ने पुरुषर्षभः
     भित्त्वा तां महतींसेनां तरिगर्तानां नरर्षभ
 26 ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारथः
     अभिद्रुत्य सुषर्माणं शरैर अभ्यतुदद भृशम
 27 सुशर्मापि सुसंक्रुद्धस तवरमाणॊ युधिष्ठिरम
     अविध्यन नवभिर बाणैश चतुर्भिश चतुरॊ हयान
 28 ततॊ राजन्न आशु कारी कुन्तीपुत्रॊ वृकॊदरः
     समासाद्य सुशर्माणम अश्वान अस्य वयपॊथयत
 29 पृष्ठगॊपौ च तस्याथ हत्वा परमसायकैः
     अथास्य सारथिं करुद्धॊ रथॊपस्थाद अपाहरत
 30 चक्ररक्षश च शूरश च शॊणाश्वॊ नाम विश्रुतः
     स भयाद दवैरथं दृष्ट्वा तरैगर्तं पराजहत तदा
 31 ततॊ विराटः परस्कन्द्य रथाद अथ सुशर्मणः
     गदाम अस्य परामृश्य तम एवाजघ्निवान बली
     स चचार गदापाणिर वृद्धॊ ऽपि तरुणॊ यथा
 32 भीमस तु भीमसंकाशॊ रथात परस्कन्द्य कुण्डली
     तरिगर्तराजम आदत्त सिंहक्शुद्र मृगं यथा
 33 तस्मिन गृहीते विरथे तरिगर्तानां महारथे
     अभज्यत बलं सर्वं तरैगर्तं तद्भयातुरम
 34 निवर्त्य गास ततः सर्वाः पाण्डुपुत्रा महाबलाः
     अवजित्य सुशर्माणं धनं चादाय सर्वशः
 35 सवबाहुबलसंपन्ना हरीनिषेधा यतव्रताः
     संग्रामशिरसॊ मध्ये तां रात्रिं सुखिनॊ ऽवसन
 36 ततॊ विराटः कौन्तेयान अति मानुषविक्रमान
     अर्चयाम आस वित्तेन मानेन च महारथान
 37 [विराट]
     यथैव मम रत्नानि युष्माकं तानि वै तथा
     कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम
 38 ददान्य अलं कृताः कन्या वसूनि विविधानि च
     मनसश चाप्य अभिप्रेतं यद वः शत्रुनिबर्हणाः
 39 युष्माकं विक्रमाद अद्य मुक्तॊ ऽहं सवस्तिमान इह
     तस्माद भवन्तॊ मत्स्यानाम ईश्वराः सर्व एव हि
 40 [वै]
     तथाभिवादिनं मत्स्यं कौरवेयाः पृथक पृथक
     ऊचुः पराञ्जलयः सर्वे युधिष्ठिरपुरॊगमाः
 41 परतिनन्दाम ते वाक्यं सर्वं चैव विशां पते
     एतेनैव परतीताः समॊ यत तवं मुक्तॊ ऽदय शत्रुभिः
 42 अथाब्रवीत परीतमना मत्स्यराजॊ युधिष्ठिरम
     पुनर एव महाबाहुर विराटॊ राजसत्तमः
     एहि तवाम अभिषेक्ष्यामि मत्स्यराजॊ ऽसतु नॊ भवान
 43 मनसश चाप्य अभिप्रेतं यत ते शत्रुनिबर्हण
     तत ते ऽहं संप्रदास्यामि सर्वम अर्हति नॊ भवान
 44 रत्नानि गाः सुवर्णं च मणिमुक्तम अथापि वा
     वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमॊ ऽसतु ते
 45 तवत्कृते हय अद्य पश्यामि राज्यम आत्मानम एव च
     यतश च जातः संरम्भः स च शत्रुर वशंगतः
 46 ततॊ युधिष्ठिरॊ मत्स्यं पुनर एवाभ्यभाषत
     परतिनन्दामि ते वाक्यं मनॊ जञं मत्स्यभाषसे
 47 आनृशंस्य परॊ नित्यं सुसुखः सततं भव
     गच्छन्तु दूतास तवरितं नगरं तव पार्थिव
     सुहृदां परियम आख्यातुं घॊषयन्तु च ते जयम
 48 ततस तद वचनान मत्स्यॊ दूतान राजा समादिशत
     आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम
 49 कुमाराः समलं कृत्यपर्यागच्छन्तु मे पुरात
     वादित्राणि च सर्वाणि गणिकाश च सवलं कृताः
 50 ते गत्वा केवलां रात्रिम अथ सूर्यॊदयं परति
     विराटस्य पुराभ्याशे दूता जयम अघॊषयन
  1 [vai]
      tamasābhiplute loke rajasā caiva bhārata
      vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ
  2 tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ
      kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi
  3 tataḥ prakāśam āsādya punar yuddham avartata
      ghorarūpaṃ tatas te sma nāvekṣanta parasparam
  4 tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā
      abhyadravan matsyarājaṃ rathavrātena sarvaśaḥ
  5 tato rathābhyāṃ praskandya bhrātarau kṣatriya rṣabhau
      gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān
  6 tathaiva teṣāṃ tu balāni tāni; kruddhāny athānyonyam abhidravanti
      gadāsikhaḍgaiś ca paraśvadhaiś ca; prāsaiś ca tīkṣṇāgrasupītadhāraiḥ
  7 balaṃ tu matsyasya balena rājā; sarvaṃ trigartādhipatiḥ suśarmā
      pramathya jitvā ca prasahya matsyaṃ; virāṭam ojasvinam abhyadhāvat
  8 tau nihatya pṛthag dhuryāv ubhau ca pārṣṇisārathī
      virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām
  9 tam unmathya suśarmā tu rudatīṃ vadhukām iva
      syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ
  10 tasmin gṛhīte virathe virāṭe balavattare
     prādravanta bhayān matsyās trigartair arditā bhṛśam
 11 teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ
     abhyabhāṣan mahābāhuṃ bhīmasenam ariṃdamam
 12 matsyarājaḥ parāmṛṣṭas trigartena suśarmaṇā
     taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam
 13 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ
     bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ
 14 [bhīmas]
     aham enaṃ paritrāsye śāsanāt tava pārthiva
     paśya me sumahat karma yudhyataḥ saha śatrubhiḥ
 15 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha
