Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 63

  1 [कर्ण]
      तरयः किलेमे अधना भवन्ति; दासः शिष्यश चास्वतन्त्रा च नारी
      दासस्य पत्नी तवं धनम अस्य भद्रे; हीनेश्वरा दासधनं च दासी
  2 परविश्य सा नः परिचारैर भजस्व; तत ते कार्यं शिष्टम आवेश्य वेश्म
      ईशाः सम सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः
  3 अन्यं वृणीष्व पतिम आशु भामिनि; यस्माद दास्यं न लभसे देवनेन
      अनवद्या वै पतिषु कामवृत्तिर; नित्यं दास्ये विदितं वै तवास्तु
  4 पराजितॊ नकुलॊ भीमसेनॊ; युधिष्ठिरः सहदेवॊ ऽरजुनश च
      दासी भूता परविश याज्ञसेनि; पराजितास ते पतयॊ न सन्ति
  5 परयॊजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः
      पाञ्चाल्यस्य दरुपदस्यात्मजाम इमां; सभामध्ये यॊ ऽतिदेवीद गलहेषु
  6 [व]
      तद वै शरुत्वा भीमसेनॊ ऽतय अमर्षी; भृशं निशश्वास तदार्तरूपः
      राजानुगॊ धर्मपाशानुबद्धॊ; दहन्न इवैनं कॊपविरक्त दृष्टिः
  7 [भम]
      नाहं कुप्ये सूतपुत्रस्य राजन्न; एष सत्यं दासधर्मः परविष्टः
      किं विद्विषॊ वाद्य मां धारयेयुर; नादेवीस तवं यद्य अनया नरेन्द्र
  8 [वै]
      राधेयस्य वचॊ शरुत्वा राजा दुर्यॊधनस तदा
      युधिष्ठिरम उवाचेदं तूष्णींभूतम अचेतसम
  9 भीमार्जुनौ यमौ चैव सथितौ ते नृपशासने
      परश्नं परब्रूहि कृष्णां तवम अजितां यदि मन्यसे
  10 एवम उक्त्वा स कौन्तेयम अपॊह्य वसनं सवकम
     समयन्न इवैक्षत पाञ्चालीम ऐश्वर्यमदमॊहितः
 11 कदली दण्डसदृशं सर्वलक्षणपूजितम
     गजहस्तप्रतीकाशं वज्रप्रतिम गौरवम
 12 अभ्युत्स्मयित्वा राधेयं भीमम आधर्षयन्न इव
     दरौपद्याः परेक्षमाणायाः सव्यम ऊरुम अदर्शयत
 13 वृकॊदरस तद आलॊक्य नेत्रे उत्फाल्य लॊहिते
     परॊवाच राजमध्ये तं सभां विश्रावयन्न इव
 14 पितृभिः सह सालॊक्यं मा सम गच्छेद वृकॊदरः
     यद्य एतम ऊरुं गदया न भिन्द्यां ते महाहवे
 15 करुद्धस्य तस्य सरॊतॊभ्यः सर्वेभ्यः पावकार्चिषः
     वृक्षस्येव विनिश्चेरुः कॊटरेभ्यः परदह्यतः
 16 [वि]
     परं भयं पश्यत भीमसेनाद; बुध्यध्वं राज्ञॊ वरुणस्येव पाशात
     दैवेरितॊ नूनम अयं पुरस्तात; परॊ ऽनयॊ भरतेषूदपादि
 17 अति दयूतं कृतम इदं धार्तराष्ट्रा; ये ऽसयां सत्रियं विवदध्वं सभायाम
     यॊगक्षेमॊ दृश्यते वॊ महाभयः; पापान मन्त्रान कुरवॊ मन्त्रयन्ति
 18 इमं धर्मं कुरवॊ जानताशु; दुर्दृष्टे ऽसमिन परिषत संप्रदुष्येत
     इमां चेत पूर्वं कितवॊ ऽगलहीष्यद; ईशॊ ऽभविष्यद अपराजितात्मा
 19 सवप्ने यथैतद धि धनं जितं सयात; तद एवं मन्ये यस्य दीव्यत्य अनीशः
     गान्धारि पुत्रस्य वचॊ निशम्य; धर्माद अस्मात कुरवॊ मापयात
 20 [दुर]
     भीमस्य वाक्ये तद्वद एवार्जुनस्य; सथितॊ ऽहं वै यमयॊश चैवम एव
     युधिष्ठिरं चेत परवदन्त्य अनीशम; अथॊ दास्यान मॊक्ष्यसे याज्ञसेनि
 21 [अर]
     ईशॊ राजा पूर्वम आसीद गलहे; नः कुन्तीपुत्रॊ धर्मराजॊ महात्मा
     ईशस तव अयं कस्य पराजितात्मा; तज जानीध्वं कुरवः सर्व एव
 22 [व]
     ततॊ राज्ञॊ धृतराष्ट्रस्य गेहे; गॊमायुर उच्चैर वयाहरद अग्निहॊत्रे
     तं रासभाः परत्यभाषन्त राजन; समन्ततः पक्षिणश चैव रौद्राः
 23 तं च शब्दं विदुरस तत्त्ववेदी; शुश्राव घॊरं सुबलात्मजा च
     भीष्मद्रॊणौ गौतमश चापि विद्वान; सवस्ति सवस्तीत्य अपि चैवाहुर उच्चैः
 24 ततॊ गान्धारी विदुरश चैव विद्वांस; तम उत्पातं घॊरम आलक्ष्य राज्ञे
     निवेदयाम आसतुर आर्तवत तदा; ततॊ राजा वाक्यम इदं बभाषे
 25 हतॊ ऽसि दुर्यॊधन मन्दबुद्धे; यस तवं सभायां कुरुपुंगवानाम
     सत्रियं समाभाषसि दुर्विनीत; विशेषतॊ दरौपदीं धर्मपत्नीम
 26 एवम उक्त्वा धृतराष्ट्रॊ मनीषी; हितान्वेषी बान्धवानाम अपायात
     कृष्णां पाञ्चालीम अब्रवीत सान्त्वपूर्वं; विमृश्यैतत परज्ञया तत्त्वबुद्धिः
 27 [ध]
     वरं वृणीष्व पाञ्चालि मत्तॊ यद अभिकाङ्क्षसि
     वधूनां हि विशिष्टा मे तवं धर्मपरमा सती
 28 [दर]
     ददासि चेद वरं मह्यं वृणॊमि भरतर्षभ
     सर्वधर्मानुगः शरीमान अदासॊ ऽसतु युधिष्ठिरः
 29 मनस्विनम अजानन्तॊ मा वै बरूयुः कुमारकाः
     एष वै दासपुत्रेति परतिविन्ध्यं तम आगतम
 30 राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान कव चित
     लालितॊ दासपुत्रत्वं पश्यन नश्येद धि भारत
 31 [ध]
     दवितीयं ते वरं भद्रे ददामि वरयस्व माम
     मनॊ हि मे वितरति नैकं तवं वरम अर्हसि
 32 [दर]
     सरथौ सधनुष्कौ च भीमसेनधनंजयौ
     नकुलं सहदेवं च दवितीयं वरये वयम
 33 [ध]
     तृतीयं वरयास्मत्तॊ नासि दवाभ्यां सुसत कृता
     तवं हि सर्वस्नुषाणां मे शरेयसी धर्मचारिणी
 34 [दर]
     लॊभॊ धर्मस्य नाशाय भगवन नाहम उत्सहे
     अनर्हा वरम आदातुं तृतीयं राजसत्तम
 35 एकम आहुर वैश्य वरं दवौ तु कषत्रस्त्रिया वरौ
     तरयस तु राज्ञॊ राजेन्द्र बराह्मणस्य शतं वराः
 36 पापीयांस इमे भूत्वा संतीर्णाः पतयॊ मम
     वेत्स्यन्ति चैव भद्राणि राजन पुण्येन कर्मणा
  1 [karṇa]
      trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī
      dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī
  2 praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma
      īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ
  3 anyaṃ vṛṇīṣva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena
      anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu
  4 parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca
      dāsī bhūtā praviśa yājñaseni; parājitās te patayo na santi
  5 prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ
      pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu
  6 [v]
      tad vai śrutvā bhīmaseno 'ty amarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ
      rājānugo dharmapāśānubaddho; dahann ivainaṃ kopavirakta dṛṣṭiḥ
  7 [bhm]
      nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ
      kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra
  8 [vai]
      rādheyasya vaco śrutvā rājā duryodhanas tadā
      yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam
  9 bhīmārjunau yamau caiva sthitau te nṛpaśāsane
      praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase
  10 evam uktvā sa kaunteyam apohya vasanaṃ svakam
     smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ
 11 kadalī daṇḍasadṛśaṃ sarvalakṣaṇapūjitam
     gajahastapratīkāśaṃ vajrapratima gauravam
 12 abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva
     draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat
 13 vṛkodaras tad ālokya netre utphālya lohite
     provāca rājamadhye taṃ sabhāṃ viśrāvayann iva
 14 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ
     yady etam ūruṃ gadayā na bhindyāṃ te mahāhave
 15 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ
     vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ
 16 [vi]
     paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt
     daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi
 17 ati dyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām
     yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti
 18 imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet
     imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā
 19 svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ
     gāndhāri putrasya vaco niśamya; dharmād asmāt kuravo māpayāta
 20 [dur]
     bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva
     yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni
 21 [ar]
     īśo rājā pūrvam āsīd glahe; naḥ kuntīputro dharmarājo mahātmā
     īśas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva
 22 [v]
     tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre
     taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ
 23 taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca
     bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ
 24 tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe
     nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe
 25 hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām
     striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm
 26 evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt
     kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhiḥ
 27 [dh]
     varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi
     vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī
 28 [dra]
     dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha
     sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ
 29 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ
     eṣa vai dāsaputreti prativindhyaṃ tam āgatam
 30 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit
     lālito dāsaputratvaṃ paśyan naśyed dhi bhārata
 31 [dh]
     dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām
     mano hi me vitarati naikaṃ tvaṃ varam arhasi
 32 [dra]
     sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau
     nakulaṃ sahadevaṃ ca dvitīyaṃ varaye vayam
 33 [dh]
     tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susat kṛtā
     tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī
 34 [dra]
     lobho dharmasya nāśāya bhagavan nāham utsahe
     anarhā varam ādātuṃ tṛtīyaṃ rājasattama
 35 ekam āhur vaiśya varaṃ dvau tu kṣatrastriyā varau
     trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ
 36 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama
     vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā


Next: Chapter 64