Sacred Texts  Hinduism  Index 
English 
Previous  Next 

XIII. atha trayodaśodhyāyaḥ.
(kṣetrakṣetrajñavibhāgayogaḥ)

arjuna uvāca

prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca
etad veditum icchāmi jñānaṃ jñeyaṃ ca keśava 13.1

śrībhagavān uvāca

idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ 13.2

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ
mama 13.3

tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu 13.4

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ 13.5

mahābhūtāny ahaṃkāro buddhir avyaktam eva ca
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ 13.6

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā
dhṛtiḥ
etat kṣetraṃ samāsena savikāram udāhṛtam 13.7

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ
13.8

indriyārtheṣu vairāgyam anahaṃkāra eva ca
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam 13.9

asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu 13.10

mayi cānanyayogena bhaktir avyabhicāriṇī
viviktadeśasevitvam aratir janasaṃsadi 13.11

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam
etaj jñānam iti proktam ajñānaṃ yad atonyathā 13.12

jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute
anādimat paraṃ brahma na sat tan nāsad ucyate
13.13

sarvataḥ pāṇipādaṃ tat sarvatokṣiśiromukham
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati 13.14

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca
13.15

bahir antaś ca bhūtānām acaraṃ caram eva ca
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat
13.16

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca
13.17

jyotiṣām api taj jyotis tamasaḥ param ucyate
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam
13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ sanāsataḥ
madbhakta etad vijñāya madbhāvāyopapadyate 13.19

prakṛtiṃ puruṣaṃ caiva viddhy anādi ubhāv api
vikārāñś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān
13.20

kārya kāraṇa kartṛtve hetuḥ prakṛtir ucyate
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate
13.21

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān
kāraṇaṃ guṇasaṅgosya sadasadyonijanmasu 13.22

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
paramātmeti cāpyukto dehesmin puruṣaḥ paraḥ 13.23

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
sarvathā vartamānopi na sa bhūyobhijāyate 13.24

dhyānenātmani paśyanti kecid ātmānam ātmanā
anye sāṃkhyena yogena karmayogena cāpare 13.25

anye tv evam ajānantaḥ śrutvānyebhya upāsate
tepi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ 13.26

yāvat saṃjāyate kiṃcit sattvaṃ sthāvarajaṅgamam
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha
13.27

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati 13.28

samaṃ paśyan hi sarvatra samavasthitam īśvaram
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim
13.29

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam akartāraṃ sa paśyati 13.30

yadā bhūtapṛthagbhāvam ekastham anupaśyati
tata eva ca vistāraṃ brahma saṃpadyate tadā 13.31

anāditvān nirguṇatvāt paramātmāyam avyayaḥ
śarīrasthopi kaunteya na karoti na lipyate 13.32

yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate 13.33

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata
13.34

kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param 13.35


Next: XIV. atha caturdaśodhyāyaḥ. (guṇatrayavibhāgayogaḥ)