Sacred Texts  Hinduism  Index 
English 
Previous  Next 

II. atha dvitīyodhyāyaḥ. (sāṅkhyayogaḥ)

sañjaya uvāca

taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ 2.1

śrībhagavān uvāca

kutas tvā kaśmalam idaṃ viṣame samupasthitam
anāryajuṣṭam asvargyam akīrtikaram arjuna 2.2

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy
upapadyate
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa
2.3

arjuna uvāca

kathaṃ bhīṣmam ahaṃ sāṅkhye droṇaṃ ca
madhusūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana 2.4

gurūn ahatvā hi mahānubhāvān
śreyo bhoktuṃ bhaikṣyam apīha loke
hatvārthakāmāṃstu gurunihaiva
bhuñjjīya bhogān rudhirapradigdhān 2.5

na caitad vidmaḥ kataran no garīyo
yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas
tevasthitāḥ pramukhe dhārtarāṣṭrāḥ 2.6

kārpaṇyadoṣopahatasvabhāvaḥ
pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me
śiṣyastehaṃ śādhi māṃ tvāṃ prapannam 2.7

na hi prapaśyāmi mamāpanudyād
yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ
rājyaṃ surāṇām api cādhipatyam 2.8

sañjaya uvāca

evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha 2.9

tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ 2.10

śrībhagavān uvāca

aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ 2.11

natv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
2.12

dehinosmin yathā dehe kaumāraṃ yauvanaṃ jarā
tathā dehāntaraprāptir dhīras tatra na muhyati 2.13

mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ
āgamāpāyinonityās tāṃs titikṣasva bhārata 2.14

yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha
samaduḥkhasukhaṃ dhīraṃ somṛtatvāya kalpate 2.15

nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayor api dṛṣṭo.antas tv anayos tattvadarśibhiḥ 2.16

avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasyāsya na kaścit kartum arhati 2.17

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
anāśinoprameyasya tasmād yudhyasva bhārata 2.18

ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam
ubhau tau na vijānīto nāyaṃ hanti na hanyate 2.19

na jāyate mriyate vā kadācin
nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvatoyaṃ purāṇo
na hanyate hanyamāne śarīre 2.20

vedāvināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
2.21

vāsāṃsi jīrṇāni yathā vihāya
navāni gṛhṇāti naroparāṇi
tathā śarīrāṇi vihāya jīrṇāni
anyāni saṃyāti navāni dehī 2.20

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ 2.23

acchedyoyam adāhyoyam akledyośoṣya eva ca
nityaḥ sarvagataḥ sthāṇur acaloyaṃ sanātanaḥ 2.24

avyaktoyam acintyoyam avikaryoyam ucyate
tasmād evaṃ viditvainaṃ nānuśocitum arhasi 2.25

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam
tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi 2.26

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihāryerthe na tvaṃ śocitum arhasi 2.27

avyaktādīni bhūtāni vyaktamadhyāni bhārata
avyaktanidhanāny eva tatra kā paridevanā 2.28

āścaryavat paśyati kaścid enam
āścaryavad vadati tathaiva cānyaḥ
āścaryavac cainam anyaḥ śṛṇoti
śrutvāpy enaṃ veda na caiva kaścit 2.29

dehī nityam avadhyoyaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi 2.30

svadharmam api cāvekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyonyat kṣatriyasya na
vidyate 2.31

yadṛcchayā copapannaṃ svargadvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
2.32

atha cet tvam imaṃ dhārmyaṃ saṅgrāmaṃ na
kariṣyasi
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
2.33

akīrtiṃ cāpi bhūtāni kathayiṣyanti tevyayām
saṃbhāvitasya cākīrtir maraṇād atiricyate 2.34

bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam
2.35

avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim
2.36

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ 2.37

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi 2.38

eṣā tebhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu
buddhyā yukto yayā pārtha karmabandhaṃ
prahāsyasi 2.39

nehābhikramanāśosti pratyavāyo na vidyate
svalpam apy asya dharmasya trāyate mahato bhayāt
2.40

vyavasāyātmikā buddhir ekeha kurunandana
bahuśākhā hy anantāś ca buddhayovyavasāyinām 2.41

yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
vedavādaratāḥ pārtha nānyad astīti vādinaḥ 2.42

kāmātmānaḥ svargaparā janmakarmaphalapradām
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati 2.43

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām
vyavasāyātmikā buddhiḥ samādhau na vidhīyate 2.44

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
nirdvandvo nityasatvastho niryogakṣema ātmavān 2.45

yāvān artha udapāne sarvataḥ saṃplutodake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ 2.46

karmaṇy evādhikāras te mā phaleṣu kadācana
mā karmaphalahetur bhūr mā te saṅgostv akarmaṇi
2.47

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
2.48

dūreṇa hy avaraṃ karma buddhiyogād dhanañjaya
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ 2.49

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam 2.50

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ
janmabandhavinirmuktāḥ padaṃ gacchhanty
anāmayam 2.51

yadā te mohakalilaṃ buddhir vyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca 2.52

śrutivipratipannā te yadā sthāsyati niścalā
samādhāv acalā buddhis tadā yogam avāpsyasi 2.53

arjuna uvāca

sthitaprajñasya kā bhāṣā samādhisthasya keśava
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim 2.54

śrībhagavān uvāca

prajahāti yadā kāmān sarvān pārtha manogatān
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate 2.55

duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate 2.56

yaḥ sarvatrānabhisnehas tattatprāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā 2.57

yadā saṃharate cāyaṃ kūrmoṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 2.58

viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṃ rasopy asya paraṃ dṛṣṭvā nivartate 2.59

yatato hy api kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ 2.60

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā 2.61

dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate
saṅgāt sañjāyate kāmaḥ kāmāt krodhobhijāyate 2.62

krodhād bhavati saṃmohaḥ saṃmohāt
smṛtivibhramaḥ
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati
2.63

rāgadveṣavimuktais tu viṣayān indriyaiś caran
ātmavaśyair vidheyātmā prasādam adhigacchati 2.64

prasāde sarvaduḥkhānāṃ hānir asyopajāyate
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate 2.65

nāsti buddhir ayuktasya na cāyuktasya bhāvanā
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham 2.66.

indriyāṇāṃ hi caratāṃ yan manonuvidhīyate
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi 2.67

tasmād yasya mahābāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 2.68

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ 2.69

āpūryamāṇam acalapratiṣṭhaṃ
samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṃ praviśanti sarve
sa śāntim āpnoti na kāmakāmī 2.70

vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
nirmamo nirahaṃkāraḥ sa śāntim adhigacchhati 2.71

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyām antakālepi brahmanirvāṇam ṛcchati 2.72


Next: III. atha tṛtīyodhyāyaḥ. (karmayogaḥ)