Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 107

 1 etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam
  idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ
 2 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa
  diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara
 3 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ
  apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam
 4 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm
  kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram
 5 prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam
  ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala
 6 iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ
  brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi
 7 eṣa rājā vimānasthaḥ pitā daśarathas tava
  kākutstha mānuṣe loke gurus tava mahāyaśāḥ
 8 indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ
  lakṣmaṇena saha bhrātrā tvam enam abhivādaya
 9 mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ
  vimānaśikharasthasya praṇāmam akarot pituḥ
 10 dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam
   lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ
11 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ
   prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā
12 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ
   bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade
13 na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ
   tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te
14 kaikeyyā yāni coktāni vākyāni vadatāṃ vara
   tava pravrājanārthāni sthitāni hṛdaye mama
15 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam
   adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ
16 tārito 'haṃ tvayā putra suputreṇa mahātmanā
   aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā
17 idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ
   vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam
18 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam
   vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana
19 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam
   jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam
20 anuraktena balinā śucinā dharmacāriṇā
   iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam
21 caturdaśasamāḥ saumya vane niryāpitās tvayā
   vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā
22 nivṛttavanavāso 'si pratijñā saphalā kṛtā
   rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ
23 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana
   bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi
24 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt
   kuru prasādaṃ dharmajña kaikeyyā bharatasya ca
25 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā
   sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho
26 sa tatheti mahārājo rāmam uktvā kṛtāñjalim
   lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha
27 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
   kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te
28 dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi
   rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca
29 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana
   rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā
30 ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ
   abhigamya mahātmānam arcanti puruṣottamam
31 etat tad uktam avyaktam akṣaraṃ brahmanirmitam
   devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ
32 avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā
   rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
