Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 246

  1 [य]
      वरीहिद्रॊणः परित्यक्तः कथं तेन महात्मना
      कस्मै दत्तश च भगवन विधिना केन चात्थ मे
  2 परत्यक्षधर्मा भगवान यस्य तुष्टॊ हि कर्मभिः
      सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः
  3 [वयास]
      शिलॊञ्छ वृत्तिर धर्मात्मा मुद्गलः संशितव्रतः
      आसीद राजन कुरुक्षेत्रे सत्यवाग अनसूयकः
  4 अतिथिव्रती करियावांश च कापॊतीं वृत्तिम आस्थितः
      सत्रम इष्टी कृतं नाम समुपास्ते महातपाः
  5 सपुत्रदारॊ हि मुनिः पक्षाहारॊ बभूव सः
      कपॊत वृत्त्या पक्षेण वरीहि दरॊणम उपार्जयत
  6 दर्शं च पौर्णमासं च कुर्वन विगतमत्सरः
      देवतातिथिशेषेण कुरुते देहयापनम
  7 तस्येन्द्रः सहितॊ देवैः साक्षात तरिभुवणेश्वरः
      पत्यगृह्णान महाराज भागं पर्वणि पर्वणि
  8 स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः
      अतिथिभ्यॊ ददाव अन्नं परहृष्टेनान्तरात्मना
  9 वरीहि दरॊणस्य तद अहॊ ददतॊ ऽननं महात्मनः
      शिष्टं मात्सर्य हीनस्य वर्धत्य अतिथिदर्शनात
  10 तच छतान्य अपि बुञ्जन्ति बराह्मणानां मनीषिणाम
     मुनेस तयागविशुद्ध्या तु तदन्नं वृद्धिम ऋच्छति
 11 तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम
     दुर्वासा नृप दिग वासास तम अथाभ्याजगाम ह
 12 बिभ्रच चानियतं वेषम उन्मत्त इव पाण्डव
     विकचः परुषा वाचॊ वयाहरन विविधा मुनिः
 13 अभिगम्याथ तं विप्रम उवाच मुनिसत्तमः
     अन्नार्थिनम अनुप्राप्तं विद्धि मां मुनिसत्तम
 14 सवागतं ते ऽसत्व इति मुनिं मुद्गलः परत्यभाषत
     पाद्यम आचमनीयं च परतिवेद्यान्नम उत्तमम
 15 परादात स तपसॊपात्तं कषुधितायातिथि वरती
     उन्मत्ताय परां शरद्धाम आस्थाय स धृतव्रतः
 16 ततस तदन्नं रसवत स एव कषुधयान्वितः
     बुभुजे कृत्स्नम उन्मत्तः परादात तस्मै च मुद्गलः
 17 बुक्ता चान्नं ततः सर्वम उच्छिष्टेनात्मनस ततः
     अथानुलिलिपे ऽङगानि जगाम च यथागतम
 18 एवं दवितीये संप्राप्ते पर्वकाले मनीषिणः
     आगम्य बुब्भुजे सर्वम अन्नम उञ्छॊपजीविनः
 19 निराहारस तु स मुनिर उञ्छम आर्जयते पुनः
     न चैनं विक्रियां नेतुम अशकन मुद्गलं कषुधा
 20 न करॊधॊ न च मात्सर्यं नावमानॊ न संभ्रमः
     सपुत्रदारम उञ्छन्तम आविशेश दविजॊत्तमम
 21 तथा तम उञ्छधर्माणं दुर्वासा मुनिसत्तमम
     उपतस्थे यथाकालं षट कृत्वः कृतनिश्चयः
 22 न चास्य मानसं किं चिद विकारं ददृशे मुनिः
     शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः
 23 तम उवाच ततः परीतः स मुनिर मुद्गलं तदा
     तवत्समॊ नास्ति लॊके ऽसमिन दाता मात्सर्य वर्जितः
 24 कषुद धर्मसंज्ञां परणुदत्य आदत्ते धैर्यम एव च
     विषयानुसारिणी जिह्वा कर्षत्य एव रसान परति
 25 आहारप्रभवाः पराणा मनॊ दुर्निग्रहं चलम
     मनसॊ चेन्द्रियाणां चाप्य ऐकाग्र्यं निश्चितं तपः
 26 शरमेणॊपार्जितं तयक्तुं दुःखं शुद्धेन चेतसा
     तत सर्वं भवता साधॊ यथावद उपपादितम
 27 परीताः समॊ ऽनुगृहीताश च समेत्य भवता सह
     इन्द्रियाभिजयॊ धैर्यं संविभागॊ दमः शमः
 28 दया सत्यं च धर्मश च तवयि सर्वं परतिष्ठितम
     जितास ते कर्मभिर लॊकाः परापॊ ऽसि परमां गतिम
 29 अहॊ दानं विघुष्टं ते सुमहत सवर्गवासिभिः
     सशरीरॊ भवान गन्ता सवर्गं सुचरितव्रत
 30 इत्य एवं वदतस तस्य तदा दुर्वाससॊ मुनेः
     देवदूतॊ विमानेन मुद्गलं परत्युपस्थितः
 31 हंससारसयुक्तेन किङ्किणीजालमालिना
     कामगेन विचित्रेण दिव्यगन्धवता तथा
 32 उवाच चैनं विप्रर्षिं विमानं कर्मभिर जितम
     समुपारॊह संसिद्धिं पराप्तॊ ऽसि परमां मुने
 33 तम एवं वादिनम ऋषिर देवदूतम उवाच ह
     इच्छामि भवता परॊक्तान गुणान सवर्गनिवासिनाम
 34 के गुणास तत्र वसतां किं तपॊ कश च निश्चयः
     सवर्गे सवर्गसुखं किं च दॊषॊ वा देवदूतक
 35 सतां सप्त वदं मित्रम आहुः सन्तः कुलॊचिताः
     मित्रतां च पुरस्कृत्य पृच्छामि तवाम अहं विभॊ
 36 यद अत्र तथ्यं पथ्यं च तद वरवीह्य अविचारयन
     शरुत्वा तथा करिष्यामि वयवसायं गिरा तव
  1 [y]
      vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā
      kasmai dattaś ca bhagavan vidhinā kena cāttha me
  2 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ
      saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ
  3 [vyāsa]
