Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 12

  1 [व]
      ऋषेस तद वचनं शरुत्वा निशश्वास युधिष्ठिरः
      चिन्तयन राजसूयाप्तिं न लेभे शर्म भारत
  2 राजर्षीणां हि तं शरुत्वा महिमानं महात्मनाम
      यज्वनां कर्मभिः पुण्यैर लॊकप्राप्तिं समीक्ष्य च
  3 हरिश चन्द्रं च राजर्षिं रॊचमानं विशेषतः
      यज्वानं यज्ञम आहर्तुं राजसूयम इयेष सः
  4 युधिष्ठिरस ततः सर्वान अर्चयित्वा सभा सदः
      परत्यर्चितश च तैः सर्वैर यज्ञायैव मनॊ दधे
  5 स राजसूयं राजेन्द्र कुरूणाम ऋषभः करतुम
      आहर्तुं परवणं चक्रे मनॊ संचिन्त्य सॊ ऽसकृत
  6 भूयॊ चाद्भुतवीर्यौजा धर्मम एवानुपालयन
      किं हितं सर्वलॊकानां भवेद इति मनॊ दधे
  7 अनुगृह्णन परजाः सर्वाः सर्वधर्मविदां वरः
      अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः
  8 एवंगते ततस तस्मिन पितरीवाश्वसञ जनाः
      न तस्य विद्यते दवेष्टा ततॊ ऽसयाजात शत्रुता
  9 स मन्त्रिणः समानाय्य भरातॄंश च वदतां वरः
      राजसूयं परति तदा पुनः पुनर अपृच्छत
  10 ते पृच्छ्यमानाः सहिता वचॊ ऽरथ्यं मन्त्रिणस तदा
     युधिष्ठिरं महाप्राज्ञं यियक्षुम इदम अब्रुवन
 11 येनाभिषिक्तॊ नृपतिर वारुणं गुणम ऋच्छति
     तेन राजापि सन कृत्स्नं सम्राड गुणम अभीप्सति
 12 तस्य सम्राड गुणार्हस्य भवतः कुरुनन्दन
     राजसूयस्य समयं मन्यन्ते सुहृदस तव
 13 तस्य यज्ञस्य समयः सवाधीनः कषत्रसंपदा
     साम्ना षड अग्नयॊ यस्मिंश चीयन्ते संशितव्रतैः
 14 दर्वी हॊमान उपादाय सर्वान यः पराप्नुते करतून
     अभिषेकं च यज्ञान्ते सर्वजित तेन चॊच्यते
 15 समर्थॊ ऽसि महाबाहॊ सर्वे ते वशगा वयम
     अविचार्य महाराज राजसूये मनॊ कुरु
 16 इत्य एवं सुहृदः सर्वे पृथक च सह चाब्रुवन
     स धर्म्यं पाण्डवस तेषां वचॊ शरुत्वा विशां पते
     धृष्टम इष्टं वरिष्ठं च जग्राह मनसारिहा
 17 शरुत्वा सुहृद वचस तच च जानंश चाप्य आत्मनः कषमम
     पुनः पुनर मनॊ दध्रे राजसूयाय भारत
 18 स भरातृभिः पुनर धीमान ऋत्विग्भिश च महात्मभिः
     धौम्य दवैपायनाद्यैश च मन्त्रयाम आस मन्त्रिभिः
 19 [य]
     इयं या राजसूयस्य सम्राड अर्हस्य सुक्रतॊः
     शरद्दधानस्य वदतः सपृहा मे सा कथं भवेत
 20 [व]
     एवम उक्तास तु ते तेन राज्ञा राजीवलॊचन
     इदम ऊचुर वचॊ काले धर्मात्मानं युधिष्ठिरम
     अर्हस तवम असि धर्मज्ञ राजसूयं महाक्रतुम
 21 अथैवम उक्ते नृपताव ऋत्विग्भिर ऋषिभिस तथा
     मन्त्रिणॊ भरातरश चास्य तद वचॊ परत्यपूजयन
 22 स तु राजा महाप्राज्ञः पुनर एवात्मनात्मवान
     भूयॊ विममृशे पार्थॊ लॊकानां हितकाम्यया
 23 सामर्थ्य यॊगं संप्रेक्ष्य देशकालौ वययागमौ
     विमृश्य सम्यक च धिया कुर्वन पराज्ञॊ न सीदति
 24 न हि यज्ञसमारम्भः केवलात्म विपत्तये
     भवतीति समाज्ञाय यत्नतः कार्यम उद्वहन
 25 स निश्चयार्थं कार्यस्य कृष्णम एव जनार्दनम
     सर्वलॊकात परं मत्वा जगाम मनसा हरिम
 26 अप्रमेयं महाबाहुं कामाज जातम अजं नृषु
     पाण्डवस तर्कयाम आस कर्मभिर देव संमितैः
 27 नास्य किं चिद अविज्ञातं नास्य किं चिद अकर्मजम
     न स किं चिन न विषहेद इति कृष्णम अमन्यत
 28 स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थॊ युधिष्ठिरः
     गुरुवद भूतगुरवे पराहिणॊद दूतम अञ्जसा
 29 शीघ्रगेन रथेनाशु स दूतः पराप्य यादवान
     दवारकावासिनं कृष्णं दवारवत्यां समासदत
 30 दर्शनाकाङ्क्षिणं पार्थं दर्शनाकांक्षयाच्युतः
     इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा
 31 वयतीत्य विविधान देशांस तवरावान कषिप्रवाहनः
     इन्द्रप्रस्थगतं पार्थम अभ्यगच्छज जनार्दनः
 32 स गृहे भरातृवद भरात्रा धर्मराजेन पूजितः
     भीमेन च ततॊ ऽपश्यत सवसारं परीतिमान पितुः
 33 परीतः परियेण सुहृदा रेमे स सहितस तदा
     अर्जुनेन यमाभ्यां च गुरुवत पर्युपस्थितः
 34 तं विश्रान्तं शुभे देशे कषणिनं कल्यम अच्युतम
     धर्मराजः समागम्य जञापयत सवं परयॊजनम
 35 [य]
     परार्थितॊ राजसूयॊ मे न चासौ केवलेप्सया
     पराप्यते येन तत ते ह विदितं कृष्ण सर्वशः
 36 यस्मिन सर्वं संभवति यश च सर्वत्र पूज्यते
     यश च सर्वेश्वरॊ राजा राजसूयं स विन्दति
 37 तं राजसूयं सुहृदः कार्यम आहुः समेत्य मे
     तत्र मे निश्चिततमं तव कृष्णगिरा भवेत
 38 केचिद धि सौहृदाद एव दॊषं न परिचक्षते
     अर्थहेतॊस तथैवान्ये परियम एव वदन्त्य उत
 39 परियम एव परीप्सन्ते के चिद आत्मणि यद धितम
     एवं परायाश च दृश्यन्ते जनवादाः परयॊजने
 40 तवं तु हेतून अतीत्यैतान कामक्रॊधौ वयतीत्य च
     परमं नः कषमं लॊके यथावद वक्तुम अर्हसि
  1 [v]
      ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ
      cintayan rājasūyāptiṃ na lebhe śarma bhārata
  2 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām
      yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca
  3 hariś candraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ
      yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ
