Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 62

  1 [दरौ]
      पुरस्तात करणीयं मे न कृतं कार्यम उत्तरम
      विह्वलास्मि कृतानेन कर्षता बलिना बलात
  2 अभिवादं करॊम्य एषां गुरूणां कुरुसंसदि
      न मे सयाद अपराधॊ ऽयं यद इदं न कृतं मया
  3 [वै]
      सा तेन च समुद्धूता दुःखेन च तपस्विनी
      पतिता विललापेदं सभायाम अतथॊचिता
  4 [दरौ]
      सवयंवरे यास्मि नृपैर दृष्टा रङ्गे समागतैः
      न दृष्टपूर्वा चान्यत्र साहम अद्य सभां गता
  5 यां न वायुर न चादित्यॊ दृष्टवन्तौ पुरा गृहे
      साहम अद्य सभामध्ये दृश्यामि कुरुसंसदि
  6 यां न मृष्यन्ति वातेन सपृश्यमानां पुरा गृहे
      सपृश्यमानां सहन्ते ऽदय पाण्डवास तां दुरात्मना
  7 मृष्यन्ते कुरवश चेमे मन्ये कालस्य पर्ययम
      सनुषां दुहितरं चैव कलिश्यमानाम अनर्हतीम
  8 किं तव अतः कृपणं भूयॊ यद अहं सत्री सती शुभा
      सभामध्यं विगाहे ऽदय कव नु धर्मॊ महीक्षिताम
  9 धर्म्याः सत्रियः सभां पूर्वं न नयन्तीति नः शरुतम
      स नष्टः कौरवेयेषु पूर्वॊ धर्मः सनातनः
  10 कथं हि भार्या पाण्डूनां पार्षतस्य सवसा सती
     वासुदेवस्य च सखी पार्थिवानां सभाम इयाम
 11 ताम इमां धर्मराजस्य भार्यां सदृशवर्णजाम
     बरूत दासीम अदासीं वा तत करिष्यामि कौरवाः
 12 अयं हि मां दृढं कषुद्रः कौरवाणां यशॊहरः
     कलिश्नाति नाहं तत सॊढुं चिरं शक्ष्यामि कौरवाः
 13 जितां वाप्य अजितां वापि मन्यध्वं वा यथा नृपाः
     तथा परत्युक्तम इच्छामि तत करिष्यामि कौरवाः
 14 [भस]
     उक्तवान अस्मि कल्याणि धर्मस्य तु परां गतिम
     लॊके न शक्यते गन्तुम अपि विप्रैर महात्मभिः
 15 बलवांस तु यथा धर्मं लॊके पश्यति पूरुषः
     स धर्मॊ धर्मवेलायां भवत्य अभिहितः परैः
 16 न विवेक्तुं च ते परश्नम एतं शक्नॊमि निश्चयात
     सूक्ष्मत्वाद गहनत्वाच च कार्यस्यास्य च गौरवात
 17 नूनम अन्तः कुलस्यास्य भविता नचिराद इव
     तथा हि कुरवः सर्वे लॊभमॊहपरायणाः
 18 कुलेषु जाताः कल्याणि वयसनाभ्याहता भृशम
     धर्म्यान मार्गान न चयवन्ते यथा नस तवं वधूः सथिता
 19 उपपन्नं च पाञ्चालि तवेदं वृत्तम ईदृशम
     यत कृच्छ्रम अपि संप्राप्ता धर्मम एवान्ववेक्षसे
 20 एते दरॊणादयश चैव वृद्धा धर्मविदॊ जनाः
     शून्यैः शरीरैस तिष्ठन्ति गतासव इवानताः
 21 युधिष्ठिरस तु परश्ने ऽसमिन परमाणम इति मे मतिः
     अजितां वा जितां वापि सवयं वयाहर्तुम अर्हति
 22 [व]
     तथा तु दृष्ट्वा बहु तत तद एवं; रॊरूयमाणां कुररीम इवार्ताम
     नॊचुर वचः साध्व अथ वाप्य असाधु; महीक्षितॊ धार्तराष्ट्रस्य भीताः
 23 दृष्ट्वा तु तान पार्थिव पुत्रपौत्रांस; तूष्णींभूतान धृतराष्ट्रस्य पुत्रः
     समयन्न इवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम
 24 तिष्ठत्व अयं परश्न उदारसत्त्वे; भीमे ऽरजुने सहदेवे तथैव
     पत्यौ च ते नकुले याज्ञसेनि; वदन्त्व एते वचनं तवत परसूतम
 25 अनीश्वरं विब्रुवन्त्व आर्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतॊः
     कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि तवं मॊक्ष्यसे दासभावात
 26 धर्मे सथितॊ धर्मराजॊ महात्मा; सवयं चेदं कथयत्व इन्द्रकल्पः
     ईशॊ वा ते यद्य अनीशॊ ऽथ वैष; वाक्याद अस्य कषिप्रम एकं भजस्व
 27 सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास तवैव
     न विब्रुवन्त्य आर्य सत्त्वा यथावत; पतींश च ते समवेक्ष्याल्प भाग्यान
 28 [व]
     ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे परशशंसुस तदॊच्चैः
     चेलावेधांश चापि चक्रुर नदन्तॊ; हाहेत्य आसीद अपि चैवात्र नादः
     सर्वे चासन पार्थिवाः परीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः
 29 युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः
     किं नु वक्ष्यति धर्मज्ञ इति साची कृताननाः
 30 किं नु वक्ष्यति बीभत्सुर अजितॊ युधि पाण्डवः
     भीमसेनॊ यमौ चेति भृशं कौतूहलान्विताः
 31 तस्मिन्न उपरते शब्दे भीमसेनॊ ऽबरवीद इदम
     परगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम
 32 यद्य एष गुरुर अस्माकं धर्मराजॊ युधिष्ठिरः
     न परभुः सयात कुलस्यास्य न वयं मर्षयेमहि
 33 ईशॊ नः पुण्यतपसां पराणानाम अपि चेश्वरः
     मन्यते जितम आत्मानं यद्य एष विजिता वयम
 34 न हि मुच्येत जीवन मे पदा भूमिम उपस्पृशन
     मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजान इमान
 35 पश्यध्वम आयतौ वृत्तौ भुजौ मे परिघाव इव
     नैतयॊर अन्तरं पराप्य मुच्येतापि शतक्रतुः
 36 धर्मपाशसितस तव एवं नाधिगच्छामि संकटम
     गौरवेण निरुद्धश च निग्रहाद अर्जुनस्य च
 37 धर्मराज निसृष्टस तु सिंहः कषुद्रमृगान इव
     धार्तराष्ट्रान इमान पापान निष्पिषेयं तलासिभिः
 38 तम उवाच तदा भीष्मॊ दरॊणॊ विदुर एव च
     कषम्यताम एवम इत्य एवं सर्वं संभवति तवयि
  1 [drau]
      purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram
      vihvalāsmi kṛtānena karṣatā balinā balāt
  2 abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi
      na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā
  3 [vai]
