Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 2

  1 [भम]
      पौरॊगवॊ बरुवाणॊ ऽहं बल्लवॊ नाम नामतः
      उपस्थास्यामि राजानं विराटम इति मे मतिः
  2 सूपानस्य करिष्यामि कुशलॊ ऽसमि महानसे
      कृतपूर्वाणि यैर अस्य वयञ्जनानि सुशिक्षितैः
      तान अप्य अभिभविष्यामि परीतिं संजनयन्न अहम
  3 आहरिष्यामि दारूणां निचयान महतॊ ऽपि च
      तत परेक्ष्य विपुलं कर्म राजा परीतॊ भविष्यति
  4 दविपा वा बलिनॊ राजन वृषभा वा महाबलाः
      विनिग्राह्या यदि मया निग्रहीष्यामि तान अपि
  5 ये च के चिन नियॊत्स्यन्ति समाजेषु नियॊधकाः
      तान अहं निहनिष्यामि परीतिं तस्य विवर्धयन
  6 न तव एतान युध्यमानां वै हनिष्यामि कथं चन
      तथैतान पातयिष्यामि यथा यास्यन्ति न कषयम
  7 आरालिकॊ गॊविकर्ता सूपकर्ता नियॊधकः
      आसं युधिष्ठिरस्याहम इति वक्ष्यामि पृच्छतः
  8 आत्मानम आत्मना रक्षंश चरिष्यामि विशां पते
      इत्य एतत परतिजानामि विहरिष्याम्य अहं यथा
  9 यम अग्निर बराह्मणॊ भूत्वा समागच्छन नृणां वरम
      दिधक्षुः खाण्डवं दावं दाशार्ह सहितं पुरा
  10 महाबलं महाबाहुम अजितं कुरुनन्दनम
     सॊ ऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः
 11 यॊ ऽयम आसाद्य तं तावं तर्पयाम आस पावकम
     विजित्यैक रथेनेन्द्रं हत्वा पन्नगरक्षसान
     शरेष्ठः परतियुधां नाम सॊ ऽरजुनः किं करिष्यति
 12 सूर्यः परपततां शरेष्ठॊ दविपदां बराह्मणॊ वरः
     आशीविषश च सर्पाणाम अग्निस तेजस्विनां वरः
 13 आयुधानां वरॊ वर्जः ककुद्मी च गवां वरः
     हरदानाम उदधिः शरेष्ठः पर्जन्यॊ वर्षतां वरः
 14 धृतराष्ट्रश च नागानां हस्तिष्व ऐरावतॊ वरः
     पुत्रः परियाणाम अधिकॊ भार्या च सुहृदां वरा
 15 यथैतानि विशिष्टानि जात्यां जात्यां वृकॊदर
     एवं युवा गुडाकेशः शरेष्ठः सर्वधनुर्मताम
 16 सॊ ऽयम इन्द्राद अनवरॊ वासुदेवाच च भारत
     गाण्डीवधन्वा शवेताश्वॊ बीभत्सुः किं करिष्यति
 17 उषित्वा पञ्चवर्षाणि सहस्राक्षस्य वेश्मनि
     दिव्यान्य अस्त्राण्य अवाप्तानि देवरूपेण भास्वता
 18 यं मन्ये दवादशं रुद्रम आदित्यानां तरयॊदशम
     यस्य बाहू समौ दीर्घौ जया घातकठिन तवचौ
     दक्षिणे चैव सव्ये च गवाम इव वहः कृतः
 19 हिमवान इव शैलानां समुद्रः सरिताम इव
     तरिदशानां यथा शक्रॊ वसूनाम इव हव्यवाः
 20 मृगाणाम इव शार्दूलॊ गरुडः पतताम इव
     वरः संनह्यमानानाम अर्जुनः किं करिष्यति
 21 परतिज्ञां षण्ढकॊ ऽसमीति करिष्यामि महीपते
     जया घातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ
 22 कर्णयॊः परतिमुच्याहं कुण्डले जवलनॊपमे
     वेणी कृतशिरॊ राजन नाम्ना चैव बृहन्नडा
 23 पठन्न आख्यायिकां नाम सत्रीभावेन पुनः पुनः
     रमयिष्ये महीपालम अन्यांश चान्तःपुरे जनान
 24 गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा
     शिक्षयिष्याम्य अहं राजन विराट भवने सत्रियः
 25 परजानां समुदाचारं बहु कर्मकृतं वदन
     छादयिष्यामि कौन्तेय माययात्मानम आत्मना
 26 युधिष्ठिरस्य गेहे ऽसमि दरौपद्याः परिचारिका
     उषितास्मीति वक्ष्यामि पृष्टॊ राज्ञा च भारत
 27 एतेन विधिना छन्नः कृतकेन यथा नलः
     विहरिष्यामि राजेन्द्र विराट भवने सुखम
  1 [bhm]
      paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ
      upasthāsyāmi rājānaṃ virāṭam iti me matiḥ
  2 sūpānasya kariṣyāmi kuśalo 'smi mahānase
      kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ
      tān apy abhibhaviṣyāmi prītiṃ saṃjanayann aham
