Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 262

  1 [मार्क]
      मारीचस तव अथ संभ्रान्तॊ दृष्ट्वा रावणम आगतम
      पूजयाम आस सत्कारैः फलमूलादिभिस तथा
  2 विश्रान्तं चैनम आसीनम अन्वासीनः स राक्षसः
      उवाच परश्रितं वाक्यं वाक्यज्ञॊ वाक्यकॊविदम
  3 न ते परतृतिमान वर्णः कच चित कषेमं पुरे तव
      कच चित परकृतयः सर्वा भजन्ते तवां यथा पुरा
  4 किम इहागमने चापि कार्यं ते राक्षसेश्वर
      कृतम इत्य एव तद विद्धि यद्य अपि सयात सुदुष्करम
  5 शशंस रावणस तस्मै तत सर्वं राम चेष्टितम
      मारीचस तव अब्रवीच छरुत्वा समासेनैव रावणम
  6 अलं ते रामम आसाद्य वीर्यज्ञॊ हय अस्मि तस्य वै
      बाणवेगं हि कस तस्य शक्तः सॊढुं महात्मनः
  7 परव्रज्यायां हि मे हेतुः स एव पुरुषर्षभ
      विनाशमुखम एतत ते केनाख्यातं दुरात्मना
  8 तम उवाचाथ सक्रॊधॊ रावणः परिभर्त्सयन
      अकुर्वतॊ ऽसमद वचनं सयान मृत्युर अपि ते धरुवम
  9 मारीचश चिन्तयाम आस विशिष्टान मरणं वरम
      अवश्यं मरणे पराप्ते करिष्याम्य अस्य यन मतम
  10 ततस तं परत्युवाचाथ मारीचॊ राक्षसेश्वरम
     किं ते साह्यं मया कार्यं करिष्याम्य अवशॊ ऽपि तत
 11 तम अब्रवीद दशग्रीवॊ गच्छ सीतां परलॊभय
     रत्नशृङ्गॊ मृगॊ भूत्वा रत्नचित्रतनूरुहः
 12 धरुवं सीता समालक्ष्य तवां रामं चॊदयिष्यति
     अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति
 13 ताम आदायापनेष्यामि ततः स न भविष्यति
     भार्या वियॊगाद दुर्बुद्धिर एतत साह्यं कुरुष्व मे
 14 इत्य एवम उक्तॊ मारीचः कृत्वॊदकम अथात्मनः
     रावणं पुरतॊ यान्तम अन्वगच्छत सुदुःखितः
 15 ततस तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः
     चक्रतुस तत तथा सर्वम उभौ यत पूर्वमन्त्रितम
 16 रावणस तु यतिर भूत्वा मुण्डः कुण्डी तरिदण्डधृक
     मृगश च भूत्वा मारीचस तं देशम उपजग्मतुः
 17 दर्शयाम आस वैदेहीं मारीचॊ मृगरूपधृक
     चॊदयाम आस तस्यार्थे सा रामं विधिचॊदिता
 18 रामस तस्याः परियं कुर्वन धनुर आदाय सत्वरः
     रक्षार्थे लक्ष्मणं नयस्य परययौ मृगलिप्सया
 19 सधन्वी बद्धतूणीरः खड्गगॊधाङ्गुलित्रवान
     अन्वधावन मृगं रामॊ रुद्रस तारामृगं यथा
 20 सॊ ऽनतर्हितः पुनस तस्य दर्शनं राक्षसॊ वरजन
     चकर्ष महद अध्वानं रामस तं बुबुधे ततः
 21 निशाचरं विदित्वा तं राघवः परतिभानवान
     अमॊघं शरम आदाय जघान मृगरूपिणम
 22 स रामबाणाभिहतः कृत्वा राम सवरं तदा
     हा सीते लक्ष्मणेत्य एवं चुक्रॊशार्तस्वरेण ह
 23 शुश्राव तस्य वैदेही ततस तां करुणां गिरम
     सा पराद्रवद यतः शब्दस ताम उवाचाथ लक्ष्मणः
 24 अलं ते शङ्कया भीरु कॊ रामं विषहिष्यति
     मुहूर्ताद दरक्ष्यसे रामम आगतं तं शुचिस्मिते
 25 इत्य उक्त्वा सा पररुदती पर्यशङ्कत देवरम
     हता वै सत्रीस्वभावेन शुद्धचारित्रभूषणम
 26 सा तं परुषम आरब्धा वक्तुं साध्वी पतिव्रता
     नैष कालॊ भवेन मूढ यं तवं परार्थयसे हृदा
 27 अप्य अहं शस्त्रम आदाय हन्याम आत्मानम आत्मना
     पतेयं गिरिशृङ्गाद वा विशेयं वा हुताशनम
 28 रामं भर्तारम उत्सृज्य न तव अहं तवां कथं चन
     निहीनम उपतिष्ठेयं शार्दूली करॊष्टुकं यथा
 29 एतादृशं वचॊ शरुत्वा लक्ष्मणः परिय राघवः
     पिधाय कर्णौ सद्वृत्तः परस्थितॊ येन रागवः
     स रामस्य पदं गृह्य परससार धनुर्धरः
 30 एतस्मिन्न अन्तरे रक्षॊ रावणः परत्यदृश्यत
     अभव्यॊ भव्यरूपेण भस्मच्छन्न इवानलः
     यति वेषप्रतिच्छन्नॊ जिहीर्षुस ताम अनिन्दिताम
 31 सा तम आलक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा
     निमन्त्रयाम आस तदा फलमूलाशनादिभिः
 32 अवमन्य स तत सर्वं सवरूपं परतिपद्य च
     सान्त्वयाम आस वैदेहीम इति राक्षसपुंगवः
 33 सीते राक्षसराजॊ ऽहं रावणॊ नाम विश्रुतः
     मम लङ्का पुरी नाम्ना रम्या पारे महॊदधेः
 34 तत्र तवं वरनारीषु शॊभिष्यसि मया सह
     भार्या मे भव सुश्रॊणि तापसं तयज्य राघवम
 35 एवमादीनि वाक्यानि शरुत्वा सीताथ जानकी
     पिधाय कर्णौ सुश्रॊणी मैवम इत्य अब्रवीद वचः
 36 परपतेद दयौः सनक्षत्रा पृथिवी शकलीभवेत
     शैत्यम अग्निर इयान नाहं तयजेयं रगुनन्दनम
 37 कथं हि भिन्नकरटं पद्मिनं वनगॊचरम
     उपस्थाय महानागं करेणुः सूकरं सपृशेत
 38 कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम
     लॊभं सौवीरके कुर्यान नारी का चिद इति समरे
 39 इति सा तं समाभाष्य परविवेशाश्रमं पुनः
     ताम अनुद्रुत्य सुश्रॊणीं रावणः परत्यषेधयत
 40 भर्त्सयित्वा तु रूक्षेण सवरेण गतचेतनाम
     मूर्धजेषु निजग्राह खम उपाचक्रमे ततः
 41 तां ददर्श तदा गृध्रॊ जटायुर गिरिगॊचरः
     रुदतीं राम रामेति हरियमाणां तपस्विनाम
  1 [mārk]
      mārīcas tv atha saṃbhrānto dṛṣṭvā rāvaṇam āgatam
      pūjayām āsa satkāraiḥ phalamūlādibhis tathā
  2 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ
      uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam
  3 na te pratṛtimān varṇaḥ kac cit kṣemaṃ pure tava
      kac cit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā
  4 kim ihāgamane cāpi kāryaṃ te rākṣaseśvara
      kṛtam ity eva tad viddhi yady api syāt suduṣkaram