      sā tena ca samuddhūtā duḥkhena ca tapasvinī
      patitā vilalāpedaṃ sabhāyām atathocitā
  4 [drau]
      svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ
      na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā
  5 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe
      sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi
  6 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe
      spṛśyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā
  7 mṛṣyante kuravaś ceme manye kālasya paryayam
      snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm
  8 kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā
      sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām
  9 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam
      sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ
  10 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī
     vāsudevasya ca sakhī pārthivānāṃ sabhām iyām
 11 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām
     brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ
 12 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ
     kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ
 13 jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ
     tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ
 14 [bhs]
     uktavān asmi kalyāṇi dharmasya tu parāṃ gatim
     loke na śakyate gantum api viprair mahātmabhiḥ
 15 balavāṃs tu yathā dharmaṃ loke paśyati pūruṣaḥ
     sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ
 16 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt
     sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt
 17 nūnam antaḥ kulasyāsya bhavitā nacirād iva
     tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
 18 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam
     dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā
 19 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam
     yat kṛcchram api saṃprāptā dharmam evānvavekṣase
 20 ete droṇādayaś caiva vṛddhā dharmavido janāḥ
     śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ
 21 yudhiṣṭhiras tu praśne 'smin pramāṇam iti me matiḥ
     ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati
 22 [v]
     tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām
     nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ
 23 dṛṣṭvā tu tān pārthiva putrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ
     smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm
 24 tiṣṭhatv ayaṃ praśna udārasattve; bhīme 'rjune sahadeve tathaiva
     patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvat prasūtam
 25 anīśvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ
     kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt
 26 dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ
     īśo vā te yady anīśo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva
 27 sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva
     na vibruvanty ārya sattvā yathāvat; patīṃś ca te samavekṣyālpa bhāgyān
 28 [v]
     tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ
     celāvedhāṃś cāpi cakrur nadanto; hāhety āsīd api caivātra nādaḥ
     sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ
 29 yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ
     kiṃ nu vakṣyati dharmajña iti sācī kṛtānanāḥ
 30 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ
     bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ
 31 tasminn uparate śabde bhīmaseno 'bravīd idam
     pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam
 32 yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ
     na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi
 33 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ
     manyate jitam ātmānaṃ yady eṣa vijitā vayam
 34 na hi mucyeta jīvan me padā bhūmim upaspṛśan
     martyadharmā parāmṛśya pāñcālyā mūrdhajān imān
 35 paśyadhvam āyatau vṛttau bhujau me parighāv iva
     naitayor antaraṃ prāpya mucyetāpi śatakratuḥ
 36 dharmapāśasitas tv evaṃ nādhigacchāmi saṃkaṭam
     gauraveṇa niruddhaś ca nigrahād arjunasya ca
 37 dharmarāja nisṛṣṭas tu siṃhaḥ kṣudramṛgān iva
     dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ
 38 tam uvāca tadā bhīṣmo droṇo vidura eva ca
     kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi


Next: Chapter 63