Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 263

  1 [मार्क]
      सखा दशरथस्यासीज जटायुर अरुणात्मजः
      गृध्रराजॊ महावीर्यः संपातिर यस्य सॊदरः
  2 स ददर्श तदा सीतां रावणाङ्कगतां सनुषाम
      करॊधाद अभ्यद्रवत पक्षी रावणं राक्षसेश्वरम
  3 अथैनम अब्रवीद गृध्रॊ मुञ्च मुञ्चेति मैथिलीम
      धरियमाणे मयि कथं हरिष्यसि निशाचर
      न हि मे मॊक्ष्यसे जीवन यदि नॊत्सृजसे वधूम
  4 उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर भृशम
      पक्षतुण्डप्रहारैश च बहुशॊ जर्जरीकृतः
      चक्षार रुधिरं भूरि गिरिः परस्रवणैर इव
  5 स वध्यमानॊ गृध्रेण रामप्रियहितैषिणा
      खङ्गम आदाय चिच्छेद भुजौ तस्य पतत्रिणः
  6 निहत्य गृध्रराजं स छिन्नाभ्र शिखरॊपमम
      ऊर्ध्वम आचक्रमे सीतां गृहीत्वाङ्केन राक्षसः
  7 यत्र यत्र तु वैदेही पश्यत्य आश्रममण्डलम
      सरॊ वा सरितं वापि तत्र मुञ्चति भूषणम
  8 सा ददर्श गिरिप्रस्थे पञ्चवानरपुंगवान
      तत्र वासॊ महद दिव्यम उत्ससर्ज मनस्विनी
  9 तत तेषां वानरेन्द्राणां पपात पवनॊद्धुतम
      मध्ये सुपीतं पञ्चानां विद्युन मेघान्तरे यथा
  10 एवं हृतायां वैदेह्यां रामॊ हत्वा महामृगम
     निवृत्तॊ ददृशे धीमान भरातरं लक्ष्मणं तदा
 11 कथम उत्सृज्य वैदेहीं वने राक्षससेविते
     इत्य एवं भरातरं दृष्ट्वा पराप्तॊ ऽसीति वयगर्हयत
 12 मृगरूपधरेणाथ रक्षसा सॊ ऽपकर्षणम
     भरातुर आगमनं चैव चिन्तयन पर्यतप्यत
 13 गर्हयन्न एव रामस तु तवरितस तं समासदत
     अपि जीवति वैदेही नेति पश्यामि लक्ष्मण
 14 तस्य तत सर्वम आचख्यौ सीताया लक्ष्मणॊ वचः
     यद उक्तवत्य असदृशं वैदेही पश्चिमं वचः
 15 दह्यमानेन तु हृदा रामॊ ऽभयपतद आश्रमम
     स ददर्श तदा गृध्रं निहतं पर्वतॊपमम
 16 राक्षसं शङ्कमानस तु विकृष्य बलवद धनुः
     अभ्यधावत काकुत्स्थस ततस तं सह लक्ष्मणः
 17 स ताव उवाच तेजस्वी सहितौ रामलक्ष्मणौ
     गृध्रराजॊ ऽसमि भद्रं वां सखा दशरथस्य ह
 18 तस्य तद वचनं शरुत्वा संगृह्य धनुर ई शुभे
     कॊ ऽयं पितरम अस्माकं नाम्नाहेत्य ऊचतुश च तौ
 19 ततॊ ददृशतुस तौ तं छिन्नपल्ष दवयं तथा
     तयॊः शशंस गृध्रस तु सीतार्थे रावणाद वधम
 20 अपृच्छद राघवॊ गृध्रं रावणः कां दिशं गतः
     तस्य गृध्रः शिरः कम्पैर आचचक्षे ममार च
 21 दक्षिणाम इति काकुत्स्थॊ विदित्वास्य तद इङ्गितम
     सस्स्कारं लम्भयाम आस सखायं पूजयन पितुः
 22 ततॊ दृष्ट्वाश्रमपदं वयपविद्धबृसी घटम
     विध्वस्तकलशं शून्यं गॊमायुबलसेवितम
 23 दुःखशॊकसमाविष्टौ वैदेही हरणार्दितौ
     जग्मतुर दण्डकारण्यं दक्षिणेन परंतपौ
 24 वने महति तस्मिंस तु रामः सौमित्रिणा सह
     ददर्श मृगयूथानि दरवमाणानि सर्वशः
     शब्दं च घॊरं सत्त्वानां दावाग्नेर इव वर्धतः
 25 अपश्येतां मुहूर्ताच च कबन्धं घॊरदर्शनम
     मेघपर्वत संकाशं शालस्कन्धं महाभुजम
     उरॊगतविशालाक्षं महॊदरमहामुखम
 26 यदृच्छयाथ तद रक्षॊ करे जग्राह लक्ष्मणम
     विषादम अगमत सद्यॊ सौमित्रिर अथ भारत
 27 स रामम अभिसंप्रेक्ष्य कृष्यते येन तन्मुखम
     विषण्णश चाब्रवीद रामं पश्यावस्थाम इमां मम
 28 हरणं चैव वैदेह्या मम चायम उपप्लवः
     राज्यभ्रंशश च भवतस तातस्य मरणं तथा
 29 नाहं तवां सह वैदेह्या समेतं कॊसला गतम
     दरक्ष्यामि पृथिवी राज्ये पितृपैतामहे सथितम
 30 दरक्ष्यन्त्य आर्यस्य धन्या ये कुश लाज शमी लवैः
     अभिषिक्तस्य वदनं सॊमं साभ्र लवं यथा
 31 एवं बहुविधं धीमान विललाप स लक्ष्मणः
     तम उवाचाथ काकुत्स्थः संभ्रमेष्व अप्य असंभ्रमः
 32 मा विषादनरव्याघ्र नैष कश चिन मयि सथिते
