Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 278

  1 [मार्क]
      अथ मद्राधिपॊ राजा नारदेन समागतः
      उपविष्टः सभामध्ये कथा यॊगेन भारत
  2 ततॊ ऽभिगम्य तीर्थानि सर्वाण्य एवाश्रमांस तथा
      आजगाम पितुर वेश्म सावित्री सह मन्त्रिभिः
  3 नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा
      उभयॊर एव शिरस चक्रे पादाभिवन्दनम
  4 [नारद]
      कव गताभूत सुतेयं ते कुतश चैवागता नृप
      किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि
  5 [अष्वपति]
      कार्येण खल्व अनेनैव परेषिताद्यैव चागता
      तद अस्याः शृणु देवर्षे भर्तारं यॊ ऽनया वृतः
  6 [मार्क]
      सा बरूहि विस्तरेणेति पित्रा संचॊदिता शुभा
      दैवतस्येव वचनं परतिगृह्येदम अब्रवीत
  7 आसीच छाल्वेषु धर्मात्मा कषत्रियः पृथिवीपतिः
      दयुमत्सेन इति खयातः पश्चाद अन्धॊ बभूव ह
  8 विनष्ट चक्षुर अस तस्य बाल पुत्रस्य धीमतः
      सामीप्येन हृतं राज्यं छिद्रे ऽसमिन पूर्ववैरिणा
  9 स बालवत्सया सार्धं भार्यया परस्थितॊ वनम
      महारण्यगतश चापि तपस तेपे महाव्रतः
  10 तस्य पुत्रः पुरे जातः संवृद्धश च तपॊवने
     सत्यवान अनुरूपॊ मे भर्तेति मनसा वृतः
 11 [नारद]
     अहॊ बत महत पापं सावित्र्या नृपते कृतम
     अजानन्त्या यद अनया गुणवान सत्यवान वृतः
 12 सत्यं वदत्य अस्य पिता सत्यं माता परभाषते
     ततॊ ऽसय बराह्मणाश चक्रुर नामैतत सत्यवान इति
 13 बालस्यावाः परियाश चास्य करॊत्य अश्वांश च मृन मयान
     चित्रे ऽपि च लिखत्य अश्वांश चित्राश्व इति चॊच्यते
 14 [राजा]
     अपीदानीं स तेजस्वी बुद्धिमान वा नृपात्मजः
     कषमावान अपि वा शूरः सत्यवान पितृनन्दनः
 15 [नारद]
     विवस्वान इव तेजस्वी बृहस्पतिसमॊ मतौ
     महेन्द्र इव शूरश च वसुधेव कषमान्वितः
 16 [अष्वपति]
     अपि राजात्मजॊ दाता बरह्मण्यॊ वापि सत्यवान
     रूपवान अप्य उदारॊ वाप्य अथ वा परियदर्शनः
 17 [नारद]
     साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः
     बरह्मण्यः सत्यवादी च शिबिर औशीनरॊ यथा
 18 ययातिर इव चॊदारः सॊमवत परियदर्शनः
     रूपेणान्यतमॊ ऽशविभ्यां दयुमत्सेनसुतॊ बली
 19 स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः
     स मैत्रः सॊ ऽनसूयश च स हरीमान धृतिमांश च सः
 20 नित्यशश चार्जवं तस्मिन सथितिस तस्यैव च धरुवा
     संप्षेपतस तपॊवृद्धैः शीलवृद्धैश च कथ्यते
 21 [अष्वपति]
     गुणैर उपेतं सर्वैस तं भगवन परब्रवीषि मे
     दॊषान अप्य अस्य मे बरूहि यदि सन्तीह के चन
 22 [नारद]
     एकॊ दॊषॊ ऽसय नान्यॊ ऽसति सॊ ऽदय परभृति सत्यवान
     संवत्सरेण कषीणायुर देहन्यासं करिष्यति
 23 [राजा]
     एहि सावित्रि गच्छ तवम अन्यं वरय शॊभने
     तस्य दॊषॊ महान एकॊ गुणान आक्रम्य तिष्ठति
 24 यथा मे भगवान आह नारदॊ देवसत्कृतः
     संवत्सरेण सॊ ऽलपायुर देहन्यासं करिष्यति
 25 [सावित्री]
     सकृद अंशॊ निपतति सकृत कन्या परदीयते
     सकृद आह ददानीति तरीण्य एतानि सकृत सकृत
 26 दीर्घायुर अथ वाल्पायुः सगुणॊ निर्गुणॊ ऽपि वा
     सकृद वृतॊ मया भर्ता न दवितीयं वृणॊम्य अहम
 27 मनसा निश्चयं कृत्वा ततॊ वाचाभिधीयते
     करियते कर्मणा पश्चात परमाणं मे मनस ततः
 28 [नारद]
     सथिरा बुद्धिर नरश्रेष्ठ सावित्र्या दुहितुस तव
     नैषा चालयितुं शक्या धर्माद अस्मात कथंचनन
 29 नान्यस्मिन पुरुषे सन्ति ये सत्यवति वै गुणाः
     परदानम एव तस्मान मे रॊचते दुहितुस तव
 30 [राजा]
     अविचार्यम एतद उक्तं हि तथ्यं भगवता वचः
     करिष्याम्य एतद एवं च गुरुर हि भगवान मम
 31 [नारद]
     अविघ्नम अस्तु सावित्र्याः परदाने दुहितुस तव
     साधयिष्यामहे तावत सर्वेषां भद्रम अस्तु वः
 32 [मार्क]
     एवम उक्त्वा खम उत्पत्य नारदस तरिदिवं गतः
     राजापि दुहितुः सर्वं वैवाहिकम अकारयत
  1 [mārk]
      atha madrādhipo rājā nāradena samāgataḥ
      upaviṣṭaḥ sabhāmadhye kathā yogena bhārata
  2 tato 'bhigamya tīrthāni sarvāṇy evāśramāṃs tathā
      ājagāma pitur veśma sāvitrī saha mantribhiḥ
  3 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā
