Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 245

  1 [वै]
      वने निवसतां तेषां पाण्डवानां महात्मनाम
      वर्षाण्य एकादशातीयुः कृच्छ्रेण भरतर्षभ
  2 फलमूलाशनास ते हि सुखार्हा दुःखम उत्तमम
      पराप्तकालम अनुध्यान्तः सेहुर उत्तमपूरुषाः
  3 युधिष्ठिरस तु राजर्षिर आत्मकर्मापराधजम
      चिन्तयन स महाबाहुर भरातॄणां दुःखम उत्तमम
  4 न सुष्वाप सुखं राजा हृदि शल्यैर इवार्पितैः
      दौरात्म्यम अनुपश्यंस तत काले दयूतॊद्भवस्य हि
  5 संस्मरन परुषा वाचः सूतपुत्रस्य पाण्डवः
      निःश्वासपरमॊ दीनॊ बिभ्रत कॊपविषं महत
  6 अर्जुनॊ यमजौ चॊभौ दरौपदी च यशस्विनी
      स च भीमॊ महातेजाः सर्वेषाम उत्तमॊ बली
      युधिष्ठिरम उदीक्षन्तः सेहुर दुःखम अनुत्तमम
  7 अवशिष्टम अल्पकालं मन्वानाः पुरुषर्षभाः
      वपुर अन्यद इवाकार्षुर उत्साहामर्श चेष्टितैः
  8 कस्य चित तव अथ कालस्य वयासः सत्यवती सुतः
      आजगाम महायॊगी पाण्डवान अवलॊककः
  9 तम आगतम अभिप्रेक्ष्य कुन्तीपुत्रॊ युधिष्ठिरः
      परत्युद्गम्य महात्मानं परत्यगृह्णाद यथाविधि
  10 तम आसीनम उपासीनः शुश्रूषुर नियतेन्द्रियः
     तॊषयन परणिपातेन वयासं पाण्डवनन्दनः
 11 तान अवेक्ष्य कृशान पौत्रान वने वन्येन जीवतः
     महर्षिर अनुकम्पार्थम अब्रवीद बाष्पगद्गदम
 12 युधिष्ठिर महाबाहॊ शृणु धर्मभृतां वर
     नातप्त तपसः पुत्र पराप्नुवन्ति महत सुखम
 13 सुखदुःखे हि पुरुषः पर्यायेणॊपसेवते
     नात्यन्तम असुखं कश चित पराप्नॊति पुरुषर्षभ
 14 परज्ञावांस तव एव पुरुषः संयुक्तः परया धिया
     उदयास्तमयज्ञॊ हि न शॊचति न हृष्यति
 15 सुखम आपतितं सेवेद दुःखम आपतितं सहेत
     कालप्राप्तम उपासीत सस्यानाम इव कर्षकः
 16 तपसॊ हि परं नास्ति तपसा विन्दते महत
     नासाध्यं तपसः किं चिद इति बुध्यस्व भारत
 17 सत्यम आर्जवम अक्रॊधः संविभागॊ दमः शमः
     अनसूया विहिंसा च शौचम इन्द्रियसंयमः
     साधनानि महाराज नराणां पुण्यकर्मणाम
 18 अधर्मरुचयॊ मूढास तिर्यग्गतिपरायणाः
     कृच्छ्रां यॊनिम अनुप्राप्य न सुखं विन्दते जनाः
 19 इह यत करियते कर्म तत्परत्रॊपभुज्यते
     तस्माच छरीरं युञ्जीत तपसा नियमेन च
 20 यथाशक्ति परयच्छेच च संपूज्याभिप्रणम्य च
     काले पात्रे च हृष्टात्मा राजन विगतमत्सरः
 21 सत्यवादी लभेतायुर अनायासम अथार्जवी
     अक्रॊधनॊ ऽनसूयश च निर्वृतिं लभते पराम
 22 दान्तः शम परः शश्वत परिक्लेशं न विन्दति
     न च तप्यति दान्तात्मा दृष्ट्वा परगतां शरियम
 23 संविभक्ता च दाता च भॊगवान सुखवान नरः
     भवत्य अहिंसकश चैव परमारॊग्यम अश्नुते
 24 मान्यान मानयिता जन्म कुले महति विन्दति
     वयसनैर न तु संयॊगं पराप्नॊति विजितेन्द्रियः
 25 शुभानुशय बुद्धिर हि संयुक्तः कालधर्मणा
     परादुर्भवति तद यॊगात कल्याण मतिर एव सः
 26 [य]
     भगवन दानधर्माणं तपसॊ वा महामुने
     किं सविद बहुगुणं परेत्य किं वा दुष्करम उच्यते
 27 [वयास]
     दानान न दुष्करतरं पृथिव्याम अस्ति किं चन
     अर्थे हि महती तृष्णा स च दुःखेन लभ्यते
 28 परित्यज्य रियान पराकान धर्मार्थं हि महाहवम
     परविशन्ति नरा वीराः समुद्रम अटवीं तथा
 29 कृषिगॊरक्ष्यम इत्य एके परतिपद्यन्ति मानवाः
     पुरुषाः परेष्यताम एके निर्गच्छन्ति धनार्थिनः
 30 तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः
     न दुष्करतरं दानात तस्माद दानं मतं मम
 31 विशेषस तव अत्र विज्ञेयॊ नयायेनॊपार्जितं धनम
     पात्रे देशे च काले च साधुभ्यः परतिपादयेत
 32 अन्याय समुपात्तेन दानधर्मॊ धनेन यः
     करियते न स कर्तारं तरायते महतॊ भयात
 33 पात्रे दानं सवल्पम अपि काले दत्तं युधिष्ठिर
     मनसा सुविशुद्धेन परेत्यानन्त फलं समृतम
 34 अताप्य उदाहरन्तीमम इतिहासं पुरातनम
     वरीहि दरॊण परित्यागाद यत फलं पराप मुद्गलः
  1 [vai]
      vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām
      varṣāṇy ekādaśātīyuḥ kṛcchreṇa bharatarṣabha
  2 phalamūlāśanās te hi sukhārhā duḥkham uttamam
      prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ
  3 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam
      cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam
  4 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ
      daurātmyam anupaśyaṃs tat kāle dyūtodbhavasya hi
  5 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ
      niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat
  6 arjuno yamajau cobhau draupadī ca yaśasvinī
      sa ca bhīmo mahātejāḥ sarveṣām uttamo balī
      yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam
  7 avaśiṣṭam alpakālaṃ manvānāḥ puruṣarṣabhāḥ
      vapur anyad ivākārṣur utsāhāmarśa ceṣṭitaiḥ
  8 kasya cit tv atha kālasya vyāsaḥ satyavatī sutaḥ
      ājagāma mahāyogī pāṇḍavān avalokakaḥ
  9 tam āgatam abhiprekṣya kuntīputro yudhiṣṭhiraḥ
      pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi
  10 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ
     toṣayan praṇipātena vyāsaṃ pāṇḍavanandanaḥ
 11 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ
     maharṣir anukampārtham abravīd bāṣpagadgadam
 12 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara
     nātapta tapasaḥ putra prāpnuvanti mahat sukham
 13 sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate
     nātyantam asukhaṃ kaś cit prāpnoti puruṣarṣabha
 14 prajñāvāṃs tv eva puruṣaḥ saṃyuktaḥ parayā dhiyā
     udayāstamayajño hi na śocati na hṛṣyati
 15 sukham āpatitaṃ seved duḥkham āpatitaṃ sahet
     kālaprāptam upāsīta sasyānām iva karṣakaḥ
 16 tapaso hi paraṃ nāsti tapasā vindate mahat
     nāsādhyaṃ tapasaḥ kiṃ cid iti budhyasva bhārata
 17 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ
     anasūyā vihiṃsā ca śaucam indriyasaṃyamaḥ
     sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām
 18 adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ
     kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ
 19 iha yat kriyate karma tatparatropabhujyate
     tasmāc charīraṃ yuñjīta tapasā niyamena ca
 20 yathāśakti prayacchec ca saṃpūjyābhipraṇamya ca
     kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ
 21 satyavādī labhetāyur anāyāsam athārjavī
     akrodhano 'nasūyaś ca nirvṛtiṃ labhate parām
 22 dāntaḥ śama paraḥ śaśvat parikleśaṃ na vindati
     na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam
 23 saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ
     bhavaty ahiṃsakaś caiva paramārogyam aśnute
 24 mānyān mānayitā janma kule mahati vindati
     vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ
 25 śubhānuśaya buddhir hi saṃyuktaḥ kāladharmaṇā
     prādurbhavati tad yogāt kalyāṇa matir eva saḥ
 26 [y]
     bhagavan dānadharmāṇaṃ tapaso vā mahāmune
     kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate
 27 [vyāsa]
     dānān na duṣkarataraṃ pṛthivyām asti kiṃ cana
     arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate
 28 parityajya riyān prākān dharmārthaṃ hi mahāhavam
     praviśanti narā vīrāḥ samudram aṭavīṃ tathā
 29 kṛṣigorakṣyam ity eke pratipadyanti mānavāḥ
     puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ
 30 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ
     na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama
 31 viśeṣas tv atra vijñeyo nyāyenopārjitaṃ dhanam
     pātre deśe ca kāle ca sādhubhyaḥ pratipādayet
 32 anyāya samupāttena dānadharmo dhanena yaḥ
     kriyate na sa kartāraṃ trāyate mahato bhayāt
 33 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira
     manasā suviśuddhena pretyānanta phalaṃ smṛtam
 34 atāpy udāharantīmam itihāsaṃ purātanam
     vrīhi droṇa parityāgād yat phalaṃ prāpa mudgalaḥ


Next: Chapter 246