Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 13

  1 [क]
      सर्वैर गुणैर महाराज राजसूयं तवम अर्हसि
      जानतस तव एव ते सर्वं किं चिद वक्ष्यामि भारत
  2 जामदग्न्येन रामेण कषत्रं यद अवशेषितम
      तस्माद अवरजं लॊके यद इदं कषत्रसंज्ञितम
  3 कृतॊ ऽयं कुलसंकल्पः कषत्रियैर वसुधाधिप
      निदेशवाग्भिस तत ते ह विदितं भरतर्षभ
  4 ऐलस्येक्ष्वाकु वंशस्य परकृतिं परिचक्षते
      राजानः शरेणि बद्धाश च ततॊ ऽनये कषत्रिया भुवि
  5 ऐल वंश्यास तु ये राजंस तथैवेक्ष्वाकवॊ नृपाः
      तानि चैकशतं विद्धि कुलानि भरतर्षभ
  6 ययातेस तव एव भॊजानां विस्तरॊ ऽतिगुणॊ महान
      भजते च महाराज विस्तरः स चतुर्दशम
  7 तेषां तथैव तां लक्ष्मीं सर्वक्षत्रम उपासते
      सॊ ऽवनीं मध्यमां भुक्त्वा मिथॊ भेदेष्व अमन्यत
  8 चतुर्युस तव अपरॊ राजा यस्मिन्न एकशतॊ ऽभवत
      स साम्राज्यं जरासंधः पराप्तॊ भवति यॊनितः
  9 तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः
      राजन सेनापतिर जातः शिशुपालः परतापवान
  10 तम एव च महाराज शिष्यवत समुपस्थितः
     वक्रः करूषाधिपतिर माया यॊधी महाबलः
 11 अपरौ च महावीर्यौ महात्मानौ समाश्रितौ
     जरासंधं महावीर्यं तौ हंसडिभकाव उभौ
 12 दन्तवक्रः करूषश च कलभॊ मेघवाहनः
     मूर्ध्ना दिव्यं मणिं बिभ्रद यं तं भूतमणिं विदुः
 13 मुरं च नरकं चैव शास्ति यॊ यवनाधिपौ
     अपर्यन्त बलॊ राजा परतीच्यां वरुणॊ यथा
 14 भगदत्तॊ महाराज वृद्धस तव पितुः सखा
     स वाचा परणतस तस्य कर्मणा चैव भारत
 15 सनेहबद्धस तु पितृवन मनसा भक्तिमांस तवयि
     परतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यॊ नृपः
 16 मातुलॊ भवतः शूरः पुरुजित कुन्तिवर्धनः
     स ते संनतिमान एकः सनेहतः शत्रुतापनः
 17 जरासंधं गतस तव एवं पुरा यॊ न मया हतः
     पुरुषॊत्तम विज्ञातॊ यॊ ऽसौ चेदिषु दुर्मतिः
 18 आत्मानं परतिजानाति लॊके ऽसमिन पुरुषॊत्तमम
     आदत्ते सततं मॊहाद यः स चिह्नं च मामकम
 19 वङ्ग पुण्ड्र किरातेषु राजा बलसमन्वितः
     पौण्ड्रकॊ वासुदेवेति यॊ ऽसौ लॊकेषु विश्रुतः
 20 चतुर्युः स महाराज भॊज इन्द्र सखॊ बली
     विद्या बलाद यॊ वयजयत पाण्ड्य करथक कैशिकान
 21 भराता यस्याहृतिः शूरॊ जामदग्न्य समॊ युधि
     स भक्तॊ मागधं राजा भीष्मकः परवीरहा
 22 परियाण्य आचरतः परह्वान सदा संबन्धिनः सतः
     भजतॊ न भजत्य अस्मान अप्रियेषु वयवस्थितः
 23 न कुलं न बलं राजन्न अभिजानंस तथात्मनः
     पश्यमानॊ यशॊ दीप्तं जरासंधम उपाश्रितः
 24 उदीच्यभॊजाश च तथा कुलान्य अष्टा दशाभिभॊ
     जरासंध भयाद एव परतीचीं दिशम आश्रिताः
 25 शूरसेना भद्र कारा बॊधाः शाल्वाः पतच चराः
     सुस्थराश च सुकुट्टाश च कुणिन्दाः कुन्तिभिः सह
 26 शाल्वेयानां च राजानः सॊदर्यानुचरैः सह
     दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कॊशलाः
 27 तथॊत्तरां दिशं चापि परित्यज्य भयार्दिताः
     मत्स्याः संन्यस्तपादाश च दक्षिणां दिशम आश्रिताः
 28 तथैव सर्वपाञ्चाला जरासंध भयार्दिताः
     सवराष्ट्रं संपरित्यज्य विद्रुताः सर्वतॊदिशम
 29 कस्य चित तव अथ कालस्य कंसॊ निर्मथ्य बान्धवान
     बार्हद्रथ सुते देव्याव उपागच्छद वृथा मतिः
 30 अस्तिः पराप्तिश च नाम्ना ते सहदेवानुजे ऽबले
     बलेन तेन स जञातीन अभिभूय वृथा मतिः
 31 शरैष्ठ्यं पराप्तः स तस्यासीद अतीवापनयॊ महान
     भॊजराजन्य वृद्धैस तु पीड्यमानैर दुरात्मना
 32 जञातित्राणम अभीप्सद्भिर अस्मत संभावना कृता
     दत्त्वाक्रूराय सुतनुं ताम आहुक सुतां तदा
 33 संकर्षण दवितीयेन जञातिकार्यं मया कृतम
     हतौ कंस सुनामानौ मया रामेण चाप्य उत
 34 भये तु समुपक्रान्ते जरासंधे समुद्यते
     मन्त्रॊ ऽयं मन्त्रितॊ राजन कुलैर अष्टा दशावरैः
 35 अनारमन्तॊ निघ्नन्तॊ महास्त्रैः शतघातिभिः
     न हन्याम वयं तस्य तरिभिर वर्षशतैर बलम
 36 तस्य हय अमरसंकाशौ बलेण बलिनां वरौ
     नामभ्यां हंसडिभकाव इत्य आस्तां यॊधसत्तमौ
 37 ताव उभौ सहितौ वीरौ जरासंधश च वीर्यवान
     तरयस तरयाणां लॊकानां पर्याप्ता इति मे मतिः
 38 न हि केवलम अस्माकं यावन्तॊ ऽनये च पार्थिवाः
