Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 105

 1 tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ
  sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ
 2 ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ
  kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ
 3 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ
  āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam
 4 tataḥ sahastābharaṇān pragṛhya vipulān bhujān
  abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam
 5 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
  upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
  kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase
 6 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ
  tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ
 7 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ
  aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī
 8 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa
  upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā
 9 ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ
  abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ
 10 ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam
   yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me
11 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ
   abravīc chṛṇu me rāma satyaṃ satyaparākrama
12 bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ
   ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit
13 akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava
   lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ
14 śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ
   ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ
15 senānīr grāmaṇīś ca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ
   prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ
16 indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt
   śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ
17 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ
   tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa
18 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti
   dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca
19 dikṣu sarvāsu gagane parvateṣu vaneṣu ca
   sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk
20 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām
   ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ
21 trīṁl lokān dhārayan rāma devagandharvadānavān
   ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī
22 devā gātreṣu lomāni nirmitā brahmaṇā prabho
   nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā
23 saṃskārās te 'bhavan vedā na tad asti tvayā vinā
   jagat sarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam
24 agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa
   tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ
25 mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram
   sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ
26 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum
   tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara
27 nihato rāvaṇo rāma prahṛṣṭo divam ākrama
   amoghaṃ balavīryaṃ te amoghas te parākramaḥ
28 amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ
   ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam
29 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ
 1 ततॊ वैश्रवणॊ राजा यमश चामित्रकर्शनः
  सहस्राक्षॊ महेन्द्रश च वरुणश च परंतपः
 2 षडर्धनयनः शरीमान महादेवॊ वृषध्वजः
  कर्ता सर्वस्य लॊकस्य बरह्मा बरह्मविदां वरः
 3 एते सर्वे समागम्य विमानैः सूर्यसंनिभैः
  आगम्य नगरीं लङ्काम अभिजग्मुश च राघवम
 4 ततः सहस्ताभरणान परगृह्य विपुलान भुजान
  अब्रुवंस तरिदशश्रेष्ठाः पराञ्जलिं राघवं सथितम
 5 कर्ता सर्वस्य लॊकस्य शरेष्ठॊ जञानवतां वरः
  उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने
  कथं देवगणश्रेष्ठम आत्मानं नावबुध्यसे
 6 ऋतधामा वसुः पूर्वं वसूनां च परजापतिः
  तवं तरयाणां हि लॊकानाम आदिकर्ता सवयंप्रभुः
 7 रुद्राणाम अष्टमॊ रुद्रः साध्यानाम अपि पञ्चमः
  अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी
 8 अन्ते चादौ च लॊकानां दृश्यसे तवं परंतप
  उपेक्षसे च वैदेहीं मानुषः पराकृतॊ यथा
 9 इत्य उक्तॊ लॊकपालैस तैः सवामी लॊकस्य राघवः
  अब्रवीत तरिदशश्रेष्ठान रामॊ धर्मभृतां वरः
 10 आत्मानं मानुषं मन्ये रामं दशरथात्मजम
   यॊ ऽहं यस्य यतश चाहं भगवांस तद बरवीतु मे
11 इति बरुवाणं काकुत्स्थं बरह्मा बरह्मविदां वरः
   अब्रवीच छृणु मे राम सत्यं सत्यपराक्रम
12 भवान नारायणॊ देवः शरीमांश चक्रायुधॊ विभुः
   एकशृङ्गॊ वराहस तवं भूतभव्यसपत्नजित
13 अक्षरं बरह्मसत्यं च मध्ये चान्ते च राघव
   लॊकानां तवं परॊ धर्मॊ विष्वक्सेनश चतुर्भुजः
14 शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषॊत्तमः
   अजितः खड्गधृग विष्णुः कृष्णश चैव बृहद्बलः
15 सेनानीर गरामणीश च तवं बुद्धिः सत्तं कषमा दमः
   परभवश चाप्ययश च तवम उपेन्द्रॊ मधुसूदनः
16 इन्द्रकर्मा महेन्द्रस तवं पद्मनाभॊ रणान्तकृत
   शरण्यं शरणं च तवाम आहुर दिव्या महर्षयः
17 सहस्रशृङ्गॊ वेदात्मा शतजिह्वॊ महर्षभः
   तवं यज्ञस तवं वषट्कारस तवम ओंकारः परंतप
18 परभवं निधनं वा ते न विदुः कॊ भवान इति
   दृश्यसे सर्वभूतेषु बराह्मणेषु च गॊषु च
19 दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
   सहस्रचरणः शरीमाञ शतशीर्षः सहस्रधृक
20 तवं धारयसि भूतानि वसुधां च सपर्वताम
   अन्ते पृथिव्याः सलिले दृश्यसे तवं महॊरगः
21 तरीँल लॊकान धारयन राम देवगन्धर्वदानवान
   अहं ते हृदयं राम जिह्वा देवी सरस्वती
22 देवा गात्रेषु लॊमानि निर्मिता बरह्मणा परभॊ
   निमेषस ते ऽभवद रात्रिर उन्मेषस ते ऽभवद दिवा
23 संस्कारास ते ऽभवन वेदा न तद अस्ति तवया विना
   जगत सर्वं शरीरं ते सथैर्यमं ते वसुधातलम
24 अग्निः कॊपः परसादस ते सॊमः शरीवत्सलक्षण
   तवया लॊकास तरयः करान्ताः पुराणे विक्रमैस तरिभिः
25 महेन्द्रश च कृतॊ राजा बलिं बद्ध्वा महासुरम
   सीता लक्ष्मीर भवान विष्णुर देवः कृष्णः परजापतिः
26 वधार्थं रावणस्येह परविष्टॊ मानुषीं तनुम
   तद इदं नः कृतं कार्यं तवया धर्मभृतां वर
27 निहतॊ रावणॊ राम परहृष्टॊ दिवम आक्रम
   अमॊघं बलवीर्यं ते अमॊघस ते पराक्रमः
28 अमॊघास ते भविष्यन्ति भक्तिमन्तश च ये नराः
   ये तवां देवं धरुवं भक्ताः पुराणं पुरुषॊत्तमम
29 ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः


Next: Chapter 106