     ekāntam āśrito rājan paśya me 'dya parākramam
 16 suskandho 'yaṃ mahāvṛkṣo gadā rūpa iva sthitaḥ
     enam eva samārujya drāvayiṣyāmi śātravān
 17 [vai]
     taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim
     abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ
 18 mā bhīma sāhasaṃ kārṣīs tiṣṭhatv eṣa vanaspatiḥ
     mā tvā vṛkṣeṇa karmāṇi kurvāṇam ati mānuṣam
     janāḥ samavabudhyeran bhīmo 'yam iti bhārata
 19 anyad evāyudhaṃ kiṃ cit pratipadyasva mānuṣam
     cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham
 20 yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam
     tad evāyudham ādāya mokṣayāśu mahīpatim
 21 yamau ca cakrarakṣau te bhavitārau mahābalau
     vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ
 22 tataḥ samastās te sarve turagān abhyacodayan
     divyam astraṃ vikurvāṇās trigartān pratyamarṣaṇāḥ
 23 tān nivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ
     vairāṭī paramakruddhā yuyudhe paramādbhutam
 24 sahasraṃ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ
     bhīmaḥ saptaśatān yodhān paralokam adarśayat
     nakulaś cāpi saptaiva śatāni prāhiṇoc charaiḥ
 25 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān
     yudhiṣṭhira samādiṣṭo nijaghne puruṣarṣabhaḥ
     bhittvā tāṃ mahatīṃsenāṃ trigartānāṃ nararṣabha
 26 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ
     abhidrutya suṣarmāṇaṃ śarair abhyatudad bhṛśam
 27 suśarmāpi susaṃkruddhas tvaramāṇo yudhiṣṭhiram
     avidhyan navabhir bāṇaiś caturbhiś caturo hayān
 28 tato rājann āśu kārī kuntīputro vṛkodaraḥ
     samāsādya suśarmāṇam aśvān asya vyapothayat
 29 pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ
     athāsya sārathiṃ kruddho rathopasthād apāharat
 30 cakrarakṣaś ca śūraś ca śoṇāśvo nāma viśrutaḥ
     sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā
 31 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ
     gadām asya parāmṛśya tam evājaghnivān balī
     sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā
 32 bhīmas tu bhīmasaṃkāśo rathāt praskandya kuṇḍalī
     trigartarājam ādatta siṃhakśudra mṛgaṃ yathā
 33 tasmin gṛhīte virathe trigartānāṃ mahārathe
     abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam
 34 nivartya gās tataḥ sarvāḥ pāṇḍuputrā mahābalāḥ
     avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ
 35 svabāhubalasaṃpannā hrīniṣedhā yatavratāḥ
     saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan
 36 tato virāṭaḥ kaunteyān ati mānuṣavikramān
     arcayām āsa vittena mānena ca mahārathān
 37 [virāṭa]
     yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā
     kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham
 38 dadāny alaṃ kṛtāḥ kanyā vasūni vividhāni ca
     manasaś cāpy abhipretaṃ yad vaḥ śatrunibarhaṇāḥ
 39 yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha
     tasmād bhavanto matsyānām īśvarāḥ sarva eva hi
 40 [vai]
     tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak
     ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ
 41 pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate
     etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ
 42 athābravīt prītamanā matsyarājo yudhiṣṭhiram
     punar eva mahābāhur virāṭo rājasattamaḥ
     ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān
 43 manasaś cāpy abhipretaṃ yat te śatrunibarhaṇa
     tat te 'haṃ saṃpradāsyāmi sarvam arhati no bhavān
 44 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā
     vaiyāghrapadya viprendra sarvathaiva namo 'stu te
 45 tvatkṛte hy adya paśyāmi rājyam ātmānam eva ca
     yataś ca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃgataḥ
 46 tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata
     pratinandāmi te vākyaṃ mano jñaṃ matsyabhāṣase
 47 ānṛśaṃsya paro nityaṃ susukhaḥ satataṃ bhava
     gacchantu dūtās tvaritaṃ nagaraṃ tava pārthiva
     suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam
 48 tatas tad vacanān matsyo dūtān rājā samādiśat
     ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama
 49 kumārāḥ samalaṃ kṛtyaparyāgacchantu me purāt
     vāditrāṇi ca sarvāṇi gaṇikāś ca svalaṃ kṛtāḥ
 50 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati
     virāṭasya purābhyāśe dūtā jayam aghoṣayan


Next: Chapter 33