     तथैव तेषाम आसीच च बुद्धिर बुद्धिमतां वर
 39 अथ हंस इति खयातः कश चिद आसीन महान नृपः
     स चान्यैः सहितॊ राजन संग्रामे ऽषटा दशावरैः
 40 हतॊ हंस इति परॊक्तम अथ केनापि भारत
     तच छरुत्वा डिभकॊ राजन यमुनाम्भस्य अमज्जत
 41 विना हंसेन लॊके ऽसमिन नाहं जीवितुम उत्सहे
     इत्य एतां मतिम आस्थाय डिभकॊ निधनं गतः
 42 तथा तु डिभकं शरुत्वा हंसः परपुरंजयः
     परपेदे यमुनाम एव सॊ ऽपि तस्यां नयमज्जत
 43 तौ स राजा जरासंधः शरुत्वाप्सु निधनं गतौ
     सवपुरं शूरसेनानां परययौ भरतर्षभ
 44 ततॊ वयम अमित्रघ्न तस्मिन परतिगते नृपे
     पुनर आनन्दिताः सर्वे मथुरायां वसामहे
 45 यदा तव अभ्येत्य पितरं सा वै राजीवलॊचना
     कंस भार्या जरासंधं दुहिता मागधं नृपम
 46 चॊदयत्य एव राजेन्द्र पतिव्यसनदुःखिता
     पतिघ्नं मे जहीत्य एवं पुनः पुनर अरिन दम
 47 ततॊ वयं महाराज तं मन्त्रं पूर्वमन्त्रितम
     संस्मरन्तॊ विमनसॊ वयपयाता नराधिप
 48 पृथक्त्वेन दरुता राजन संक्षिप्य महतीं शरियम
     परपतामॊ भयात तस्य सधन जञातिबान्धवाः
 49 इति संचिन्त्य सर्वे सम परतीचीं दिशम आश्रिताः
     कुश सथलीं पुरीं रम्यां रैवतेनॊपशॊभिताम
 50 पुनर निवेशनं तस्यां कृतवन्तॊ वयं नृप
     तथैव दुर्ग संस्कारं देवैर अपि दुरासदम
 51 सत्रियॊ ऽपि यस्यां युध्येयुः किं पुनर वृष्णिपुंगवाः
     तस्यां वयम अमित्रघ्न निवसामॊ ऽकुतॊभयाः
 52 आलॊक्य गिरिमुख्यं तं माधवी तीर्थम एव च
     माधवाः कुरुशार्दूल परां मुदम अवाप्नुवन
 53 एवं वयं जरासंधाद आदितः कृतकिल्बिषाः
     सामर्थ्यवन्तः संबन्धाद भवन्तं समुपाश्रिताः
 54 तरियॊजनायतं सद्म तरिस्कन्धं यॊजनाद अधि
     यॊजनान्ते शतद्वारं विक्रमक्रमतॊरणम
     अष्टा दशावरैर नद्धं कषत्रियैर युद्धदुर्मदैः
 55 अष्टा दशसहस्राणि वरतानां सन्ति नः कुले
     आहुकस्य शतं पुत्रा एकैकस तरिशतावरः
 56 चारु देष्णः सह भरात्रा चक्रदेवॊ ऽथ सात्यकिः
     अहं च रौहिणेयश च साम्बः शौरि समॊ युधि
 57 एवम एते रथा सप्त राजन्न अन्यान निबॊध मे
     कृतवर्मा अनाधृष्टिः समीकः समितिंजयः
 58 कह्वः शङ्कुर निदान्तश च सप्तैवैते महारथाः
     पुत्रौ चान्धकभॊजस्य वृद्धॊ राजा च ते दश
 59 लॊकसंहनना वीरा वीर्यवन्तॊ महाबलाः
     समरन्तॊ मध्यमं देशं वृष्णिमध्ये गतव्यथाः
 60 स तवं सम्राड गुणैर युक्तः सदा भरतसत्तम
     कषत्रे सम्राजम आत्मानं कर्तुम अर्हसि भारत
 61 न तु शक्यं जरासंधे जीवमाने महाबले
     राजसूयस तवया पराप्तुम एषा राजन मतिर मम
 62 तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे
     कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः
 63 सॊ ऽपि राजा जरासंधॊ यियक्षुर वसुधाधिपैः
     आराध्य हि महादेवं निर्जितास तेन पार्थिवाः
 64 स हि निर्जित्य निर्जित्य पार्थिवान पृतना गतान
     पुरम आनीय बद्ध्वा च चकार पुरुषव्रजम
 65 वयं चैव महाराज जरासंध भयात तदा
     मथुरां संपरित्यज्य गता दवारवतीं पुरीम
 66 यदि तव एनं महाराज यज्ञं पराप्तुम इहेच्छसि
     यतस्व तेषां मॊक्षाय जरासंध वधाय च
 67 समारम्भॊ हि शक्यॊ ऽयं नान्यथा कुरुनन्दन
     राजसूयस्य कार्त्स्न्येन कत्रुं मतिमतां वर
 68 इत्य एषा मे मती राजन यथा वा मन्यसे ऽनघ
     एवंगते ममाचक्ष्व सवयं निश्चित्य हेतुभिः
  1 [k]
      sarvair guṇair mahārāja rājasūyaṃ tvam arhasi
      jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata
  2 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam
      tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam
  3 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa
      nideśavāgbhis tat te ha viditaṃ bharatarṣabha
  4 ailasyekṣvāku vaṃśasya prakṛtiṃ paricakṣate
      rājānaḥ śreṇi baddhāś ca tato 'nye kṣatriyā bhuvi
  5 aila vaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ
      tāni caikaśataṃ viddhi kulāni bharatarṣabha
  6 yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān
      bhajate ca mahārāja vistaraḥ sa caturdaśam