33 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam
   uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham
34 kartavyo na tu vaidehi manyus tyāgam imaṃ prati
   rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā
35 na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati
   avaśyaṃ tu mayā vācyam eṣa te daivataṃ param
36 iti pratisamādiśya putrau sītāṃ tathā snuṣām
   indralokaṃ vimānena yayau daśaratho jvalan
 1 एतच छरुत्वा शुभं वाक्यं राघवेण सुभाषितम
  इदं शुभतरं वाक्यं वयाजहार महेश्वरः
 2 पुष्कराक्ष महाबाहॊ महावक्षः परंतप
  दिष्ट्या कृतम इदं कर्म तवया शस्त्रभृतां वर
 3 दिष्ट्या सर्वस्य लॊकस्य परवृद्धं दारुणं तमः
  अपावृत्तं तवया संख्ये राम रावणजं भयम
 4 आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम
  कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम
 5 पराप्य राज्यम अयॊध्यायां नन्दयित्वा सुहृज्जनम
  इक्ष्वाकूणां कुले वंशं सथापयित्वा महाबल
 6 इष्ट्वा तुरगमेधेन पराप्य चानुत्तमं यशः
  बराह्मणेभ्यॊ धनं दत्त्वा तरिदिवं गन्तुम अर्हसि
 7 एष राजा विमानस्थः पिता दशरथस तव
  काकुत्स्थ मानुषे लॊके गुरुस तव महायशाः
 8 इन्द्रलॊकं गतः शरीमांस तवया पुत्रेण तारितः
  लक्ष्मणेन सह भरात्रा तवम एनम अभिवादय
 9 महादेववचः शरुत्वा काकुत्स्थः सहलक्ष्मणः
  विमानशिखरस्थस्य परणामम अकरॊत पितुः
 10 दीप्यमानं सवयां लक्ष्म्या विरजॊऽमबरधारिणम
   लक्ष्मणेन सह भरात्रा ददर्श पितरं परभुः
11 हर्षेण महताविष्टॊ विमानस्थॊ महीपतिः
   पराणैः परियतरं दृष्ट्वा पुत्रं दशरथस तदा
12 आरॊप्याङ्कं महाबाहुर वरासनगतः परभुः
   बाहुभ्यां संपरिष्वज्य ततॊ वाक्यं समाददे
13 न मे सवर्गॊ बहुमतः संमानश च सुरर्षिभिः
   तवया राम विहीनस्य सत्यं परतिशृणॊमि ते
14 कैकेय्या यानि चॊक्तानि वाक्यानि वदतां वर
   तव परव्राजनार्थानि सथितानि हृदये मम
15 तवां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम
   अद्य दुःखाद विमुक्तॊ ऽसमि नीहाराद इव भास्करः
16 तारितॊ ऽहं तवया पुत्र सुपुत्रेण महात्मना
   अष्टावक्रेण धर्मात्मा तारितॊ बराह्मणॊ यथा
17 इदानीं च विजानामि यथा सौम्य सुरेश्वरैः
   वधार्थं रावणस्येह विहितं पुरुषॊत्तमम
18 सिद्धार्था खलु कौसल्या या तवां राम गृहं गतम
   वनान निवृत्तं संहृष्टा दरक्ष्यते शत्रुसूदन
19 सिद्धार्थाः खलु ते राम नरा ये तवां पुरीं गतम
   जलार्द्रम अभिषिक्तं च दरक्ष्यन्ति वसुधाधिपम
20 अनुरक्तेन बलिना शुचिना धर्मचारिणा
   इच्छेयं तवाम अहं दरष्टुं भरतेन समागतम
21 चतुर्दशसमाः सौम्य वने निर्यापितास तवया
   वसता सीतया सार्धं लक्ष्मणेन च धीमता
22 निवृत्तवनवासॊ ऽसि परतिज्ञा सफला कृता
   रावणं च रणे हत्वा देवास ते परितॊषिताः
23 कृतं कर्म यशः शलाघ्यं पराप्तं ते शत्रुसूदन
   भरातृभिः सह राज्यस्थॊ दीर्घम आयुर अवाप्नुहि
24 इति बरुवाणं राजानं रामः पराञ्जलिर अब्रवीत
   कुरु परसादं धर्मज्ञ कैकेय्या भरतस्य च
25 सपुत्रां तवां तयजामीति यद उक्ता कैकयी तवया
   स शापः कैकयीं घॊरः सपुत्रां न सपृशेत परभॊ
26 स तथेति महाराजॊ रामम उक्त्वा कृताञ्जलिम
   लक्ष्मणं च परिष्वज्य पुनर वाक्यम उवाच ह
27 रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया
   कृता मम महाप्रीतिः पराप्तं धर्मफलं च ते
28 धर्मं पराप्स्यसि धर्मज्ञ यशश च विपुलं भुवि
   रामे परसन्ने सवर्गं च महिमानं तथैव च
29 रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन
   रामः सर्वस्य लॊकस्य शुभेष्व अभिरतः सदा
30 एते सेन्द्रास तरयॊ लॊकाः सिद्धाश च परमर्षयः
   अभिगम्य महात्मानम अर्चन्ति पुरुषॊत्तमम
31 एतत तद उक्तम अव्यक्तम अक्षरं बरह्मनिर्मितम
   देवानां हृदयं सौम्य गुह्यं रामः परंतपः
32 अवाप्तं धर्मचरणं यशश च विपुलं तवया
   रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया
33 स तथॊक्त्वा महाबाहुर लक्ष्मणं पराञ्जलिं सथितम
   उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम
34 कर्तव्यॊ न तु वैदेहि मन्युस तयागम इमं परति
   रामेण तवद्विशुद्ध्यर्थं कृतम एतद धितैषिणा
35 न तवं सुभ्रु समाधेया पतिशुश्रूवणं परति
   अवश्यं तु मया वाच्यम एष ते दैवतं परम
36 इति परतिसमादिश्य पुत्रौ सीतां तथा सनुषाम
   इन्द्रलॊकं विमानेन ययौ दशरथॊ जवलन


Next: Chapter 108