  3 āhariṣyāmi dārūṇāṃ nicayān mahato 'pi ca
      tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati
  4 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ
      vinigrāhyā yadi mayā nigrahīṣyāmi tān api
  5 ye ca ke cin niyotsyanti samājeṣu niyodhakāḥ
      tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan
  6 na tv etān yudhyamānāṃ vai haniṣyāmi kathaṃ cana
      tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam
  7 ārāliko govikartā sūpakartā niyodhakaḥ
      āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ
  8 ātmānam ātmanā rakṣaṃś cariṣyāmi viśāṃ pate
      ity etat pratijānāmi vihariṣyāmy ahaṃ yathā
  9 yam agnir brāhmaṇo bhūtvā samāgacchan nṛṇāṃ varam
      didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārha sahitaṃ purā
  10 mahābalaṃ mahābāhum ajitaṃ kurunandanam
     so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ
 11 yo 'yam āsādya taṃ tāvaṃ tarpayām āsa pāvakam
     vijityaika rathenendraṃ hatvā pannagarakṣasān
     śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati
 12 sūryaḥ prapatatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ
     āśīviṣaś ca sarpāṇām agnis tejasvināṃ varaḥ
 13 āyudhānāṃ varo varjaḥ kakudmī ca gavāṃ varaḥ
     hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ
 14 dhṛtarāṣṭraś ca nāgānāṃ hastiṣv airāvato varaḥ
     putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā
 15 yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara
     evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanurmatām
 16 so 'yam indrād anavaro vāsudevāc ca bhārata
     gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati
 17 uṣitvā pañcavarṣāṇi sahasrākṣasya veśmani
     divyāny astrāṇy avāptāni devarūpeṇa bhāsvatā
 18 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam
     yasya bāhū samau dīrghau jyā ghātakaṭhina tvacau
     dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ
 19 himavān iva śailānāṃ samudraḥ saritām iva
     tridaśānāṃ yathā śakro vasūnām iva havyavāḥ
 20 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva
     varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati
 21 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate
     jyā ghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau
 22 karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame
     veṇī kṛtaśiro rājan nāmnā caiva bṛhannaḍā
 23 paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ
     ramayiṣye mahīpālam anyāṃś cāntaḥpure janān
 24 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā
     śikṣayiṣyāmy ahaṃ rājan virāṭa bhavane striyaḥ
 25 prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan
     chādayiṣyāmi kaunteya māyayātmānam ātmanā
 26 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā
     uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata
 27 etena vidhinā channaḥ kṛtakena yathā nalaḥ
     vihariṣyāmi rājendra virāṭa bhavane sukham


Next: Chapter 3