Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 39

 1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām
  rāghavas tu mahātejāḥ sugrīvam idam abravīt
 2 gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ
  pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam
 3 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ
  paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam
 4 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam
  kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam
 5 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca
  gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam
 6 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam
  paśya prītisamāyukto gandhamādanam eva ca
 7 ye cānye sumahātmāno madarthe tyaktajīvitāḥ
  paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ
 8 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ
  vibhīṣaṇam athovāca rāmo madhurayā girā
 9 taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva
  purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca
 10 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana
   buddhimanto hi rājāno dhruvam aśnanti medinīm
11 ahaṃ ca nityaśo rājan sugrīvasahitas tvayā
   smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ
12 rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ
   sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ
13 tava buddhir mahābāho vīryam adbhutam eva ca
   mādhuryaṃ paramaṃ rāma svayambhor iva nityadā
14 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
   hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt
15 sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ
   bhaktiś ca niyatā vīra bhāvo nānyatra gacchati
16 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale
   tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ
17 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt
   utthāya ca pariṣvajya vākyam etad uvāca ha
18 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ
   lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā
19 cariṣyati kathā yāval lokān eṣā hi māmikā
   tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ
20 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ
   vaidūryataralaṃ snehād ābabandhe hanūmati
21 tenorasi nibaddhena hāreṇa sa mahākapiḥ
   rarāja hemaśailendraś candreṇākrāntamastakaḥ
22 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ
   praṇamya śirasā pādau prajagmus te mahābalāḥ
23 sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ
   vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ
24 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ
   saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā
 1 तथा सम तेषां वसताम ऋक्षवानररक्षसाम
  राघवस तु महातेजाः सुग्रीवम इदम अब्रवीत
 2 गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः
  पालयस्व सहामात्यै राज्यं निहतकण्टकम
 3 अङ्गदं च महाबाहॊ परीत्या परमयान्वितः
  पश्य तवं हनुमन्तं च नलं च सुमहाबलम
 4 सुषेणं शवशुरं शूरं तारं च बलिनां वरम
  कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम
 5 वीरं शतबलिं चैव मैन्दं दविविदम एव च
  गजं गवाक्षं गवयं शरभं च महाबलम
 6 ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम
  पश्य परीतिसमायुक्तॊ गन्धमादनम एव च
 7 ये चान्ये सुमहात्मानॊ मदर्थे तयक्तजीविताः
  पश्य तवं परीतिसंयुक्तॊ मा चैषां विप्रियं कृथाः
 8 एवम उक्त्वा च सुग्रीवं परशस्य च पुनः पुनः
  विभीषणम अथॊवाच रामॊ मधुरया गिरा
 9 तङ्कां परशाधि धर्मेण संमतॊ हय असि पार्थिव
  पुरस्य राक्षसानां च भरातुर वैश्वरणस्य च
 10 मा च बुद्धिम अधर्मे तवं कुर्या राजन कथं चन
   बुद्धिमन्तॊ हि राजानॊ धरुवम अश्नन्ति मेदिनीम
11 अहं च नित्यशॊ राजन सुग्रीवसहितस तवया
   समर्तव्यः परया परीत्या गच्छ तवं विगतज्वरः
12 रामस्य भाषितं शरुत्वा ऋष्कवानरराक्षसाः
   साधु साध्व इति काकुत्स्थं परशशंसुः पुनः पुनः
13 तव बुद्धिर महाबाहॊ वीर्यम अद्भुतम एव च
   माधुर्यं परमं राम सवयम्भॊर इव नित्यदा
14 तेषाम एवं बरुवाणानां वानराणां च रक्षसाम
   हनूमत्प्रणतॊ भूत्वा राघवं वाक्यम अब्रवीत
15 सनेहॊ मे परमॊ राजंस तवयि नित्यं परतिष्ठितः
   भक्तिश च नियता वीर भावॊ नान्यत्र गच्छति
16 यावद रामकथां वीर शरॊष्ये ऽहं पृथिवीतले
   तावच छरीरे वत्स्यन्तु मम पराणा न संशयः
17 एवं बरुवाणं राजेन्द्रॊ हनूमन्तम अथासनात
   उत्थाय च परिष्वज्य वाक्यम एतद उवाच ह
18 एवम एतत कपिश्रेष्ठ भविता नात्र संशयः
   लॊका हि यावत सथास्यन्ति तावत सथास्यति मे कथा
19 चरिष्यति कथा यावल लॊकान एषा हि मामिका
   तावच छरीरे वत्स्यन्ति पराणास तव न संशयः
20 ततॊ ऽसय हारं चन्द्राभं मुच्य कण्ठात स राघवः
   वैदूर्यतरलं सनेहाद आबबन्धे हनूमति
21 तेनॊरसि निबद्धेन हारेण स महाकपिः
   रराज हेमशैलेन्द्रश चन्द्रेणाक्रान्तमस्तकः
22 शरुत्वा तु राघवस्यैतद उत्थायॊत्थाय वानराः
   परणम्य शिरसा पादौ परजग्मुस ते महाबलाः
23 सुग्रीवश चैव रामेण परिष्वक्तॊ महाभुजः
   विभीषणश च धर्मात्मा निरन्तरम उरॊगतः
24 सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः
   संमूढा इव दुःखेन तयजन्ते राघवं तदा


Next: Chapter 40