  7 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate
      so 'vanīṃ madhyamāṃ bhuktvā mitho bhedeṣv amanyata
  8 caturyus tv aparo rājā yasminn ekaśato 'bhavat
      sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ
  9 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ
      rājan senāpatir jātaḥ śiśupālaḥ pratāpavān
  10 tam eva ca mahārāja śiṣyavat samupasthitaḥ
     vakraḥ karūṣādhipatir māyā yodhī mahābalaḥ
 11 aparau ca mahāvīryau mahātmānau samāśritau
     jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau
 12 dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ
     mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ
 13 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau
     aparyanta balo rājā pratīcyāṃ varuṇo yathā
 14 bhagadatto mahārāja vṛddhas tava pituḥ sakhā
     sa vācā praṇatas tasya karmaṇā caiva bhārata
 15 snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi
     pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ
 16 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ
     sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ
 17 jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ
     puruṣottama vijñāto yo 'sau cediṣu durmatiḥ
 18 ātmānaṃ pratijānāti loke 'smin puruṣottamam
     ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam
 19 vaṅga puṇḍra kirāteṣu rājā balasamanvitaḥ
     pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ
 20 caturyuḥ sa mahārāja bhoja indra sakho balī
     vidyā balād yo vyajayat pāṇḍya krathaka kaiśikān
 21 bhrātā yasyāhṛtiḥ śūro jāmadagnya samo yudhi
     sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā
 22 priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
     bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ
 23 na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ
     paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ
 24 udīcyabhojāś ca tathā kulāny aṣṭā daśābhibho
     jarāsaṃdha bhayād eva pratīcīṃ diśam āśritāḥ
 25 śūrasenā bhadra kārā bodhāḥ śālvāḥ patac carāḥ
     sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha
 26 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha
     dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
 27 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ
     matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ
 28 tathaiva sarvapāñcālā jarāsaṃdha bhayārditāḥ
     svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam
 29 kasya cit tv atha kālasya kaṃso nirmathya bāndhavān
     bārhadratha sute devyāv upāgacchad vṛthā matiḥ
 30 astiḥ prāptiś ca nāmnā te sahadevānuje 'bale
     balena tena sa jñātīn abhibhūya vṛthā matiḥ
 31 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān
     bhojarājanya vṛddhais tu pīḍyamānair durātmanā
 32 jñātitrāṇam abhīpsadbhir asmat saṃbhāvanā kṛtā
     dattvākrūrāya sutanuṃ tām āhuka sutāṃ tadā
 33 saṃkarṣaṇa dvitīyena jñātikāryaṃ mayā kṛtam
     hatau kaṃsa sunāmānau mayā rāmeṇa cāpy uta
 34 bhaye tu samupakrānte jarāsaṃdhe samudyate
     mantro 'yaṃ mantrito rājan kulair aṣṭā daśāvaraiḥ
 35 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ
     na hanyāma vayaṃ tasya tribhir varṣaśatair balam
 36 tasya hy amarasaṃkāśau baleṇa balināṃ varau
     nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau
 37 tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān
     trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
