Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 74

 1 tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ
  dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat
 2 dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau
  pariṣvajya tato rāmo vākyam etad uvāca ha
 3 kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam
  dharmasetumato bhūyaḥ kartum icchāmi rāghavau
 4 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam
  sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ
 5 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ
  suhutena suyajñena varuṇatvam upāgamat
 6 somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit
  prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam
 7 asminn ahani yac chreyaś cintyatāṃ tan mayā saha
  hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha
 8 śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ
  bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha
 9 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā
  pratiṣṭhitā mahābāho yaśaś cāmitavikrama
 10 mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ
   nirīkṣante mahātmāno lokanāthaṃ yathā vayam
11 prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala
   pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava
12 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa
   pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate
13 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ
   sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ
14 sa tvaṃ puruṣaśārdūla guṇair atulavikrama
   pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate
15 bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
   praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ
16 uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam
   prīto 'smi parituṣṭo 'smi tavādya vacanena hi
17 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam
   vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam
18 eṣa tasmād abhiprāyād rājasūyāt kratūttamān
   nivartayāmi dharmajña tava suvyāhṛtena vai
19 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ
   tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam
 1 तच छरुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः
  दवाःस्थः कुमाराव आहूय राघवाय नयवेदयत
 2 दृष्ट्वा तु राघवः पराप्तौ परियौ भरतलक्ष्मणौ
  परिष्वज्य ततॊ रामॊ वाक्यम एतद उवाच ह
 3 कृतं मया यथातथ्यं दविजकार्यम अनुत्तमम
  धर्मसेतुमतॊ भूयः कर्तुम इच्छामि राघवौ
 4 युवाभ्याम आत्मभूताभ्यां राजसूयम अनुत्तमम
  सहितॊ यष्टुम इच्छामि तत्र धर्मॊ हि शाश्वतः
 5 इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः
  सुहुतेन सुयज्ञेन वरुणत्वम उपागमत
 6 सॊमश च राजसूयेन इष्ट्वा धर्मेण धर्मवित
  पराप्तश च सर्वलॊकानां कीर्तिं सथानं च शाश्वतम
 7 अस्मिन्न अहनि यच छरेयश चिन्त्यतां तन मया सह
  हितं चायति युक्तं च परयतौ वक्तुम अर्हथ
 8 शरुता तु राघवस्यैतद वाक्यं वाक्यविशारदः
  भरतः पराञ्जलिर भूत्वा वाक्यम एतद उवाच ह
 9 तवयि धर्मः परः साधॊ तवयि सर्वा वसुंधरा
  परतिष्ठिता महाबाहॊ यशश चामितविक्रम
 10 महीपालाश च सर्वे तवां परजापतिम इवामराः
   निरीक्षन्ते महात्मानॊ लॊकनाथं यथा वयम
11 परजाश च पितृवद राजन पश्यन्ति तवां महाबल
   पृथिव्यां गतिभूतॊ ऽसि पराणिनाम अपि राघव
12 स तवम एवंविधं यज्ञम आहर्तासि कथं नृप
   पृथिव्यां राजवंशानां विनाशॊ यत्र दृश्यते
13 पृथिव्यां ये च पुरुषा राजन पौरुषम आगताः
   सर्वेषां भविता तत्र कषयः सर्वान्तकॊपमः
14 स तवं पुरुषशार्दूल गुणैर अतुलविक्रम
   पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते
15 भरतस्य तु तद वाक्यं शरुत्वामृतमयं यथा
   परहर्षम अतुलं लेभे रामः सत्यपराक्रमः
16 उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम
   परीतॊ ऽसमि परितुष्टॊ ऽसमि तवाद्य वचनेन हि
17 इदं वचनम अक्लीबं तवया धर्मसमाहितम
   वयाहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम
18 एष तस्माद अभिप्रायाद राजसूयात करतूत्तमान
   निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै
19 परजानां पालनं धर्मॊ राज्ञां यज्ञेन संमितः
   तस्माच छृणॊमि ते वाक्यं साधूक्तं सुसमाहितम


Next: Chapter 75