Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 10

  1 [वै]
      अथापरॊ ऽदृश्यत रूपसंपदा; सत्रीणाम अलंकारधरॊ बृहत पुमान
      पराकारवप्रे परतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे
  2 बहूंश च दीर्घांश च विकीर्य मूर्धजान; महाभुजॊ वारणमत्तविक्रमः
      गतेन भूमिम अभिकम्पयंस तदा; विराटम आसाद्य सभा समीपतः
  3 तं परेक्ष्य राजॊपगतं सभा तले; सत्र परतिच्छन्नम अरिप्रमाथिनम
      विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम
  4 सर्वान अपृच्छच च समीपचारिणः; कुतॊ ऽयम आयाति न मे पुराश्रुतः
      न चैनम ऊचुर विदितं तदा नराः; स विस्मितं वाक्यम इदं नृपॊ ऽबरवीत
  5 सर्वॊपपन्नः पुरुषॊ मनॊरमः; शयामॊ युवा वारणयूथपॊपमाः
      विमुच्य कम्बू परिहाटके; शुभे विमुच्य वेणीम अपिनह्य कुण्डले
  6 शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा
      आरुह्य यानं परिधावतां भवान; सुतैः समॊ मे भव वा मया समः
  7 वृद्धॊ हय अहं वै परिहार कामः; सर्वान मत्स्यांस तरसा पालयस्व
      नैवंविधाः कलीब रूपा भवन्ति; कथं चनेति परतिभाति मे मनः
  8 [अर्जुन]
      गायामि नृत्याम्य अथ वादयामि; भद्रॊ ऽसमि नृत्ते कुशलॊ ऽसमि गीते
      तवम उत्तरायाः परिदत्स्व मां सवयं; भवामि देव्या नरदेव नर्तकः
  9 इदं तु रूपं मम येन किं नु तत; परकीर्तयित्वा भृशशॊकवर्धनम
      बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम
  10 [विराट]
     ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश च तादृशीः
     इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं तवम अर्हसि
 11 [वै]
     बृहन्नडां ताम अभिवीक्ष्य मत्स्यराट; कलासु नृत्ते च तथैव वादिते
     अपुंस्त्वम अप्य अस्य निशम्य च सथिरं; ततः कुमारी पुरम उत्ससर्ज तम
 12 स शिक्षयाम आस च गीतवादितं; सुतां विराटस्य धनंजयः परभुः
     सखीश च तस्याः परिचारिकास तथा; परियश च तासां स बभूव पाण्डवः
 13 तथा स सत्रेण धनंजयॊ ऽवसत; परियाणि कुर्वन सह ताभिर आत्मवान
     तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्य अथ वान्तरे चराः
  1 [vai]
      athāparo 'dṛśyata rūpasaṃpadā; strīṇām alaṃkāradharo bṛhat pumān
      prākāravapre pratimucya kuṇḍale; dīrghe ca kambū parihāṭake śubhe
  2 bahūṃś ca dīrghāṃś ca vikīrya mūrdhajān; mahābhujo vāraṇamattavikramaḥ
      gatena bhūmim abhikampayaṃs tadā; virāṭam āsādya sabhā samīpataḥ
  3 taṃ prekṣya rājopagataṃ sabhā tale; satra praticchannam aripramāthinam
      virājamānaṃ parameṇa varcasā; sutaṃ mahendrasya gajendravikramam
  4 sarvān apṛcchac ca samīpacāriṇaḥ; kuto 'yam āyāti na me purāśrutaḥ
      na cainam ūcur viditaṃ tadā narāḥ; sa vismitaṃ vākyam idaṃ nṛpo 'bravīt
  5 sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūthapopamāḥ
      vimucya kambū parihāṭake; śubhe vimucya veṇīm apinahya kuṇḍale
  6 śikhī sukeśaḥ paridhāya cānyathā; bhavasva dhanvī kavacī śarī tathā
      āruhya yānaṃ paridhāvatāṃ bhavān; sutaiḥ samo me bhava vā mayā samaḥ
  7 vṛddho hy ahaṃ vai parihāra kāmaḥ; sarvān matsyāṃs tarasā pālayasva
      naivaṃvidhāḥ klība rūpā bhavanti; kathaṃ caneti pratibhāti me manaḥ
  8 [arjuna]
      gāyāmi nṛtyāmy atha vādayāmi; bhadro 'smi nṛtte kuśalo 'smi gīte
      tvam uttarāyāḥ paridatsva māṃ svayaṃ; bhavāmi devyā naradeva nartakaḥ
  9 idaṃ tu rūpaṃ mama yena kiṃ nu tat; prakīrtayitvā bhṛśaśokavardhanam
      bṛhannaḍāṃ vai naradeva viddhi māṃ; sutaṃ sutāṃ vā pitṛmātṛvarjitām
  10 [virāṭa]
     dadāmi te hanta varaṃ bṛhannaḍe; sutāṃ ca me nartaya yāś ca tādṛśīḥ
     idaṃ tu te karma samaṃ na me mataṃ; samudranemiṃ pṛthivīṃ tvam arhasi
 11 [vai]
     bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ; kalāsu nṛtte ca tathaiva vādite
     apuṃstvam apy asya niśamya ca sthiraṃ; tataḥ kumārī puram utsasarja tam
 12 sa śikṣayām āsa ca gītavāditaṃ; sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ
     sakhīś ca tasyāḥ paricārikās tathā; priyaś ca tāsāṃ sa babhūva pāṇḍavaḥ
 13 tathā sa satreṇa dhanaṃjayo 'vasat; priyāṇi kurvan saha tābhir ātmavān
     tathāgataṃ tatra na jajñire janā; bahiścarā vāpy atha vāntare carāḥ


Next: Chapter 11