Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 40

 1 visṛjya ca mahābāhur ṛkṣavānararākṣasān
  bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham
 2 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ
  śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām
 3 saumya rāma nirīkṣasva saumyena vadanena mām
  kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho
 4 tava śāsanam ājñāya gato 'smi dhanadaṃ prati
  upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata
 5 nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā
  nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam
 6 mamāpi paramā prītir hate tasmin durātmani
  rāvaṇe sagaṇe saumya saputrāmātyabāndhave
 7 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā
  vaha saumya tam eva tvam aham ājñāpayāmi te
 8 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam
  vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ
 9 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ
  tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām
 10 bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat
   lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ
11 gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare
   evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ
   abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ
12 evam antarhite tasmin puṣpake vividhātmani
   bharataḥ prāñjalir vākyam uvāca raghunandanam
13 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati
   amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ
14 anāmayāc ca martyānāṃ sāgro māso gato hy ayam
   jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava
15 putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ
   harṣaś cābhyadhiko rājañ janasya puravāsinaḥ
16 kāle ca vāsavo varṣaṃ pātayaty amṛtopamam
   vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ
17 īdṛśo naś ciraṃ rājā bhavatv iti nareśvara
   kathayanti pure paurā janā janapadeṣu ca
18 etā vācaḥ sumadhurā bharatena samīritāḥ
   śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham
 1 विसृज्य च महाबाहुर ऋक्षवानरराक्षसान
  भरातृभिः सहितॊ रामः परमुमॊद सुखी सुखम
 2 अथापराह्णसमये भरातृभिः सह राघवः
  शुश्राव मधुरां वाणीम अन्तरिक्षात परभाषिताम
 3 सौम्य राम निरीक्षस्व सौम्येन वदनेन माम
  कैलासशिखरात पराप्तं विद्धि मां पुष्करं परभॊ
 4 तव शासनम आज्ञाय गतॊ ऽसमि धनदं परति
  उपस्थातुं नरश्रेष्ठ स च मां परत्यभाषत
 5 निर्जितस तवं नरेन्द्रेण राघवेण महात्मना
  निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम
 6 ममापि परमा परीतिर हते तस्मिन दुरात्मनि
  रावणे सगणे सौम्य सपुत्रामात्यबान्धवे
 7 स तवं रामेण लङ्कायां निर्जितः परमात्मना
  वह सौम्य तम एव तवम अहम आज्ञापयामि ते
 8 एष मे परमः कामॊ यत तवं राघवनन्दनम
  वहेर लॊकस्य संयानं गच्छस्व विगतज्वरः
 9 तच्छासनम अहं जञात्वा धनदस्य महात्मनः
  तवत्सकाशं पुनः पराप्तः स एवं परतिगृह्ण माम
 10 बाढम इत्य एव काकुत्स्थः पुष्पकं समपूजयत
   लाजाक्षतैश च पुष्पैश च गन्धैश च सुसुगन्धिभिः
11 गम्यतां च यथाकामम आगच्छेस तवं यदा समरे
   एवम अस्त्व इति रामेण विसृष्टः पुष्पकः पुनः
   अभिप्रेतां दिशं परायात पुष्पकः पुष्पभूषितः
12 एवम अन्तर्हिते तस्मिन पुष्पके विविधात्मनि
   भरतः पराञ्जलिर वाक्यम उवाच रघुनन्दनम
13 अत्यद्भुतानि दृश्यन्ते तवयि राज्यं परशासति
   अमानुषाणां सत्त्वानां वयाहृतानि मुहुर मुहुः
14 अनामयाच च मर्त्यानां साग्रॊ मासॊ गतॊ हय अयम
   जीर्णानाम अपि सत्त्वानां मृत्युर नायाति राघव
15 पुत्रान नार्यः परसूयन्ते वपुष्मन्तश च मानवाः
   हर्षश चाभ्यधिकॊ राजञ जनस्य पुरवासिनः
16 काले च वासवॊ वर्षं पातयत्य अमृतॊपमम
   वायवश चापि वायन्ते सपर्शवन्तः सुखप्रदाः
17 ईदृशॊ नश चिरं राजा भवत्व इति नरेश्वर
   कथयन्ति पुरे पौरा जना जनपदेषु च
18 एता वाचः सुमधुरा भरतेन समीरिताः
   शरुत्वा रामॊ मुदा युक्तः परमुमॊद सुखी सुखम


Next: Chapter 41