      ubhayor eva śirasa cakre pādābhivandanam
  4 [nārada]
      kva gatābhūt suteyaṃ te kutaś caivāgatā nṛpa
      kimarthaṃ yuvatīṃ bhartre na caināṃ saṃprayacchasi
  5 [aṣvapati]
      kāryeṇa khalv anenaiva preṣitādyaiva cāgatā
      tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ
  6 [mārk]
      sā brūhi vistareṇeti pitrā saṃcoditā śubhā
      daivatasyeva vacanaṃ pratigṛhyedam abravīt
  7 āsīc chālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ
      dyumatsena iti khyātaḥ paścād andho babhūva ha
  8 vinaṣṭa cakṣur as tasya bāla putrasya dhīmataḥ
      sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā
  9 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam
      mahāraṇyagataś cāpi tapas tepe mahāvrataḥ
  10 tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane
     satyavān anurūpo me bharteti manasā vṛtaḥ
 11 [nārada]
     aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam
     ajānantyā yad anayā guṇavān satyavān vṛtaḥ
 12 satyaṃ vadaty asya pitā satyaṃ mātā prabhāṣate
     tato 'sya brāhmaṇāś cakrur nāmaitat satyavān iti
 13 bālasyāvāḥ priyāś cāsya karoty aśvāṃś ca mṛn mayān
     citre 'pi ca likhaty aśvāṃś citrāśva iti cocyate
 14 [rājā]
     apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ
     kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ
 15 [nārada]
     vivasvān iva tejasvī bṛhaspatisamo matau
     mahendra iva śūraś ca vasudheva kṣamānvitaḥ
 16 [aṣvapati]
     api rājātmajo dātā brahmaṇyo vāpi satyavān
     rūpavān apy udāro vāpy atha vā priyadarśanaḥ
 17 [nārada]
     sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ
     brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā
 18 yayātir iva codāraḥ somavat priyadarśanaḥ
     rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī
 19 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ
     sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ
 20 nityaśaś cārjavaṃ tasmin sthitis tasyaiva ca dhruvā
     saṃpṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate
 21 [aṣvapati]
     guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me
     doṣān apy asya me brūhi yadi santīha ke cana
 22 [nārada]
     eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān
     saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati
 23 [rājā]
     ehi sāvitri gaccha tvam anyaṃ varaya śobhane
     tasya doṣo mahān eko guṇān ākramya tiṣṭhati
 24 yathā me bhagavān āha nārado devasatkṛtaḥ
     saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati
 25 [sāvitrī]
     sakṛd aṃśo nipatati sakṛt kanyā pradīyate
     sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt
 26 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā
     sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomy aham
 27 manasā niścayaṃ kṛtvā tato vācābhidhīyate
     kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ
 28 [nārada]
     sthirā buddhir naraśreṣṭha sāvitryā duhitus tava
     naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcanan
 29 nānyasmin puruṣe santi ye satyavati vai guṇāḥ
     pradānam eva tasmān me rocate duhitus tava
 30 [rājā]
     avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ
     kariṣyāmy etad evaṃ ca gurur hi bhagavān mama
 31 [nārada]
     avighnam astu sāvitryāḥ pradāne duhitus tava
     sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ
 32 [mārk]
     evam uktvā kham utpatya nāradas tridivaṃ gataḥ
     rājāpi duhituḥ sarvaṃ vaivāhikam akārayat


Next: Chapter 279