Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 75

 1 tathoktavati rāme tu bharate ca mahātmani
  lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam
 2 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām
  pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ
 3 śrūyate hi purāvṛttaṃ vāsave sumahātmani
  brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ
 4 purā kila mahābāho devāsurasamāgame
  vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ
 5 vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ
  anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ
 6 dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ
  śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ
 7 tasmin praśāsati tadā sarvakāmadughā mahī
  rasavanti prasūtāni mūlāni ca phalāni ca
 8 akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ
  sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam
 9 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam
  tapo hi paramaṃ śreyas tapo hi paramaṃ sukham
 10 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram
   tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ
11 tapas tapyati vṛtre tu vāsavaḥ paramārtavat
   viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha
12 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ
   balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum
13 yady asau tapa ātiṣṭhed bhūya eva sureśvara
   yāval lokā dhariṣyanti tāvad asya vaśānugāḥ
14 tvaṃ cainaṃ paramodāram upekṣasi mahābala
   kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara
15 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ
   tadā prabhṛti lokānāṃ nāthatvam upalabdhavān
16 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ
   tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat
17 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ
   vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha
18 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām
   asahyam idam anyeṣām agatīnāṃ gatir bhavān
 1 तथॊक्तवति रामे तु भरते च महात्मनि
  लक्ष्मणॊ ऽपि शुभं वाक्यम उवाच रघुनन्दनम
 2 अश्वमेधॊ महायज्ञः पावनः सर्वपाप्मनाम
  पावनस तव दुर्धर्षॊ रॊचतां करतुपुंगवः
 3 शरूयते हि पुरावृत्तं वासवे सुमहात्मनि
  बरह्महत्यावृतः शक्रॊ हयमेधेन पावितः
 4 पुरा किल महाबाहॊ देवासुरसमागमे
  वृत्रॊ नाम महान आसीद दैतेयॊ लॊकसंमतः
 5 विस्तीर्णा यॊजनशतम उच्छ्रितस तरिगुणं ततः
  अनुरागेण लॊकांस तरीन सनेहात पश्यति सर्वतः
 6 धर्मज्ञश च कृतज्ञश च बुद्ध्या च परिनिष्ठितः
  शशास पृथिवीं सर्वां धर्मेण सुसमाहितः
 7 तस्मिन परशासति तदा सर्वकामदुघा मही
  रसवन्ति परसूतानि मूलानि च फलानि च
 8 अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः
  स राज्यं तादृशं भुङ्क्ते सफीतम अद्भुतदर्शनम
 9 तस्य बुद्धिः समुत्पन्ना तपः कुर्याम अनुत्तमम
  तपॊ हि परमं शरेयस तपॊ हि परमं सुखम
 10 स निक्षिप्य सुतं जयेष्ठं पौरेषु परमेश्वरम
   तप उग्रम उपातिष्ठत तापयन सर्वदेवताः
11 तपस तप्यति वृत्रे तु वासवः परमार्तवत
   विष्णुं समुपसंक्रम्य वाक्यम एतद उवाच ह
12 तपस्यता महाबाहॊ लॊका वृत्रेण निर्जिताः
   बलवान स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम
13 यद्य असौ तप आतिष्ठेद भूय एव सुरेश्वर
   यावल लॊका धरिष्यन्ति तावद अस्य वशानुगाः
14 तवं चैनं परमॊदारम उपेक्षसि महाबल
   कषणं हि न भवेद वृत्रः करुद्धे तवयि सुरेश्वर
15 यदा हि परीतिसंयॊगं तवया विष्णॊ समागतः
   तदा परभृति लॊकानां नाथत्वम उपलब्धवान
16 स तवं परसादं लॊकानां कुरुष्व सुमहायशः
   तवत्कृतेन हि सर्वं सयात परशान्तम अजरं जगत
17 इमे हि सर्वे विष्णॊ तवां निरीक्षन्ते दिवौकसः
   वृत्रघतेन महता एषां साह्यं कुरुष्व ह
18 तवया हि नित्यशः साह्यं कृतम एषां महात्मनाम
   असह्यम इदम अन्येषाम अगतीनां गतिर भवान


Next: Chapter 76