Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 26

  1 [वै]
      अथाब्रवीन महावीर्यॊ दरॊणस तत्त्वार्थ दर्शिवान
      न तादृशा विनश्यन्ति नापि यान्ति पराभवम
  2 शूराश च कृतविद्याश च बुद्धिमन्तॊ जितेन्द्रियाः
      धर्मज्ञाश च कृतज्ञाश च धर्मराजम अनुव्रताः
  3 नीतिधर्मार्थतत्त्वज्ञं पितृवच च समाहितम
      धर्मे सथितं सत्यधृतिं जयेष्ठं जयेष्ठापचायिनम
  4 अनुव्रता महात्मानं भरातरं भरातरॊ नृप
      अजातशत्रुं हरीमन्तं तं च भरातॄन अनुव्रतम
  5 तेषां तथाविधेयानां निभृतानां महात्मनाम
      किमर्थं नीतिमान पार्थः शरेयॊ नैषां करिष्यति
  6 तस्माद यत्नात परतीक्षन्ते कालस्यॊदयम आगतम
      न हि ते नाशम ऋच्छेयुर इति पश्याम्य अहं धिया
  7 सांप्रतं चैव यत कार्यं तच च कषिप्रम अकालिकम
      करियतां साधु संचिन्त्य वासश चैषां परचिन्त्यताम
  8 यथावत पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम
      दुर्ज्ञेयाः खलु शूरास ते अपापास तपसा वृताः
  9 शुद्धात्मा गुणवान पार्थः सत्यवान नीतिमाञ शुचिः
      तेजॊराशिर असंख्येयॊ गृह्णीयाद अपि चक्षुर ई
  10 विज्ञाय करियतां तस्माद भूयश च मृगयामहे
     बराह्मणैश चारकैः सिद्धैर ये चान्ये तद्विदॊ जनाः
  1 [vai]
      athābravīn mahāvīryo droṇas tattvārtha darśivān
      na tādṛśā vinaśyanti nāpi yānti parābhavam
  2 śūrāś ca kṛtavidyāś ca buddhimanto jitendriyāḥ
      dharmajñāś ca kṛtajñāś ca dharmarājam anuvratāḥ
  3 nītidharmārthatattvajñaṃ pitṛvac ca samāhitam
      dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam
  4 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa
      ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam
  5 teṣāṃ tathāvidheyānāṃ nibhṛtānāṃ mahātmanām
      kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati
  6 tasmād yatnāt pratīkṣante kālasyodayam āgatam
      na hi te nāśam ṛccheyur iti paśyāmy ahaṃ dhiyā
  7 sāṃprataṃ caiva yat kāryaṃ tac ca kṣipram akālikam
      kriyatāṃ sādhu saṃcintya vāsaś caiṣāṃ pracintyatām
  8 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām
      durjñeyāḥ khalu śūrās te apāpās tapasā vṛtāḥ
  9 śuddhātmā guṇavān pārthaḥ satyavān nītimāñ śuciḥ
      tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣur ī
  10 vijñāya kriyatāṃ tasmād bhūyaś ca mṛgayāmahe
     brāhmaṇaiś cārakaiḥ siddhair ye cānye tadvido janāḥ


Next: Chapter 27