  4 yudhiṣṭhiras tataḥ sarvān arcayitvā sabhā sadaḥ
      pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe
  5 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum
      āhartuṃ pravaṇaṃ cakre mano saṃcintya so 'sakṛt
  6 bhūyo cādbhutavīryaujā dharmam evānupālayan
      kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe
  7 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ
      aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
  8 evaṃgate tatas tasmin pitarīvāśvasañ janāḥ
      na tasya vidyate dveṣṭā tato 'syājāta śatrutā
  9 sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ
      rājasūyaṃ prati tadā punaḥ punar apṛcchata
  10 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā
     yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan
 11 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati
     tena rājāpi san kṛtsnaṃ samrāḍ guṇam abhīpsati
 12 tasya samrāḍ guṇārhasya bhavataḥ kurunandana
     rājasūyasya samayaṃ manyante suhṛdas tava
 13 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā
     sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ
 14 darvī homān upādāya sarvān yaḥ prāpnute kratūn
     abhiṣekaṃ ca yajñānte sarvajit tena cocyate
 15 samartho 'si mahābāho sarve te vaśagā vayam
     avicārya mahārāja rājasūye mano kuru
 16 ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan
     sa dharmyaṃ pāṇḍavas teṣāṃ vaco śrutvā viśāṃ pate
     dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā
 17 śrutvā suhṛd vacas tac ca jānaṃś cāpy ātmanaḥ kṣamam
     punaḥ punar mano dadhre rājasūyāya bhārata
 18 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ
     dhaumya dvaipāyanādyaiś ca mantrayām āsa mantribhiḥ
 19 [y]
     iyaṃ yā rājasūyasya samrāḍ arhasya sukratoḥ
     śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet
 20 [v]
     evam uktās tu te tena rājñā rājīvalocana
     idam ūcur vaco kāle dharmātmānaṃ yudhiṣṭhiram
     arhas tvam asi dharmajña rājasūyaṃ mahākratum
 21 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā
     mantriṇo bhrātaraś cāsya tad vaco pratyapūjayan
 22 sa tu rājā mahāprājñaḥ punar evātmanātmavān
     bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā
 23 sāmarthya yogaṃ saṃprekṣya deśakālau vyayāgamau
     vimṛśya samyak ca dhiyā kurvan prājño na sīdati
 24 na hi yajñasamārambhaḥ kevalātma vipattaye
     bhavatīti samājñāya yatnataḥ kāryam udvahan
 25 sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam
     sarvalokāt paraṃ matvā jagāma manasā harim
 26 aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu
     pāṇḍavas tarkayām āsa karmabhir deva saṃmitaiḥ
 27 nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam
     na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata
 28 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ
     guruvad bhūtagurave prāhiṇod dūtam añjasā
 29 śīghragena rathenāśu sa dūtaḥ prāpya yādavān
     dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat
 30 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṃkṣayācyutaḥ
     indrasenena sahita indraprasthaṃ yayau tadā
 31 vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ
     indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ
 32 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ
     bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ
 33 prītaḥ priyeṇa suhṛdā reme sa sahitas tadā
     arjunena yamābhyāṃ ca guruvat paryupasthitaḥ
 34 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam
     dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam
 35 [y]
     prārthito rājasūyo me na cāsau kevalepsayā
     prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ
 36 yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate
     yaś ca sarveśvaro rājā rājasūyaṃ sa vindati
 37 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me
     tatra me niścitatamaṃ tava kṛṣṇagirā bhavet
 38 kecid dhi sauhṛdād eva doṣaṃ na paricakṣate
     arthahetos tathaivānye priyam eva vadanty uta
 39 priyam eva parīpsante ke cid ātmaṇi yad dhitam
     evaṃ prāyāś ca dṛśyante janavādāḥ prayojane
 40 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca
     paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi


Next: Chapter 13