     छिन्ध्य अस्य दक्षिणं बाहुं छिन्नः सव्यॊ मया भुजः
 33 इत्य एवं वदता तस्य भुजॊ रामेण पातितः
     खङ्गेन भृशतीक्ष्णेन निकृत्तस तिलकाण्डवत
 34 ततॊ ऽसय दक्षिणं बाहुं खङ्गेनाजघ्निवान बली
     सौमित्रिर अपि संप्रेक्ष्य भरातरं राघवं सथितम
 35 पुनर अभ्याहनत पार्श्वे तद रक्षॊ लक्ष्मणॊ भृशम
     गतासुर अपतद भूमौ कबन्धः सुमहांस ततः
 36 तस्य देहाद विनिःसृत्य पुरुषॊ दिव्यदर्शनः
     ददृशे दिवम आस्थाय दिवि सूर्य इव जवलन
 37 पप्रच्छ रामस तं वाग्मी कस तवं परब्रूहि पृच्छतः
     कामया किम इदं चित्रम आश्चर्यं परतिभाति मे
 38 तस्याचचक्षे गन्धर्वॊ विश्वावसुर अहं नृप
     पराप्तॊ बरह्मानुशापेन यॊनिं राक्षससेविताम
 39 रावणेन हृता सीता राज्ञा लङ्कानिवासिना
     सुग्रीवम अभिगच्छस्व स ते साह्यं करिष्यति
 40 एषा पम्पा शिवजला हंसकारण्ड वायुता
     ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी
 41 संवसत्य अत्र सुग्रीवश चतुर्भिः सचिवैः सह
     भराता वानरराजस्य वालिनॊ मेह मालिनः
 42 एतावच छक्यम अस्माभिर वक्तुं दरष्टासि जानकीम
     धरुवं वानरराजस्य विदितॊ रावणालयः
 43 इत्य उक्त्वान्तर्हितॊ दिव्यः पुरुषः स महाप्रभः
     विस्मयं जग्मतुश चॊभौ तौ वीरौ रामलक्ष्मणौ
  1 [mārk]
      sakhā daśarathasyāsīj jaṭāyur aruṇātmajaḥ
      gṛdhrarājo mahāvīryaḥ saṃpātir yasya sodaraḥ
  2 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām
      krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram
  3 athainam abravīd gṛdhro muñca muñceti maithilīm
      dhriyamāṇe mayi kathaṃ hariṣyasi niśācara
      na hi me mokṣyase jīvan yadi notsṛjase vadhūm
  4 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam
      pakṣatuṇḍaprahāraiś ca bahuśo jarjarīkṛtaḥ
      cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva
  5 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā
      khaṅgam ādāya ciccheda bhujau tasya patatriṇaḥ
  6 nihatya gṛdhrarājaṃ sa chinnābhra śikharopamam
      ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ
  7 yatra yatra tu vaidehī paśyaty āśramamaṇḍalam
      saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam
  8 sā dadarśa giriprasthe pañcavānarapuṃgavān
      tatra vāso mahad divyam utsasarja manasvinī
  9 tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam
      madhye supītaṃ pañcānāṃ vidyun meghāntare yathā
  10 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam
     nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā
 11 katham utsṛjya vaidehīṃ vane rākṣasasevite
     ity evaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat
 12 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam
     bhrātur āgamanaṃ caiva cintayan paryatapyata
 13 garhayann eva rāmas tu tvaritas taṃ samāsadat
     api jīvati vaidehī neti paśyāmi lakṣmaṇa
 14 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ
     yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ
 15 dahyamānena tu hṛdā rāmo 'bhyapatad āśramam
     sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam
 16 rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ
     abhyadhāvata kākutsthas tatas taṃ saha lakṣmaṇaḥ
 17 sa tāv uvāca tejasvī sahitau rāmalakṣmaṇau
     gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha
 18 tasya tad vacanaṃ śrutvā saṃgṛhya dhanur ī śubhe
     ko 'yaṃ pitaram asmākaṃ nāmnāhety ūcatuś ca tau
 19 tato dadṛśatus tau taṃ chinnapalṣa dvayaṃ tathā
     tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham
 20 apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ
     tasya gṛdhraḥ śiraḥ kampair ācacakṣe mamāra ca
 21 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam
     sasskāraṃ lambhayām āsa sakhāyaṃ pūjayan pituḥ
 22 tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsī ghaṭam
     vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam
 23 duḥkhaśokasamāviṣṭau vaidehī haraṇārditau
     jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau
 24 vane mahati tasmiṃs tu rāmaḥ saumitriṇā saha
     dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ
     śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ
 25 apaśyetāṃ muhūrtāc ca kabandhaṃ ghoradarśanam
     meghaparvata saṃkāśaṃ śālaskandhaṃ mahābhujam
     urogataviśālākṣaṃ mahodaramahāmukham
 26 yadṛcchayātha tad rakṣo kare jagrāha lakṣmaṇam
     viṣādam agamat sadyo saumitrir atha bhārata
 27 sa rāmam abhisaṃprekṣya kṛṣyate yena tanmukham
     viṣaṇṇaś cābravīd rāmaṃ paśyāvasthām imāṃ mama
 28 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ
     rājyabhraṃśaś ca bhavatas tātasya maraṇaṃ tathā
 29 nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalā gatam
     drakṣyāmi pṛthivī rājye pitṛpaitāmahe sthitam
 30 drakṣyanty āryasya dhanyā ye kuśa lāja śamī lavaiḥ
     abhiṣiktasya vadanaṃ somaṃ sābhra lavaṃ yathā
 31 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ
     tam uvācātha kākutsthaḥ saṃbhrameṣv apy asaṃbhramaḥ
 32 mā viṣādanaravyāghra naiṣa kaś cin mayi sthite
     chindhy asya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ
 33 ity evaṃ vadatā tasya bhujo rāmeṇa pātitaḥ
     khaṅgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat
 34 tato 'sya dakṣiṇaṃ bāhuṃ khaṅgenājaghnivān balī
     saumitrir api saṃprekṣya bhrātaraṃ rāghavaṃ sthitam
 35 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam
     gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ
 36 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ
     dadṛśe divam āsthāya divi sūrya iva jvalan
 37 papraccha rāmas taṃ vāgmī kas tvaṃ prabrūhi pṛcchataḥ
     kāmayā kim idaṃ citram āścaryaṃ pratibhāti me
 38 tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa
     prāpto brahmānuśāpena yoniṃ rākṣasasevitām
 39 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā
     sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati
 40 eṣā pampā śivajalā haṃsakāraṇḍa vāyutā
     ṛśyamūkasya śailasya saṃnikarṣe taṭākinī
 41 saṃvasaty atra sugrīvaś caturbhiḥ sacivaiḥ saha
     bhrātā vānararājasya vālino meha mālinaḥ
 42 etāvac chakyam asmābhir vaktuṃ draṣṭāsi jānakīm
     dhruvaṃ vānararājasya vidito rāvaṇālayaḥ
 43 ity uktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ
     vismayaṃ jagmatuś cobhau tau vīrau rāmalakṣmaṇau


Next: Chapter 264