      śiloñcha vṛttir dharmātmā mudgalaḥ saṃśitavrataḥ
      āsīd rājan kurukṣetre satyavāg anasūyakaḥ
  4 atithivratī kriyāvāṃś ca kāpotīṃ vṛttim āsthitaḥ
      satram iṣṭī kṛtaṃ nāma samupāste mahātapāḥ
  5 saputradāro hi muniḥ pakṣāhāro babhūva saḥ
      kapota vṛttyā pakṣeṇa vrīhi droṇam upārjayat
  6 darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ
      devatātithiśeṣeṇa kurute dehayāpanam
  7 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaṇeśvaraḥ
      patyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi
  8 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ
      atithibhyo dadāv annaṃ prahṛṣṭenāntarātmanā
  9 vrīhi droṇasya tad aho dadato 'nnaṃ mahātmanaḥ
      śiṣṭaṃ mātsarya hīnasya vardhaty atithidarśanāt
  10 tac chatāny api buñjanti brāhmaṇānāṃ manīṣiṇām
     munes tyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati
 11 taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam
     durvāsā nṛpa dig vāsās tam athābhyājagāma ha
 12 bibhrac cāniyataṃ veṣam unmatta iva pāṇḍava
     vikacaḥ paruṣā vāco vyāharan vividhā muniḥ
 13 abhigamyātha taṃ vipram uvāca munisattamaḥ
     annārthinam anuprāptaṃ viddhi māṃ munisattama
 14 svāgataṃ te 'stv iti muniṃ mudgalaḥ pratyabhāṣata
     pādyam ācamanīyaṃ ca prativedyānnam uttamam
 15 prādāt sa tapasopāttaṃ kṣudhitāyātithi vratī
     unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ
 16 tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ
     bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ
 17 buktā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ
     athānulilipe 'ṅgāni jagāma ca yathāgatam
 18 evaṃ dvitīye saṃprāpte parvakāle manīṣiṇaḥ
     āgamya bubbhuje sarvam annam uñchopajīvinaḥ
 19 nirāhāras tu sa munir uñcham ārjayate punaḥ
     na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā
 20 na krodho na ca mātsaryaṃ nāvamāno na saṃbhramaḥ
     saputradāram uñchantam āviśeśa dvijottamam
 21 tathā tam uñchadharmāṇaṃ durvāsā munisattamam
     upatasthe yathākālaṃ ṣaṭ kṛtvaḥ kṛtaniścayaḥ
 22 na cāsya mānasaṃ kiṃ cid vikāraṃ dadṛśe muniḥ
     śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ
 23 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā
     tvatsamo nāsti loke 'smin dātā mātsarya varjitaḥ
 24 kṣud dharmasaṃjñāṃ praṇudaty ādatte dhairyam eva ca
     viṣayānusāriṇī jihvā karṣaty eva rasān prati
 25 āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam
     manaso cendriyāṇāṃ cāpy aikāgryaṃ niścitaṃ tapaḥ
 26 śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā
     tat sarvaṃ bhavatā sādho yathāvad upapāditam
 27 prītāḥ smo 'nugṛhītāś ca sametya bhavatā saha
     indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ
 28 dayā satyaṃ ca dharmaś ca tvayi sarvaṃ pratiṣṭhitam
     jitās te karmabhir lokāḥ prāpo 'si paramāṃ gatim
 29 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ
     saśarīro bhavān gantā svargaṃ sucaritavrata
 30 ity evaṃ vadatas tasya tadā durvāsaso muneḥ
     devadūto vimānena mudgalaṃ pratyupasthitaḥ
 31 haṃsasārasayuktena kiṅkiṇījālamālinā
     kāmagena vicitreṇa divyagandhavatā tathā
 32 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam
     samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune
 33 tam evaṃ vādinam ṛṣir devadūtam uvāca ha
     icchāmi bhavatā proktān guṇān svarganivāsinām
 34 ke guṇās tatra vasatāṃ kiṃ tapo kaś ca niścayaḥ
     svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka
 35 satāṃ sapta vadaṃ mitram āhuḥ santaḥ kulocitāḥ
     mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho
 36 yad atra tathyaṃ pathyaṃ ca tad vravīhy avicārayan
     śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava


Next: Chapter 247