Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 108

 1 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ
  abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
 2 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa
  prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi
 3 evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ
  lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
 4 yadi prītiḥ samutpannā mayi sarvasureśvara
  vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara
 5 mama hetoḥ parākrāntā ye gatā yamasādanam
  te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ
 6 matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca
  tvatprasādāt sameyus te varam etad ahaṃ vṛṇe
 7 nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān
  golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada
 8 akāle cāpi mukhyāni mūlāni ca phalāni ca
  nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ
 9 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ
  mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam
 10 mahān ayaṃ varas tāta tvayokto raghunandana
   samutthāsyanti harayaḥ suptā nidrākṣaye yathā
11 suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca
   sarva eva sameṣyanti saṃyuktāḥ parayā mudā
12 akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ
   bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ
13 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ
   babhūvur vānarāḥ sarve kim etad iti vismitaḥ
14 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
   ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam
15 gacchāyodhyām ito vīra visarjaya ca vānarān
   maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm
16 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam
   abhiṣecaya cātmānaṃ paurān gatvā praharṣaya
17 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha
   vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam
18 abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān
   lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā
19 tatas tu sā lakṣmaṇarāmapālitā; mahācamūr hṛṣṭajanā yaśasvinī
   śriyā jvalantī virarāja sarvato; niśāpraṇīteva hi śītaraśminā
 1 परतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः
  अब्रवीत परमप्रीतॊ राघवं पराञ्जलिं सथितम
 2 अमॊघं दर्शनं राम तवास्माकं परंतप
  परीतियुक्तॊ ऽसमि तेन तवं बरूहि यन मनसेच्छसि
 3 एवम उक्तस तु काकुत्स्थः परत्युवाच कृताञ्जलिः
  लक्ष्मणेन सह भरात्रा सीतया चापि भार्यया
 4 यदि परीतिः समुत्पन्ना मयि सर्वसुरेश्वर
  वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर
 5 मम हेतॊः पराक्रान्ता ये गता यमसादनम
  ते सर्वे जीवितं पराप्य समुत्तिष्ठन्तु वानराः
 6 मत्प्रियेष्व अभिरक्ताश च न मृत्युं गणयन्ति च
  तवत्प्रसादात समेयुस ते वरम एतद अहं वृणे
 7 नीरुजान निर्व्रणांश चैव संपन्नबलपौरुषान
  गॊलाङ्गूलांस तथैवर्क्षान दरष्टुम इच्छामि मानद
 8 अकाले चापि मुख्यानि मूलानि च फलानि च
  नद्यश च विमलास तत्र तिष्ठेयुर यत्र वानराः
 9 शरुत्वा तु वचनं तस्य राघवस्य महात्मनः
  महेन्द्रः परत्युवाचेदं वचनं परीतिलक्षणम
 10 महान अयं वरस तात तवयॊक्तॊ रघुनन्दन
   समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा
11 सुहृद्भिर बान्धवैश चैव जञातिभिः सवजनेन च
   सर्व एव समेष्यन्ति संयुक्ताः परया मुदा
12 अकाले पुष्पशबलाः फलवन्तश च पादपाः
   भविष्यन्ति महेष्वास नद्यश च सलिलायुताः
13 सव्रणैः परथमं गात्रैः संवृतैर निव्रणैः पुनः
   बभूवुर वानराः सर्वे किम एतद इति विस्मितः
14 काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरॊत्तमाः
   ऊचुस ते परथमं सतुत्वा सतवार्हं सहलक्ष्मणम
15 गच्छायॊध्याम इतॊ वीर विसर्जय च वानरान
   मैथिलीं सान्त्वयस्वैनाम अनुरक्तां तपस्विनीम
16 भरातरं पश्य भरतं तवच्छॊकाद वरतचारिणम
   अभिषेचय चात्मानं पौरान गत्वा परहर्षय
17 एवम उक्त्वा तम आमन्त्र्य रामं सौमित्रिणा सह
   विमानैः सूर्यसंकाशैर हृष्टा जग्मुः सुरा दिवम
18 अभिवाद्य च काकुत्स्थः सर्वांस तांस तरिदशॊत्तमान
   लक्ष्मणेन सह भरात्रा वासम आज्ञापयत तदा
19 ततस तु सा लक्ष्मणरामपालिता; महाचमूर हृष्टजना यशस्विनी
   शरिया जवलन्ती विरराज सर्वतॊ; निशाप्रणीतेव हि शीतरश्मिना


Next: Chapter 109