  5 śaśaṃsa rāvaṇas tasmai tat sarvaṃ rāma ceṣṭitam
      mārīcas tv abravīc chrutvā samāsenaiva rāvaṇam
  6 alaṃ te rāmam āsādya vīryajño hy asmi tasya vai
      bāṇavegaṃ hi kas tasya śaktaḥ soḍhuṃ mahātmanaḥ
  7 pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabha
      vināśamukham etat te kenākhyātaṃ durātmanā
  8 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan
      akurvato 'smad vacanaṃ syān mṛtyur api te dhruvam
  9 mārīcaś cintayām āsa viśiṣṭān maraṇaṃ varam
      avaśyaṃ maraṇe prāpte kariṣyāmy asya yan matam
  10 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram
     kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmy avaśo 'pi tat
 11 tam abravīd daśagrīvo gaccha sītāṃ pralobhaya
     ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ
 12 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati
     apakrānte ca kākutsthe sītā vaśyā bhaviṣyati
 13 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati
     bhāryā viyogād durbuddhir etat sāhyaṃ kuruṣva me
 14 ity evam ukto mārīcaḥ kṛtvodakam athātmanaḥ
     rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ
 15 tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ
     cakratus tat tathā sarvam ubhau yat pūrvamantritam
 16 rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk
     mṛgaś ca bhūtvā mārīcas taṃ deśam upajagmatuḥ
 17 darśayām āsa vaidehīṃ mārīco mṛgarūpadhṛk
     codayām āsa tasyārthe sā rāmaṃ vidhicoditā
 18 rāmas tasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ
     rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā
 19 sadhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān
     anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā
 20 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan
     cakarṣa mahad adhvānaṃ rāmas taṃ bubudhe tataḥ
 21 niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān
     amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam
 22 sa rāmabāṇābhihataḥ kṛtvā rāma svaraṃ tadā
     hā sīte lakṣmaṇety evaṃ cukrośārtasvareṇa ha
 23 śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram
     sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ
 24 alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati
     muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite
 25 ity uktvā sā prarudatī paryaśaṅkata devaram
     hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam
 26 sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā
     naiṣa kālo bhaven mūḍha yaṃ tvaṃ prārthayase hṛdā
 27 apy ahaṃ śastram ādāya hanyām ātmānam ātmanā
     pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam
 28 rāmaṃ bhartāram utsṛjya na tv ahaṃ tvāṃ kathaṃ cana
     nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā
 29 etādṛśaṃ vaco śrutvā lakṣmaṇaḥ priya rāghavaḥ
     pidhāya karṇau sadvṛttaḥ prasthito yena rāgavaḥ
     sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ
 30 etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata
     abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ
     yati veṣapraticchanno jihīrṣus tām aninditām
 31 sā tam ālakṣya saṃprāptaṃ dharmajñā janakātmajā
     nimantrayām āsa tadā phalamūlāśanādibhiḥ
 32 avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca
     sāntvayām āsa vaidehīm iti rākṣasapuṃgavaḥ
 33 sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ
     mama laṅkā purī nāmnā ramyā pāre mahodadheḥ
 34 tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha
     bhāryā me bhava suśroṇi tāpasaṃ tyajya rāghavam
 35 evamādīni vākyāni śrutvā sītātha jānakī
     pidhāya karṇau suśroṇī maivam ity abravīd vacaḥ
 36 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet
     śaityam agnir iyān nāhaṃ tyajeyaṃ ragunandanam
 37 kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram
     upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet
 38 kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm
     lobhaṃ sauvīrake kuryān nārī kā cid iti smare
 39 iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ
     tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat
 40 bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām
     mūrdhajeṣu nijagrāha kham upācakrame tataḥ
 41 tāṃ dadarśa tadā gṛdhro jaṭāyur girigocaraḥ
     rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinām


Next: Chapter 263