Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 277

  1 [य]
      नात्मानम अनुशॊचामि नेमान भरातॄन महामुने
      हरणं चापि राज्यस्य यथेमां दरुपदात्मजाम
  2 दयूते दुरात्मभिः कलिष्टाः कृष्णया तारिता वयम
      जयद्रथेन च पुनर वनाद अपहृता बलात
  3 अस्ति सीमन्तिनी का चिद दृष्टपूर्वाथ वा शरुता
      पतिव्रता महाभागा यथेयं दरुपदात्मजा
  4 [मार्क]
      शृणु राजन कुलस्त्रीणां महाभाग्यं युधिष्ठिर
      सर्वम एतद यथा पराप्तं सावित्र्या राजकन्यया
  5 आसीन मद्रेषु धर्मात्मा राजा परमधार्मिकः
      बरह्मण्यश च शरण्यश च सत्यसंधॊ जितेन्द्रियः
  6 यज्वा दानपतिर दक्षः पौरजानपद परियः
      पाथिवॊ ऽशवपतिर नाम सर्वभूतहिते रतः
  7 कषमावान अनपत्यश च सत्यवाग विजितेन्द्रियः
      अतिक्रान्तेन वयसा संतापम उपजग्मिवान
  8 अपत्यॊत्पादनार्थं स तीव्रं नियमम आस्थितः
      काले परिमिताहारॊ बरह्म चारी जितेन्द्रियः
  9 हुत्वा शतसहस्रं स सावित्र्या राजसत्तम
      षष्ठे षष्ठे तदा काले बभूव मित भॊजनः
  10 एतेन नियमेनासीद वर्षाण्य अष्टादशैव तु
     पूर्णे तव अष्टादशे वर्षे सावित्री तुष्टिम अभ्यगात
     सवरूपिणी तदा राजन दर्शयाम आस तं नृपम
 11 अग्निहॊत्रात समुत्थाय हर्षेण महतान्विता
     उवाच चैनं वरदा वचनं पार्थिवं तदा
 12 बरह्मचर्येण शुद्धेन दमेन नियमेन च
     सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव
 13 वरं वृणीष्वाश्वपते मद्रा राजयथेप्सितम
     न परमादश च धर्मेषु कर्तव्यस ते कथं चन
 14 [अष्वपति]
     अपत्यार्थः समारम्भः कृतॊ धर्मेप्सया मया
     पुत्रा मे बहवॊ देवि भवेयुः कुलभावनाः
 15 तुष्टासि यदि मे देवि कामम एतं वृणॊम्य अहम
     संतानं हि परॊ धर्म इत्य आहुर मां दविजातयः
 16 [सावित्री]
     पूर्वम एव मया राजन्न अभिप्रायम इमं तव
     जञात्वा पुत्रार्थम उक्तॊ वै तव हेतॊः पितामहः
 17 परसादाच चैव तस्मात ते सवयम्भुविहिताद भुवि
     कन्या तेजस्विनी सौम्य कषिप्रम एव भविष्यति
 18 उत्तरं च न ते किं चिद वयाहर्तव्यं कथं चन
     पितामह निसर्गेण तुष्टा हय एतद बरवीमि ते
 19 [मार्क]
     स तथेति परतिज्ञाय सावित्र्या वचनं नृपः
     परसादयाम आस पुनः कषिप्रम एवं भवेद इति
 20 अन्तर्हितायां सावित्र्यां जगाम सवगृहं नृपः
     सवराज्ये चावसत परीतः परजा धर्मेण पालयन
 21 कस्मिंश चित तु गते काले स राजा नियतव्रतः
     जयेष्ठायां धर्मचारिण्यां महिष्यां गर्भम आदधे
 22 राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ
     वयवर्धत यथा शुक्ले तारापतिर इवाम्बरे
 23 पराप्ते काले तु सुषुवे कन्यां राजीवलॊचनाम
     करियाश च तस्या मुदितश चक्रे स नृपतिस तदा
 24 सावित्र्या परीतया दत्ता सावित्र्या हुतया हय अपि
     सावित्रीत्य एव नामास्याश चक्रुर विप्रास तथा पिता
 25 सा विग्रहवतीव शरीर वयवर्धत नृपात्मजा
     कालेन चापि सा कन्या यौवनस्था बभूव ह
 26 तां सुमध्यां पृथुश्रॊणीं परतिमां काञ्चनीम इव
     पराप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः
 27 तां तु पद्मपलाशाक्षीं जवलन्तीम इव तेजसा
     न कश चिद वरयाम आस तेजसा परतिवारितः
 28 अथॊपॊष्य शिरःस्नाता दैवतान्य अभिगम्य सा
     हुत्वाग्निं विधिवद विप्रान वाचयाम आस पर्वणि
 29 ततः सुमनसः शेषाः परतिगृह्य महात्मनः
     पितुः सकाशम अगमद देवी शरीर इव रूपिणी
 30 साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च
     कृताञ्जलिर वरारॊहा नृपतेः पार्श्वतः सथिता
 31 यौवनस्थां तु तां दृष्ट्वा सवां सुतां देवरूपिणीम
     अयाच्यमानां च वरैर नृपतिर दुःखितॊ ऽभवत
 32 [राजा]
     पुत्रि परदानकालस ते न च कश चिद वृणॊति माम
     सवयम अन्विच्छ भर्तारं गुणैः सदृशम आत्मनः
 33 परार्थितः पुरुषॊ यश च स निवेद्यस तवया मम
     विमृश्याहं परदास्यामि वरय तवं यथेप्सितम
 34 शरुतं हि धर्मशास्त्रे मे पठ्यमानं दविजातिभिः
     तथा तवम अपि कल्याणि गदतॊ मे वचः शृणु
 35 अप्रदाता पिता वाच्यॊ वाच्यश चानुपयन पतिः
     मृते भर्तरि पुत्रश च वाच्यॊ मातुर अरक्षिता
 36 इदं मे वचनं शरुत्वा भर्तुर अन्वेषणे तवर
     देवतानां यथा वाच्यॊ न भवेयं तथा कुरु
 37 [मार्क]
     एवम उक्त्वा दुहितरं तथा वृद्धांश चमन्त्रिणः
     वयादिदेशानुयात्रं च गम्यताम इत्य अचॊदयत
 38 साभिवाद्य पितुः पादौ वरीडितेव मनस्विनी
     पितुर वचनम आज्ञाय निर्जगामाविचारितम
 39 सा हैमं रथम आस्थाय सथविरैः सचिवैर वृता
     तपॊवनानि रम्याणि राजर्षीणां जगाम अह
 40 मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम
     वनानि करमशस तात सर्वाण्य एवाभ्यगच्छत
 41 एवं सर्वेषु तीर्थेषु धनॊत्सर्गं नृपात्मजा
     कुर्वती दविजमुख्यानां तं तं देशं जगाम अह
  1 [y]
      nātmānam anuśocāmi nemān bhrātṝn mahāmune
      haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām
  2 dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam
      jayadrathena ca punar vanād apahṛtā balāt
  3 asti sīmantinī kā cid dṛṣṭapūrvātha vā śrutā
      pativratā mahābhāgā yatheyaṃ drupadātmajā
  4 [mārk]
      śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira
      sarvam etad yathā prāptaṃ sāvitryā rājakanyayā
  5 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ
      brahmaṇyaś ca śaraṇyaś ca satyasaṃdho jitendriyaḥ
  6 yajvā dānapatir dakṣaḥ paurajānapada priyaḥ
      pāthivo 'śvapatir nāma sarvabhūtahite rataḥ
  7 kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ
      atikrāntena vayasā saṃtāpam upajagmivān
  8 apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ
      kāle parimitāhāro brahma cārī jitendriyaḥ
  9 hutvā śatasahasraṃ sa sāvitryā rājasattama
      ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mita bhojanaḥ
  10 etena niyamenāsīd varṣāṇy aṣṭādaśaiva tu
     pūrṇe tv aṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt
     svarūpiṇī tadā rājan darśayām āsa taṃ nṛpam
 11 agnihotrāt samutthāya harṣeṇa mahatānvitā
     uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā
 12 brahmacaryeṇa śuddhena damena niyamena ca
     sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva
 13 varaṃ vṛṇīṣvāśvapate madrā rājayathepsitam
     na pramādaś ca dharmeṣu kartavyas te kathaṃ cana
 14 [aṣvapati]
     apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā
     putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ
 15 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomy aham
     saṃtānaṃ hi paro dharma ity āhur māṃ dvijātayaḥ
 16 [sāvitrī]
     pūrvam eva mayā rājann abhiprāyam imaṃ tava
     jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ
 17 prasādāc caiva tasmāt te svayambhuvihitād bhuvi
     kanyā tejasvinī saumya kṣipram eva bhaviṣyati
 18 uttaraṃ ca na te kiṃ cid vyāhartavyaṃ kathaṃ cana
     pitāmaha nisargeṇa tuṣṭā hy etad bravīmi te
 19 [mārk]
     sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ
     prasādayām āsa punaḥ kṣipram evaṃ bhaved iti
 20 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ
     svarājye cāvasat prītaḥ prajā dharmeṇa pālayan
 21 kasmiṃś cit tu gate kāle sa rājā niyatavrataḥ
     jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe
 22 rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha
     vyavardhata yathā śukle tārāpatir ivāmbare
 23 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām
     kriyāś ca tasyā muditaś cakre sa nṛpatis tadā
 24 sāvitryā prītayā dattā sāvitryā hutayā hy api
     sāvitrīty eva nāmāsyāś cakrur viprās tathā pitā
 25 sā vigrahavatīva śrīr vyavardhata nṛpātmajā
     kālena cāpi sā kanyā yauvanasthā babhūva ha
 26 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva
     prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ
 27 tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā
     na kaś cid varayām āsa tejasā prativāritaḥ
 28 athopoṣya śiraḥsnātā daivatāny abhigamya sā
     hutvāgniṃ vidhivad viprān vācayām āsa parvaṇi
 29 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ
     pituḥ sakāśam agamad devī śrīr iva rūpiṇī
 30 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca
     kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā
 31 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm
     ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat
 32 [rājā]
     putri pradānakālas te na ca kaś cid vṛṇoti mām
     svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ
 33 prārthitaḥ puruṣo yaś ca sa nivedyas tvayā mama
     vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam
 34 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ
     tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu
 35 apradātā pitā vācyo vācyaś cānupayan patiḥ
     mṛte bhartari putraś ca vācyo mātur arakṣitā
 36 idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara
     devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru
 37 [mārk]
     evam uktvā duhitaraṃ tathā vṛddhāṃś camantriṇaḥ
     vyādideśānuyātraṃ ca gamyatām ity acodayat
 38 sābhivādya pituḥ pādau vrīḍiteva manasvinī
     pitur vacanam ājñāya nirjagāmāvicāritam
 39 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā
     tapovanāni ramyāṇi rājarṣīṇāṃ jagām aha
 40 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam
     vanāni kramaśas tāta sarvāṇy evābhyagacchata
 41 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā
     kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagām aha


Next: Chapter 278