 38 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ
     tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara
 39 atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ
     sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭā daśāvaraiḥ
 40 hato haṃsa iti proktam atha kenāpi bhārata
     tac chrutvā ḍibhako rājan yamunāmbhasy amajjata
 41 vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe
     ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ
 42 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ
     prapede yamunām eva so 'pi tasyāṃ nyamajjata
 43 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau
     svapuraṃ śūrasenānāṃ prayayau bharatarṣabha
 44 tato vayam amitraghna tasmin pratigate nṛpe
     punar ānanditāḥ sarve mathurāyāṃ vasāmahe
 45 yadā tv abhyetya pitaraṃ sā vai rājīvalocanā
     kaṃsa bhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam
 46 codayaty eva rājendra pativyasanaduḥkhitā
     patighnaṃ me jahīty evaṃ punaḥ punar arin dama
 47 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam
     saṃsmaranto vimanaso vyapayātā narādhipa
 48 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam
     prapatāmo bhayāt tasya sadhana jñātibāndhavāḥ
 49 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ
     kuśa sthalīṃ purīṃ ramyāṃ raivatenopaśobhitām
 50 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa
     tathaiva durga saṃskāraṃ devair api durāsadam
 51 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ
     tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ
 52 ālokya girimukhyaṃ taṃ mādhavī tīrtham eva ca
     mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan
 53 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ
     sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ
 54 triyojanāyataṃ sadma triskandhaṃ yojanād adhi
     yojanānte śatadvāraṃ vikramakramatoraṇam
     aṣṭā daśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ
 55 aṣṭā daśasahasrāṇi vratānāṃ santi naḥ kule
     āhukasya śataṃ putrā ekaikas triśatāvaraḥ
 56 cāru deṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ
     ahaṃ ca rauhiṇeyaś ca sāmbaḥ śauri samo yudhi
 57 evam ete rathā sapta rājann anyān nibodha me
     kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
 58 kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ
     putrau cāndhakabhojasya vṛddho rājā ca te daśa
 59 lokasaṃhananā vīrā vīryavanto mahābalāḥ
     smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ
 60 sa tvaṃ samrāḍ guṇair yuktaḥ sadā bharatasattama
     kṣatre samrājam ātmānaṃ kartum arhasi bhārata
 61 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale
     rājasūyas tvayā prāptum eṣā rājan matir mama
 62 tena ruddhā hi rājānaḥ sarve jitvā girivraje
     kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ
 63 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ
     ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ
 64 sa hi nirjitya nirjitya pārthivān pṛtanā gatān
     puram ānīya baddhvā ca cakāra puruṣavrajam
 65 vayaṃ caiva mahārāja jarāsaṃdha bhayāt tadā
     mathurāṃ saṃparityajya gatā dvāravatīṃ purīm
 66 yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi
     yatasva teṣāṃ mokṣāya jarāsaṃdha vadhāya ca
 67 samārambho hi śakyo 'yaṃ nānyathā kurunandana
     rājasūyasya kārtsnyena katruṃ matimatāṃ vara
 68 ity eṣā me matī rājan yathā vā manyase 'nagha
     evaṃgate mamācakṣva svayaṃ niścitya hetubhiḥ


Next: Chapter 14